Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 31

Book 13. Chapter 31

The Mahabharata In Sanskrit


Book 13

Chapter 31

1

[य]

शरुतं मे महद आख्यानम एतत कुरुकुलॊद्वह

सुदुष्प्रापं बरवीषि तवं बराह्मण्यं वदतां वर

2

विश्वामित्रेण च पुरा बराह्मण्यं पराप्तम इत्य उत

शरूयते वदसे तच च दुष्प्रापम इति सत्तम

3

वीह हव्यश च राजर्षिः शरुतॊ मे विप्रतां गतः

तद एव तावद गाङ्गेय शरॊतुम इच्छाम्य अहं विभॊ

4

स केन कर्मणा पराप्तॊ बराह्मण्यं राजसत्तम

वरेण तपसा वापि तन मे वयाख्यातुम अर्हति

5

[बः]

शृणु राजन यथा राजा वीह हव्यॊ महायशाः

कषत्रियः सन पुनः पराप्तॊ बराह्मण्यं लॊकसत्कृतम

6

मनॊर महात्मनस तात परजा धर्मेण शासतः

बभूव पुत्रॊ धर्मात्मा शर्यातिर इति विश्रुतः

7

तस्यान्ववाये दवौ राजन राजानौ संबभूवतुः

हेहयस तालजङ्घश च वत्सेषु जयतां वर

8

हेहयस्य तु पुत्राणां दशसु सत्रीषु भारत

शतं बभूव परख्यातं शूराणाम अनिवर्तिनाम

9

तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम

धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः

10

काशिष्व अपि नृपॊ राजन दिवॊदास पितामहः

हर्यश्व इति विख्यातॊ बभूव जयतां वरः

11

स वीतहव्यदायादैर आगत्य पुरुषर्षभ

गङ्गायमुनयॊर मध्ये संग्रामे विनिपातितः

12

तं तु हत्वा नरवरं हेहयास ते महारथाः

परतिजग्मुः पुरीं रम्यां वत्सानाम अकुतॊभयाः

13

हर्यश्वस्य तु दायादः काशिराजॊ ऽभयषिच्यत

सुदेवॊ देवसंकाशः साक्षाद धर्म इवापरः

14

स पालयन्न एव महीं धर्मात्मा काशिनन्दनः

तैर वीतहव्यैर आगत्य युधि सर्वैर विनिर्जितः

15

तम अप्य आजौ विनिर्जित्य परतिजग्मुर यथागतम

सौदेविस तव अथ काशीशॊ दिवॊदासॊ ऽभयषिच्यत

16

दिवॊदासस तु विज्ञाय वीर्यं तेषां महात्मनाम

वाराणसीं महातेजा निर्ममे शक्र शासनात

17

विप्र कषत्रिय संबाधां वैश्यशूद्र समाकुलाम

नैकद्रव्यॊच्चयवतीं समृद्धविपणापणाम

18

गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम

गॊमत्या दक्षिणे चैव शक्रस्येवामरावतीम

19

तत्र तं राजशार्दूलं निवसन्तं महीपतिम

आगत्य हेहया भूयः पर्यधावन्त भारत

20

स निष्पत्य ददौ युद्धं तेभ्यॊ राजा महाबलः

देवासुरसमं घॊरं दिवॊदासॊ महाद्युतिः

21

स तु युद्धे महाराज दिनानां दशतीर दश

हतवाहन भूयिष्ठस ततॊ दैन्यम उपागमत

22

हतयॊधस ततॊ राजन कषीणकॊशश च भूमिपः

दिवॊदासः पुरीं हित्वा पलायनपरॊ ऽभवत

23

स तव आश्रमम उपागम्य भरद्वाजस्य धीमतः

जगाम शरणं राजा कृताञ्जलिर अरिंदम

24

[राजा]

