Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 28

Book 13. Chapter 28

The Mahabharata In Sanskrit


Book 13

Chapter 28

1

[य]

परज्ञा शरुताभ्यां वृत्तेन शीलेन च यथा भवान

गुणैः समुदितः सर्वैर वयसा च समन्वितः

तस्माद भवन्तं पृच्छामि धर्मं धर्मभृतां वर

2

कषत्रियॊ यदि वा वैश्यः शूद्रॊ वा राजसत्तम

बराह्मण्यं पराप्नुयात केन तन मे वयाख्यातुम अर्हसि

3

तपसा वा सुमहता कर्मणा वा शरुतेन वा

बराह्मण्यम अथ चेद इच्छेत तन मे बरूहि पितामह

4

[भ]

बराह्मण्यं तात दुष्प्रापं वर्णैः कषत्रादिभिस तरिभिः

परं हि सर्वभूतानां सथानम एतद युधिष्ठिर

5

बह्वीस तु संसरन यॊनीर जायमानः पुनः पुनः

पर्याये तात कस्मिंश चिद बराह्मणॊ नाम जायते

6

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

मतङ्गस्य च संवाद्म गर्दभ्याश च युधिष्ठिर

7

दविजातेः कस्य चित तात तुल्यवर्णः सुतः परभुः

मतङ्गॊ नाम नाम्नाभूत सर्वैः समुदितॊ गुणैः

8

स यज्ञकारः कौन्तेय पित्रा सृष्टः परंतप

परायाद गर्दभ युक्तेन रथेनेहाशु गामिना

9

स बालं गर्दभं राजन वहन्तं मातुर अन्तिके

निरविध्यत परतॊदेन नासिकायां पुनः पुनः

10

तं तु तीव्रव्रणं देष्ट्वा गर्दभी पुत्रगृद्धिनी

उवाच मा शुचः पुत्र चण्डालस तवाधितिष्ठति

11

बराह्मणे दारुणं नास्ति मैत्रॊ बराह्मण उच्यते

आचार्यः सर्वभूतानां शाता किं परहरिष्यति

12

अयं तु पापप्रकृतिर बाले न कुरुते दयाम

सवयॊनिं मानयत्य एष भावॊ भावं निगच्छति

13

एतच छरुत्वा मतङ्गस तु दारुणं रासभी वचः

अवतीर्य रथात तूर्णं रासभीं परत्यभाषत

14

बरूहि रासभि कल्याणि माता मे येन दूषिता

कथं मां वेत्सि चण्डालं कषिप्रं रासभि शंस मे

15

केन जातॊ ऽसमि चण्डालॊ बराह्मण्यं येन मे ऽनशत

तत्त्वेनैतन महाप्राज्ञे बरूहि सर्वम अशेषतः

16

[गर्दभी]

बराह्मण्यां वृषलेन तवं मत्तायां नापितेन ह

जातस तवम असि चण्डालॊ बराह्मण्यं तेन ते ऽनशत

17

एवम उक्तॊ मतङ्गस तु परत्युपायाद गृहं परति

तम आगतम अभिप्रेक्ष्य पिता वाक्यम अथाब्रवीत

18

मया तवं यज्ञसंसिद्धौ नियुक्तॊ गुरु कर्मणि

कस्मात परतिनिवृत्तॊ ऽसि कच चिन न कुशलं तव

19

[म]

अयॊनिर अग्र्ययॊनिर वा यः सयात स कुशली भवेत

कुशलं तु कुतस तस्य यस्येयं जननी पितः

20

बराह्मण्यां वृषलाज जातं पितर वेदयतीह माम

अमानुषी गर्दभीयं तस्मात तप्स्ये तपॊ महत

21

एवम उक्त्वा स पितरं परतस्थे कृतनिश्चयः

ततॊ गत्वा महारण्यम अतप्यत महत तपः

22

ततः संतापयाम आस विबुधांस तपसान्वितः

मतङ्गः सुसुखं परेप्सुः सथानं सुचरिताद अपि

23

तं तथा तपसा युक्तम उवाच हरिवाहनः

मतङ्ग तप्यसे किं तवं भॊगान उत्सृज्य मानुषान

24

वरं ददानि ते हन्त वृणीष्व तवं यद इच्छति

यच चाप्य अवाप्यम अन्यत ते सर्वं परब्रूहि माचिरम

25

[म]

