Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 30

Book 13. Chapter 30

The Mahabharata In Sanskrit


Book 13

Chapter 30

1

[भ]

एवम उक्तॊ मतङ्गस तु भृशं शॊकपरायणः

अतिष्ठत गयां गत्वा सॊ ऽङगुष्ठेन शतं समाः

2

सुदुष्करं वहन यॊगं कृशॊ धमनि संततः

तवग अस्थि भूतॊ धर्मात्मा स पपातेति नः शरुतम

3

तं पतन्तम अभिद्रुत्य परिजग्राह वासवः

वराणाम ईश्वरॊ दाता सर्वभूतहिते रतः

4

[षक्र]

मतङ्ग बराह्मणत्वं ते संवृतं परिपन्थिभिः

पूजयन सुखम आप्नॊति दुःखम आप्नॊत्य अपूजयन

5

बराह्मणे सर्वभूतानां यॊगक्षेमः समाहितः

बराह्मणेभ्यॊ ऽनुतृप्यन्ति पितरॊ देवतास तथा

6

बराह्मणः सर्वभूतानां मतङ्ग पर उच्यते

बराह्मणः कुरुते तद धि यथा यद यच च वाञ्छति

7

बह्वीस तु संसरन यॊनीर जायमानः पुनः पुनः

पर्याये तात कस्मिंश चिद बराह्मण्यम इह विन्दति

8

[म]

किं मां तुदसि दुःखार्तं मृतं मारयसे च माम

तं तु शॊचामि यॊ लब्ध्वा बरह्मण्यं न बुभूषते

9

बराह्मण्यं यदि दुष्प्रापं तरिभिर वर्णैः शतक्रतॊ

सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः

10

यः पापेभ्यः पापतमस तेषाम अधम एव सः

बराह्मण्यं यॊ ऽवजानीते धनं लब्ध्वेव दुर्लभम

11

दुष्प्रापं खलु विप्रत्वं पराप्तं दुरनुपालनम

दुरवापम अवाप्यैतन नानुतिष्ठन्ति मानवाः

12

एकारामॊ हय अहं शक्र निर्द्वंद्वॊ निष्परिग्रहः

अहिंसा दमदानस्थः कथं नार्हामि विप्रताम

13

यथा कामविहारी सयां कामरूपी विहंगमः

बरह्मक्षत्राविरॊधेन पूजां च पराप्नुयाम अहम

यथा ममाक्षया कीर्तिर भवेच चापि पुरंदर

14

[इन्द्र]

छन्दॊ देव इति खयातः सत्रीणां पूज्यॊ भविष्यसि

15

[बः]

एवं तस्मै वरं दत्त्वा वासवॊ ऽनतरधीयत

पराणांस तयक्त्वा मतङ्गॊ ऽपि पराप तत सथानम उत्तमम

16

एवम एतत परं सथानं बराह्मण्यं नाम भारत

तच च दुष्प्रापम इह वै महेन्द्र वचनं यथा

1

[bh]

evam ukto mataṅgas tu bhṛśaṃ śokaparāyaṇaḥ

atiṣṭhata gayāṃ gatvā so 'ṅguṣṭhena śataṃ samāḥ

2

suduṣkaraṃ vahan yogaṃ kṛśo dhamani saṃtataḥ

tvag asthi bhūto dharmātmā sa papāteti naḥ śrutam

3

taṃ patantam abhidrutya parijagrāha vāsavaḥ

varāṇām īśvaro dātā sarvabhūtahite rata

4

[
akra]

mataṅga brāhmaṇatvaṃ te saṃvṛtaṃ paripanthibhiḥ

pūjayan sukham āpnoti duḥkham āpnoty apūjayan

5

brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ

brāhmaṇebhyo 'nutṛpyanti pitaro devatās tathā

6

brāhmaṇaḥ sarvabhūtānāṃ mataṅga para ucyate

brāhmaṇaḥ kurute tad dhi yathā yad yac ca vāñchati

7

bahvīs tu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ

paryāye tāta kasmiṃś cid brāhmaṇyam iha vindati

8

[m]

kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām

taṃ tu śocāmi yo labdhvā brahmaṇyaṃ na bubhūṣate

9

brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇaiḥ śatakrato

sudurlabhaṃ tadāvāpya nānutiṣṭhanti mānavāḥ

10

yaḥ pāpebhyaḥ pāpatamas teṣām adhama eva saḥ

brāhmaṇyaṃ yo 'vajānīte dhanaṃ labdhveva durlabham

11

duṣprāpaṃ khalu vipratvaṃ prāptaṃ duranupālanam

duravāpam avāpyaitan nānutiṣṭhanti mānavāḥ

12

ekārāmo hy ahaṃ śakra nirdvaṃdvo niṣparigrahaḥ

ahiṃsā damadānasthaḥ kathaṃ nārhāmi vipratām

13

yathā kāmavihārī syāṃ kāmarūpī vihaṃgamaḥ

brahmakṣatrāvirodhena pūjāṃ ca prāpnuyām aham

yathā mamākṣayā kīrtir bhavec cāpi puraṃdara

14

[indra]

chando deva iti khyātaḥ strīṇāṃ pūjyo bhaviṣyasi

15

[bḥ]

evaṃ tasmai varaṃ dattvā vāsavo 'ntaradhīyata

prāṇāṃs tyaktvā mataṅgo 'pi prāpa tat sthānam uttamam

16

evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata

tac ca duṣprāpam iha vai mahendra vacanaṃ yathā
ezekiel in the bible| ezekiel in the bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 30