भगवन वैतहव्यैर मे युद्धे वंशः परणाशितः

अहम एकः परिद्यूनॊ भवन्तं शरणं गतः

25

शिष्यस्नेहेन भगवन स मां रक्षितुम अर्हसि

निःशेषॊ हि कृतॊ वंशॊ मम तैः पापकर्मभिः

26

तम उवाच महाभागॊ भरद्वाजः परतापवान

न भेतव्यं न भेतव्यं सौदेव वयेतु ते भयम

27

अहम इष्टिं करॊम्य अद्य पुत्रार्थं ते विशां पते

वैतहव्य सहस्राणि यथा तवं परसहिष्यसि

28

तत इष्टिं चकारर्षिस तस्य वै पुत्र कामिकीम

अथास्य तनयॊ जज्ञे परतर्दन इति शरुतः

29

स जातमात्रॊ ववृधे समाः सद्यस तरयॊदश

वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत

30

यॊगेन च समाविष्टॊ भरद्वाजेन धीमता

तेजॊ लौक्यं स संगृह्य तस्मिन देशे समाविशत

31

ततः स कवची धन्वी बाणी दीप्त इवानलः

परययौ सधनुर धन्वन विवर्षुर इव तॊयदः

32

तं दृष्ट्वा परमं हर्षं सुदेव तनयॊ ययौ

मेने च मनसा दग्धान वैतहव्यान स पार्थिवः

33

ततस तं यौवराज्येन सथापयित्वा परतर्दनम

कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत

34

ततस तु वैतहव्यानां वधाय स महीपतिः

पुत्रं परस्थापयाम आस परतर्दनम अरिंदमम

35

सरथः स तु संतीर्य गङ्गाम आशु पराक्रमी

परययौ वीतहव्यानां पुरीं परपुरंजयः

36

वैतहव्यास तु संश्रुत्य रथघॊषं समुद्धतम

निर्ययुर नगराकारै रथैः पररथारुजैः

37

निष्क्रम्य ते नरव्याघ्रा दंशिताश चित्रयॊधिनः

परतर्दनं समाजघ्नुः शरवर्षैर उदायुधाः

38

अस्तैश च विविधाकारै रथौघैश च युधिष्ठिर

अभ्यवर्षन्त राजानं हिमवन्तम इवाम्बुदाः

39

अस्तैर अस्त्राणि संवार्य तेषां राजा परतर्दनः

जघान तान महातेजा वज्रानल समैः शरैः

40

कृत्तॊत्तमाङ्गास ते राजन भल्लैः शतसहस्रशः

अपतन रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः

41

हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्व अथ

पराद्रवन नगरं हित्वा भृगॊर आश्रमम अप्य उत

42

ययौ भृगुं च शरणं वीतहव्यॊ नराधिपः

अभयं च ददौ तस्मै राज्ञे राजन भृगुस तथा

ततॊ ददाव आसनं च तस्मै शिष्यॊ भृगॊस तदा

43

अथानुपदम एवाशु तत्रागच्छत परतर्दनः

स पराप्य चाश्रमपदं दिवॊदासात्मजॊ ऽबरवीत

44

भॊ भॊः के ऽतराश्रमे सन्ति भृगॊः शिष्या महात्मनः

दरष्टुम इच्छे मुनिम अहं तस्याचक्षत माम इति

45

स तं विदित्वा तु भृगुर निश्चक्रामाश्रमात तदा

पूजयाम आस च ततॊ विधिना परमेण ह

46

उवाच चैनं राजेन्द्र किं कार्यम इति पार्थिवम

स चॊवाच नृपस तस्मै यद आगमनकारणम

47

