Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 151

Book 13. Chapter 151

The Mahabharata In Sanskrit


Book 13

Chapter 151

1

[य]

किं शरेयः पुरुषस्येह किं कुर्वन सुखम एधते

विपाप्मा च भवेत केन किं वा कल्मष नाशनम

2

[भ]

अयं दैवतवंशॊ वै ऋषिवंशसमन्वितः

दविसंध्यं पठितः पुत्र कल्मषापहरः परः

3

देवासुरगुरुर देवः सर्वभूतनमस्कृतः

अचिन्त्यॊ ऽथाप्य अनिर्देश्यः सर्वप्राणॊ हय अयॊनिजः

4

पितामहॊ जगन नाथः सावित्री बरह्मणः सती

वेद भूर अथ कर्ता च विष्णुर नारायणः परभुः

5

उमापतिर विरूपाक्षः सकन्दः सेनापतिस तथा

विशाखॊ हुतभुग वायुश चन्द्रादित्यौ परभाकरौ

6

शक्रः शचीपतिर देवॊ यमॊ धूमॊर्णया सह

वरुणः सह गौर या च सह ऋद्ध्या धनेश्वरः

7

सौम्या गौः सुरभिर देवी विश्रवाश च महान ऋषिः

षट कालः सागरॊ गाङ्गा सरवन्त्यॊ ऽथ मरुद्गणाः

8

वालखिल्यास तपःसिद्धाः कृष्णद्वैपायनस तथा

नारदः पर्वतश चैव विश्वावसुर हहाहुहूः

9

तुम्बरुश चित्रसेनश च देवदूतश च विश्रुतः

देवकन्या महाभागा दिव्याश चाप्सरसां गणाः

10

उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा

विश्वाची च घृताची च पञ्च चूडा तिलॊत्तमा

11

आदित्या वसवॊ रुद्राः साश्विनः पितरॊ ऽपि च

धर्मः सत्यं तपॊ दीक्षा वयवसायः पितामहः

12

शर्वर्यॊ दिवसाश चैव मारीचः कश्यपस तथा

शुक्रॊ बृहस्पतिर भौमॊ बुधॊ राहुः शनैश्चरः

13

नक्षत्राण्य ऋतवश चैव मासाः संध्याः स वत्सराः

वैनतेयाः समुद्राश च कद्रुजाः पन्नगास तथा

14

शतद्रूश च विपाशा च चन्द्र भागा सरस्वती

सिन्धुश च देविका चैव पुष्करं तीर्थम एव च

15

गङ्गा महानदी चैव कपिला नर्मदा तथा

कम्पुना च विशल्या च करतॊयाम्बुवाहिनी

16

सरयूर गण्डकी चैव लॊहित्यश च महानदः

ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा

17

गॊदावरी च वेण्णा च कृष्ण वेणा तथाद्रिजा

दृषद्वती च कावेरी वंक्षुर मन्दाकिनी तथा

18

परयागं च परभासं च पुण्यं नैमिषम एव च

तच च विश्वेश्वर सथानं यत्र तद विमलं सरः

19

पुण्यतीर्थैर्श च कलिलं कुरुक्षेत्रं परकीर्तितम

सिन्धूत्तमं तपॊ दानं जम्बू मार्गम अथापि च

20

हिरण्वती वितस्ता च तथैवेक्षुमती नदी

वेद समृतिर वैदसिनी मलवासाश च नद्य अपि

21

भूमिभागास तथा पुण्या गङ्गा दवारम अथापि च

ऋषिकुल्यास तथा मेध्या नदी चित्रपथा तथा

22

कौशिकी यमुना सीता तथा चर्मण्वती नदी

नदी भीम रथी चैव बाहुदा च महानदी

महेन्द्र वाणी तरिदिवा नीलिका च सरस्वती

23

नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम

गयाथ फल्गु तीर्थं च धर्मारण्यं सुरैर वृतम

24

तथा देव नदी पुण्या सरश च बरह्मनिर्मितम

पुण्यं तरिलॊकविख्यातं सर्वपापहरं शिवम

25

हिमवान पर्वतश चैव दिव्यौषधिसमन्वितः

विन्ध्यॊ धातुविचित्राङ्गस तीर्थवान औषधान्वितः

26