बराह्मण्यं कामयानॊ ऽहम इदम आरब्धवांस तपः

गच्छेयं तद अवाप्येह वर एष वृतॊ मया

26

एतच छरुत्वा तु वचनं तम उवाच पुरंदरः

बराह्मण्यं परार्थयानस तवम अप्राप्यम अकृतात्मभिः

27

शरेष्ठं यत सर्वभूतेषु तपॊ यन नातिवर्तते

तदग्र्यं परार्थयानस तवम अचिराद विनशिष्यसि

28

देवतासुरमर्त्येषु यत पवित्रं परं समृतम

चण्डाल यॊनौ जातेन न त पराप्यं कथं चन

1

[y]

prajñā śrutābhyāṃ vṛttena śīlena ca yathā bhavān

guṇaiḥ samuditaḥ sarvair vayasā ca samanvitaḥ

tasmād bhavantaṃ pṛcchāmi dharmaṃ dharmabhṛtāṃ vara

2

kṣatriyo yadi vā vaiśyaḥ śūdro vā rājasattama

brāhmaṇyaṃ prāpnuyāt kena tan me vyākhyātum arhasi

3

tapasā vā sumahatā karmaṇā vā śrutena vā

brāhmaṇyam atha ced icchet tan me brūhi pitāmaha

4

[bh]

brāhmaṇyaṃ tāta duṣprāpaṃ varṇaiḥ kṣatrādibhis tribhiḥ

paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira

5

bahvīs tu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ

paryāye tāta kasmiṃś cid brāhmaṇo nāma jāyate

6

atrāpy udāharantīmam itihāsaṃ purātanam

mataṅgasya ca saṃvādma gardabhyāś ca yudhiṣṭhira

7

dvijāteḥ kasya cit tāta tulyavarṇaḥ sutaḥ prabhuḥ

mataṅgo nāma nāmnābhūt sarvaiḥ samudito guṇai

8

sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṃtapa

prāyād gardabha yuktena rathenehāśu gāminā

9

sa bālaṃ gardabhaṃ rājan vahantaṃ mātur antike

niravidhyat pratodena nāsikāyāṃ punaḥ puna

10

taṃ tu tīvravraṇaṃ deṣṭvā gardabhī putragṛddhinī

uvāca mā śucaḥ putra caṇḍālas tvādhitiṣṭhati

11

brāhmaṇe dāruṇaṃ nāsti maitro brāhmaṇa ucyate

ācāryaḥ sarvabhūtānāṃ śātā kiṃ prahariṣyati

12

ayaṃ tu pāpaprakṛtir bāle na kurute dayām

svayoniṃ mānayaty eṣa bhāvo bhāvaṃ nigacchati

13

etac chrutvā mataṅgas tu dāruṇaṃ rāsabhī vacaḥ

avatīrya rathāt tūrṇaṃ rāsabhīṃ pratyabhāṣata

14

brūhi rāsabhi kalyāṇi mātā me yena dūṣitā

kathaṃ māṃ vetsi caṇḍālaṃ kṣipraṃ rāsabhi śaṃsa me

15

kena jāto 'smi caṇḍālo brāhmaṇyaṃ yena me 'naśat

tattvenaitan mahāprājñe brūhi sarvam aśeṣata

16

[gardabhī]

brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha

jātas tvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat

17

evam ukto mataṅgas tu pratyupāyād gṛhaṃ prati

tam āgatam abhiprekṣya pitā vākyam athābravīt

18

mayā tvaṃ yajñasaṃsiddhau niyukto guru karmaṇi

kasmāt pratinivṛtto 'si kac cin na kuśalaṃ tava

19

[m]

ayonir agryayonir vā yaḥ syāt sa kuśalī bhavet

kuśalaṃ tu kutas tasya yasyeyaṃ jananī pita

20

brāhmaṇyāṃ vṛṣalāj jātaṃ pitar vedayatīha mām

amānuṣī gardabhīyaṃ tasmāt tapsye tapo mahat

21

evam uktvā sa pitaraṃ pratasthe kṛtaniścayaḥ

tato gatvā mahāraṇyam atapyata mahat tapa

22

tataḥ saṃtāpayām āsa vibudhāṃs tapasānvitaḥ

mataṅgaḥ susukhaṃ prepsuḥ sthānaṃ sucaritād api

23

taṃ tathā tapasā yuktam uvāca harivāhanaḥ

mataṅga tapyase kiṃ tvaṃ bhogān utsṛjya mānuṣān

24

varaṃ dadāni te hanta vṛṇīva tvaṃ yad icchati

yac cāpy avāpyam anyat te sarvaṃ prabrūhi māciram

25

[m]

brāhmaṇyaṃ kāmayāno 'ham idam ārabdhavāṃs tapaḥ

gaccheyaṃ tad avāpyeha vara eṣa vṛto mayā

26

etac chrutvā tu vacanaṃ tam uvāca puraṃdaraḥ

brāhmaṇyaṃ prārthayānas tvam aprāpyam akṛtātmabhi

27

reṣṭhaṃ yat sarvabhūteṣu tapo yan nātivartate

tadagryaṃ prārthayānas tvam acirād vinaśiṣyasi

28

devatāsuramartyeṣu yat pavitraṃ paraṃ smṛtam

caṇḍāla yonau jātena na ta prāpyaṃ kathaṃ cana
easton's 1897 bible dictionary pdf| easton's 1897 bible dictionary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 28