अयं बरह्मन्न इतॊ राजा वीतहव्यॊ विसर्ज्यताम

अस्य पुत्रैर हि मे बरह्मन कृत्स्नॊ वंशः परणाशितः

उत्सादितश च विषयः काशीनां रत्नसंचयः

48

एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया

अस्येदानीं वधाद बरह्मन भविष्याम्य अनृणः पितुः

49

तम उवाच कृपाविष्टॊ भृगुर धर्मभृतां वरः

नेहास्ति कषत्रियः कश चित सर्वे हीमे दविजातयः

50

एवं तु वचनं शरुत्वा भृगॊस तथ्यं परतर्दनः

पादाव उपस्पृश्य शनैः परहसन वाक्यम अब्रवीत

51

एवम अप्य अस्मि भगवन कृतकृत्यॊ न संशयः

यद एष राजा वीर्येण सवजातिं तयाजितॊ मया

52

अनुजानीहि मां बरह्मन धयायस्व च शिवेन माम

तयाजितॊ हि मया जातिम एष राजा भृगूद्वह

53

ततस तेनाभ्यनुज्ञातॊ ययौ राजा परतर्दनः

यथागतं महाराज मुक्त्वा विषम इवॊरगः

54

भृगॊर वचनमात्रेण स च बरह्मर्षितां गतः

वीतहव्यॊ महाराज बरह्मवादित्वम एव च

55

तस्य गृत्समदः पुत्रॊ रूपेणेन्द्र इवापरः

शक्रस तवम इति यॊ दैत्यैर निगृहीतः किलाभवत

56

ऋग्वेदे वर्तते चाग्र्या शरुतिर अत्र विशां पते

यत्र गृत्समदॊ बरह्मन बराह्मणैः स महीयते

57

स बरह्म चारी विप्रर्षिः शरीमान गृत्समदॊ ऽभवत

पुत्रॊ गृत्समदस्यापि सुचेता अभवद दविजः

58

वर्चाः सुतेजसः पुत्रॊ विहव्यस तस्य चात्मजः

विहव्यस्य तु पुत्रस तु वितत्यस तस्य चात्मजः

59

वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः

शरवास तस्य सुतश चर्षिः शरवसश चाभवत तमः

60

तमसश च परकाशॊ ऽभूत तनयॊ दविजसत्तमः

परकाशस्य च वाग इन्द्रॊ बभूव जयतां वरः

61

तस्यात्मजश च परमतिर वेदवेदाङ्गपारगः

घृताच्यां तस्य पुत्रस तु रुरुर नामॊदपद्यत

62

परमद्वरायां तु रुरॊः पुत्रः समुदपद्यत

शुनकॊ नाम विप्रर्षिर यस्य पुत्रॊ ऽथ शौनकः

63

एवं विप्रत्वम अगमद वीतहव्यॊ नराधिपः

भृगॊः परसादाद राजेन्द्र कषत्रियः कषत्रियर्षभ

64

तथैव कथितॊ वंशॊ मया गार्त्समदस तव

विस्तरेण महाराज किम अन्यद अनुपृच्छसि

1

[y]

śrutaṃ me mahad ākhyānam etat kurukulodvaha

suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara

2

viśvāmitreṇa ca purā brāhmaṇyaṃ prāptam ity uta

śrūyate vadase tac ca duṣprāpam iti sattama

3

vīha havyaś ca rājarṣiḥ śruto me vipratāṃ gataḥ

tad eva tāvad gāṅgeya śrotum icchāmy ahaṃ vibho

4

sa kena karmaṇā prāpto brāhmaṇyaṃ rājasattama

vareṇa tapasā vāpi tan me vyākhyātum arhati

5

[bḥ]