मेरुर महेन्द्रॊ मलयः शवेतश च रजता चितः

शृङ्गवान मन्दरॊ नीलॊ निषधॊ दर्दुरस तथा

27

चित्रकूटॊ ऽञजनाभश च पर्वतॊ गन्धमादनः

पुण्यः सॊमगिरिश चैव तथैवान्ये महीधराः

दिशश च विदिशश चैव कषितिः सर्वे महीरुहाः

28

विश्वे देवा नभश चैव नक्षत्राणि गरहास तथा

पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया

29

कीर्तयानॊ नरॊ हय एतान मुच्यते सर्वकिल्बिषैः

सतुवंश च परतिनन्दंश च मुच्यते सर्वतॊ भयात

सर्वसंकरपापेभ्यॊ देवता सतवनन्दकः

30

देवतान अन्तरं विप्रांस तपःसिद्धांस तपॊ ऽधिकान

कीर्तितान कीर्तयिष्यामि सर्वपापप्रमॊचनान

31

यवक्रीतॊ ऽथ रैभ्यश च कक्षीवान औशिजस तथा

भृग्वङ्गिरास तथा कण्वॊ मेधातिथिर अथ परभुः

बर्ही च गुणसंपन्नः पराचीं दिशम उपाश्रिताः

32

भद्रां दिशं महाभागा उल्मुचुः परमुचुस तथा

मुमुचुश च महाभागः सवस्त्य आत्रेयश च वीर्यवान

33

मित्रा वरुणयॊः पुत्रस तथागस्त्यः परतापवान

दृढायुश चॊर्ध्वबाहुश च विश्रुताव ऋषिसत्तमौ

34

पश्चिमां दिशम आश्रित्य य एधन्ते निबॊध तान

उषद्गुः सह सॊदर्यैः परिव्याधश च वीर्यवान

35

ऋषिर दीर्घतमाश चैव गौतमः कश्यपस तथा

एकतश च दवितश चैव तरितश चैव महर्षयः

अत्रेः पुत्रश च धर्मात्मा तथा सारस्वतः परभुः

36

उत्तरां दिशम आश्रित्य य एधन्ते निबॊध तान

अत्रिर वसिष्ठः शक्तिश च पाराशर्यश च वीर्यवान

37

विश्वामित्रॊ भरद्वाजॊ जमदग्निस तथैव च

ऋचीक पौत्रॊ रामश च ऋषिर औद्दालकिस तथा

38

शवेतकेतुः कॊहलश च विपुलॊ देवलस तथा

देव शर्मा च धौम्यश च हस्तिकाश्यप एव च

39

लॊमशॊ नाचिकेतश च लॊमहर्षण एव च

ऋषिर उग्रश्रवाश चैव भार्गवश चयवनस तथा

40

एष वै समवायस ते ऋषिदेव समन्वितः

आद्यः परकीर्तितॊ राजन सर्वपापप्रमॊचनः

41

नृगॊ ययातिर नहुषॊ यदुः पूरुश च वीर्यवान

धुन्धुमारॊ दिलीपश च सगरश च परतापवान

42

कृशाश्वॊ यौवनाश्वश च चित्राश्वः सत्यवांस तथा

दुःषन्तॊ भरतश चैव चक्रवर्ती महायशाः

43

यवनॊ जनकश चैव तथा दृढरथॊ नृपः

रघुर नरवरश चैव तथा दशरथॊ नृपः

44

रामॊ राक्षसहा वीरः शशबिन्दुर भगीरथः

हरिश्चन्द्रॊ मरुत्तश च जह्नुर जाह्नवि सेविता

45

महॊदयॊ हय अलर्कश च ऐलश चैव नराधिपः

करंधमॊ नरश्रेष्ठः कध्मॊरश च नराधिपः

46

दक्षॊ ऽमबरीषः कुकुरॊ रवतश च महायशाः

मुचुकुन्दश च राजर्षिर मित्र भानुः परियं करः

47

तरसदस्युस तथा राजा शवेतॊ राजर्षिसत्तमः

महाभिषश च विख्यातॊ निमि राजस तथाष्टकः

48

आयुः कषुपश च राजर्षिः कक्षेयुश च नराधिपः

शिबिर औशीनरश चैव गयश चैव नराधिपः

49

परतर्दनॊ दिवॊदासः सौदासः कॊसलेश्वरः

ऐलॊ नलश च राजर्षिर मनुश चैव परजापतिः

50

हविध्रश च पृषध्रश च परतीपः शंतनुस तथा

कक्षसेनश च राजर्षिर ये चान्ये नानुकीर्तिताः

51

मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः

धरुवॊ जयॊ मे नित्यं सयात परत्र च परा गतिः

1

[y]