śṛ
u rājan yathā rājā vīha havyo mahāyaśāḥ

kṣatriyaḥ san punaḥ prāpto brāhmaṇyaṃ lokasatkṛtam

6

manor mahātmanas tāta prajā dharmeṇa śāsataḥ

babhūva putro dharmātmā śaryātir iti viśruta

7

tasyānvavāye dvau rājan rājānau saṃbabhūvatuḥ

hehayas tālajaṅghaś ca vatseṣu jayatāṃ vara

8

hehayasya tu putrāṇāṃ daśasu strīṣu bhārata

śataṃ babhūva prakhyātaṃ śūrāṇām anivartinām

9

tulyarūpaprabhāvāṇāṃ viduṣāṃ yuddhaśālinām

dhanurvede ca vede ca sarvatraiva kṛtaśramāḥ

10

kāśiṣv api nṛpo rājan divodāsa pitāmahaḥ

haryaśva iti vikhyāto babhūva jayatāṃ vara

11

sa vītahavyadāyādair āgatya puruṣarṣabha

gaṅgāyamunayor madhye saṃgrāme vinipātita

12

taṃ tu hatvā naravaraṃ hehayās te mahārathāḥ

pratijagmuḥ purīṃ ramyāṃ vatsānām akutobhayāḥ

13

haryaśvasya tu dāyādaḥ kāśirājo 'bhyaṣicyata

sudevo devasaṃkāśaḥ sākṣād dharma ivāpara

14

sa pālayann eva mahīṃ dharmātmā kāśinandanaḥ

tair vītahavyair āgatya yudhi sarvair vinirjita

15

tam apy ājau vinirjitya pratijagmur yathāgatam

saudevis tv atha kāśīśo divodāso 'bhyaṣicyata

16

divodāsas tu vijñāya vīryaṃ teṣāṃ mahātmanām

vārāṇasīṃ mahātejā nirmame śakra śāsanāt

17

vipra kṣatriya saṃbādhāṃ vaiśyaśūdra samākulām

naikadravyoccayavatīṃ samṛddhavipaṇāpaṇām

18

gaṅgāyā uttare kūle vaprānte rājasattama

gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm

19

tatra taṃ rājaśārdūlaṃ nivasantaṃ mahīpatim

āgatya hehayā bhūyaḥ paryadhāvanta bhārata

20

sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ

devāsurasamaṃ ghoraṃ divodāso mahādyuti

21

sa tu yuddhe mahārāja dinānāṃ daśatīr daśa

hatavāhana bhūyiṣṭhas tato dainyam upāgamat

22

hatayodhas tato rājan kṣīṇakośaś ca bhūmipaḥ

divodāsaḥ purīṃ hitvā palāyanaparo 'bhavat

23

sa tv āśramam upāgamya bharadvājasya dhīmataḥ

jagāma śaraṇaṃ rājā kṛtāñjalir ariṃdama

24

[rājā]

bhagavan vaitahavyair me yuddhe vaṃśaḥ praṇāśitaḥ

aham ekaḥ paridyūno bhavantaṃ śaraṇaṃ gata

25

iṣyasnehena bhagavan sa māṃ rakṣitum arhasi

niḥśeṣo hi kṛto vaṃśo mama taiḥ pāpakarmabhi

26

tam uvāca mahābhāgo bharadvājaḥ pratāpavān

na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam

27

aham iṣṭiṃ karomy adya putrārthaṃ te viśāṃ pate

vaitahavya sahasrāṇi yathā tvaṃ prasahiṣyasi

28

tata iṣṭiṃ cakārarṣis tasya vai putra kāmikīm

athāsya tanayo jajñe pratardana iti śruta

29

sa jātamātro vavṛdhe samāḥ sadyas trayodaśa

vedaṃ cādhijage kṛtsnaṃ dhanurvedaṃ ca bhārata

30

yogena ca samāviṣṭo bharadvājena dhīmatā

tejo laukyaṃ sa saṃgṛhya tasmin deśe samāviśat

31

tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ

prayayau sadhanur dhanvan vivarṣur iva toyada

32

taṃ dṛṣṭvā paramaṃ harṣaṃ sudeva tanayo yayau

mene ca manasā dagdhān vaitahavyān sa pārthiva

33

tatas taṃ yauvarājyena sthāpayitvā pratardanam

kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata

34

tatas tu vaitahavyānāṃ vadhāya sa mahīpatiḥ

putraṃ prasthāpayām āsa pratardanam ariṃdamam

35

sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī

prayayau vītahavyānāṃ purīṃ parapuraṃjaya

36

vaitahavyās tu saṃśrutya rathaghoṣaṃ samuddhatam

niryayur nagarākārai rathaiḥ pararathārujai

37

niṣkramya te naravyāghrā daṃśitāś citrayodhinaḥ

pratardanaṃ samājaghnuḥ śaravarṣair udāyudhāḥ

38

astaiś ca vividhākārai rathaughaiś ca yudhiṣṭhira

abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ

39

astair astrāṇi saṃvārya teṣāṃ rājā pratardanaḥ

jaghāna tān mahātejā vajrānala samaiḥ śarai

40

kṛttottamāṅgās te rājan bhallaiḥ śatasahasraśaḥ

apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ

41

hateṣu teṣu sarveṣu vītahavyaḥ suteṣv atha

prādravan nagaraṃ hitvā bhṛgor āśramam apy uta

42

yayau bhṛguṃ ca śaraṇaṃ vītahavyo narādhipaḥ

abhayaṃ ca dadau tasmai rājñe rājan bhṛgus tathā

tato dadāv āsanaṃ ca tasmai śiṣyo bhṛgos tadā

43

athānupadam evāśu tatrāgacchat pratardanaḥ

sa prāpya cāśramapadaṃ divodāsātmajo 'bravīt

44

bho bhoḥ ke 'trāśrame santi bhṛgoḥ śiṣyā mahātmanaḥ

draṣṭum icche munim ahaṃ tasyācakṣata mām iti

45

sa taṃ viditvā tu bhṛgur niścakrāmāśramāt tadā

pūjayām āsa ca tato vidhinā parameṇa ha

46

uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam

sa covāca nṛpas tasmai yad āgamanakāraṇam

47

ayaṃ brahmann ito rājā vītahavyo visarjyatām

asya putrair hi me brahman kṛtsno vaṃśaḥ praṇāśitaḥ

utsāditaś ca viṣayaḥ kāśīnāṃ ratnasaṃcaya

48

etasya vīryadṛptasya hataṃ putraśataṃ mayā

asyedānīṃ vadhād brahman bhaviṣyāmy anṛṇaḥ pitu

49

tam uvāca kṛpāviṣṭo bhṛgur dharmabhṛtāṃ varaḥ

nehāsti kṣatriyaḥ kaś cit sarve hīme dvijātaya

50

evaṃ tu vacanaṃ śrutvā bhṛgos tathyaṃ pratardanaḥ

pādāv upaspṛśya śanaiḥ prahasan vākyam abravīt

51

evam apy asmi bhagavan kṛtakṛtyo na saṃśayaḥ

yad eṣa rājā vīryeṇa svajātiṃ tyājito mayā

52

anujānīhi māṃ brahman dhyāyasva ca śivena mām

tyājito hi mayā jātim eṣa rājā bhṛgūdvaha

53

tatas tenābhyanujñāto yayau rājā pratardanaḥ

yathāgataṃ mahārāja muktvā viṣam ivoraga

54

bhṛgor vacanamātreṇa sa ca brahmarṣitāṃ gataḥ

vītahavyo mahārāja brahmavāditvam eva ca

55

tasya gṛtsamadaḥ putro rūpeṇendra ivāparaḥ

śakras tvam iti yo daityair nigṛhītaḥ kilābhavat

56

gvede vartate cāgryā śrutir atra viśāṃ pate

yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate

57

sa brahma cārī viprarṣiḥ śrīmān gṛtsamado 'bhavat

putro gṛtsamadasyāpi sucetā abhavad dvija

58

varcāḥ sutejasaḥ putro vihavyas tasya cātmajaḥ

vihavyasya tu putras tu vitatyas tasya cātmaja

59

vitatyasya sutaḥ satyaḥ santaḥ satyasya cātmajaḥ

śravās tasya sutaś carṣiḥ śravasaś cābhavat tama

60

tamasaś ca prakāśo 'bhūt tanayo dvijasattamaḥ

prakāśasya ca vāg indro babhūva jayatāṃ vara

61

tasyātmajaś ca pramatir vedavedāṅgapāragaḥ

ghṛtācyāṃ tasya putras tu rurur nāmodapadyata

62

pramadvarāyāṃ tu ruroḥ putraḥ samudapadyata

śunako nāma viprarṣir yasya putro 'tha śaunaka

63

evaṃ vipratvam agamad vītahavyo narādhipaḥ

bhṛgoḥ prasādād rājendra kṣatriyaḥ kṣatriyarṣabha

64

tathaiva kathito vaṃśo mayā gārtsamadas tava

vistareṇa mahārāja kim anyad anupṛcchasi
olomon gabirol| olomon ibn gabirol
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 31