kiṃ śreyaḥ puruṣasyeha kiṃ kurvan sukham edhate

vipāpmā ca bhavet kena kiṃ vā kalmaṣa nāśanam

2

[bh]

ayaṃ daivatavaṃśo vai ṛṣivaṃśasamanvitaḥ

dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ para

3

devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ

acintyo 'thāpy anirdeśyaḥ sarvaprāṇo hy ayonija

4

pitāmaho jagan nāthaḥ sāvitrī brahmaṇaḥ satī

veda bhūr atha kartā ca viṣṇur nārāyaṇaḥ prabhu

5

umāpatir virūpākṣaḥ skandaḥ senāpatis tathā

viśākho hutabhug vāyuś candrādityau prabhākarau

6

akraḥ śacīpatir devo yamo dhūmorṇayā saha

varuṇaḥ saha gaur yā ca saha ṛddhyā dhaneśvara

7

saumyā gauḥ surabhir devī viśravāś ca mahān ṛṣi

aṭ kālaḥ sāgaro gāṅgā sravantyo 'tha marudgaṇāḥ

8

vālakhilyās tapaḥsiddhāḥ kṛṣṇadvaipāyanas tathā

nāradaḥ parvataś caiva viśvāvasur hahāhuhūḥ

9

tumbaruś citrasenaś ca devadūtaś ca viśrutaḥ

devakanyā mahābhāgā divyāś cāpsarasāṃ gaṇāḥ

10

urvaśī menakā rambhā miśrakeśī alambuṣā

viśvācī ca ghṛtācī ca pañca cūḍā tilottamā

11

dityā vasavo rudrāḥ sāśvinaḥ pitaro 'pi ca

dharmaḥ satyaṃ tapo dīkṣā vyavasāyaḥ pitāmaha

12

arvaryo divasāś caiva mārīcaḥ kaśyapas tathā

śukro bṛhaspatir bhaumo budho rāhuḥ śanaiścara

13

nakṣatrāṇy ṛtavaś caiva māsāḥ saṃdhyāḥ sa vatsarāḥ

vainateyāḥ samudrāś ca kadrujāḥ pannagās tathā

14

atadrūś ca vipāśā ca candra bhāgā sarasvatī

sindhuś ca devikā caiva puṣkaraṃ tīrtham eva ca

15

gaṅgā mahānadī caiva kapilā narmadā tathā

kampunā ca viśalyā ca karatoyāmbuvāhinī

16

sarayūr gaṇḍakī caiva lohityaś ca mahānadaḥ

tāmrāruṇā vetravatī parṇāśā gautamī tathā

17

godāvarī ca veṇṇā ca kṛṣṇa veṇā tathādrijā

dṛṣadvatī ca kāverī vaṃkṣur mandākinī tathā

18

prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣam eva ca

tac ca viśveśvara sthānaṃ yatra tad vimalaṃ sara

19

puṇyatīrthairś ca kalilaṃ kurukṣetraṃ prakīrtitam

sindhūttamaṃ tapo dānaṃ jambū mārgam athāpi ca

20

hiraṇvatī vitastā ca tathaivekṣumatī nadī

veda smṛtir vaidasinī malavāsāś ca nady api

21

bhūmibhāgās tathā puṇyā gaṅgā dvāram athāpi ca

ikulyās tathā medhyā nadī citrapathā tathā

22

kauśikī yamunā sītā tathā carmaṇvatī nadī

nadī bhīma rathī caiva bāhudā ca mahānadī

mahendra vāṇī tridivā nīlikā ca sarasvatī

23

nandā cāparanandā ca tathā tīrthaṃ mahāhradam

gayātha phalgu tīrthaṃ ca dharmāraṇyaṃ surair vṛtam

24

tathā deva nadī puṇyā saraś ca brahmanirmitam

puṇyaṃ trilokavikhyātaṃ sarvapāpaharaṃ śivam

25

himavān parvataś caiva divyauṣadhisamanvitaḥ

vindhyo dhātuvicitrāṅgas tīrthavān auṣadhānvita

26

merur mahendro malayaḥ śvetaś ca rajatā cita

śṛ
gavān mandaro nīlo niṣadho darduras tathā

27

citrakūṭo 'ñjanābhaś ca parvato gandhamādanaḥ

puṇyaḥ somagiriś caiva tathaivānye mahīdharāḥ

diśaś ca vidiśaś caiva kṣitiḥ sarve mahīruhāḥ

28

viśve devā nabhaś caiva nakṣatrāṇi grahās tathā

pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā

29

kīrtayāno naro hy etān mucyate sarvakilbiṣaiḥ

stuvaṃś ca pratinandaṃś ca mucyate sarvato bhayāt

sarvasaṃkarapāpebhyo devatā stavanandaka

30

devatān antaraṃ viprāṃs tapaḥsiddhāṃs tapo 'dhikān

kīrtitān kīrtayiṣyāmi sarvapāpapramocanān

31

yavakrīto 'tha raibhyaś ca kakṣīvān auśijas tathā

bhṛgvaṅgirās tathā kaṇvo medhātithir atha prabhuḥ

barhī ca guṇasaṃpannaḥ prācīṃ diśam upāśritāḥ

32

bhadrāṃ diśaṃ mahābhāgā ulmucuḥ pramucus tathā

mumucuś ca mahābhāgaḥ svasty ātreyaś ca vīryavān

33

mitrā varuṇayoḥ putras tathāgastyaḥ pratāpavān

dṛḍhāyuś cordhvabāhuś ca viśrutāv ṛṣisattamau

34

paścimāṃ diśam āśritya ya edhante nibodha tān

uṣadguḥ saha sodaryaiḥ parivyādhaś ca vīryavān

35

ir dīrghatamāś caiva gautamaḥ kaśyapas tathā

ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ

atreḥ putraś ca dharmātmā tathā sārasvataḥ prabhu

36

uttarāṃ diśam āśritya ya edhante nibodha tān

atrir vasiṣṭhaḥ śaktiś ca pārāśaryaś ca vīryavān

37

viśvāmitro bharadvājo jamadagnis tathaiva ca

ṛcīka pautro rāmaś ca ṛṣir auddālakis tathā

38

vetaketuḥ kohalaś ca vipulo devalas tathā

deva śarmā ca dhaumyaś ca hastikāśyapa eva ca

39

lomaśo nāciketaś ca lomaharṣaṇa eva ca

ir ugraśravāś caiva bhārgavaś cyavanas tathā

40

eṣa vai samavāyas te ṛṣideva samanvitaḥ

ādyaḥ prakīrtito rājan sarvapāpapramocana

41

nṛgo yayātir nahuṣo yaduḥ pūruś ca vīryavān

dhundhumāro dilīpaś ca sagaraś ca pratāpavān

42

kṛśāśvo yauvanāśvaś ca citrāśvaḥ satyavāṃs tathā

duḥṣanto bharataś caiva cakravartī mahāyaśāḥ

43

yavano janakaś caiva tathā dṛḍharatho nṛpaḥ

raghur naravaraś caiva tathā daśaratho nṛpa

44

rāmo rākṣasahā vīraḥ śaśabindur bhagīrathaḥ

hariścandro maruttaś ca jahnur jāhnavi sevitā

45

mahodayo hy alarkaś ca ailaś caiva narādhipaḥ

karaṃdhamo naraśreṣṭhaḥ kadhmoraś ca narādhipa

46

dakṣo 'mbarīṣaḥ kukuro ravataś ca mahāyaśāḥ

mucukundaś ca rājarṣir mitra bhānuḥ priyaṃ kara

47

trasadasyus tathā rājā śveto rājarṣisattamaḥ

mahābhiṣaś ca vikhyāto nimi rājas tathāṣṭaka

48

yuḥ kṣupaś ca rājarṣiḥ kakṣeyuś ca narādhipaḥ

śibir auśīnaraś caiva gayaś caiva narādhipa

49

pratardano divodāsaḥ saudāsaḥ kosaleśvaraḥ

ailo nalaś ca rājarṣir manuś caiva prajāpati

50

havidhraś ca pṛṣadhraś ca pratīpaḥ śaṃtanus tathā

kakṣasenaś ca rājarṣir ye cānye nānukīrtitāḥ

51

mā vighnaṃ mā ca me pāpaṃ mā ca me paripanthinaḥ

dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ
kjv bible psalm| kjv bible psalm
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 151