Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 32

Book 13. Chapter 32

The Mahabharata In Sanskrit


Book 13

Chapter 32

1

[य]

के पूज्याः के नमः कार्या मानवैर भरतर्षभ

विस्तरेण तद आचक्ष्व न हि तृप्यामि कथ्यताम

2

[भ]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

नारदस्य च संवादं वासुदेवस्य चॊभयॊः

3

नारदं पराञ्जलिं दृष्ट्वा पूजयानं दविज रषभान

केशवः परिपप्रच्छ भगवन कान नमस्यसि

4

बहुमानः परः केषु भवतॊ यान नमस्यसि

शक्यं चेच छरॊतुम इच्छामि बरूह्य एतद धर्मवित्तम

5

[न]

शृणु गॊविन्द यान एतान पूजयाम्य अरिमर्दन

तवत्तॊ ऽनयः कः पुमाँल लॊके शरॊतुम एतद इहार्हति

6

वरुणं वायुम आदित्यं पर्यन्यं जातवेदसम

सथाणुं सकन्दं तथा लक्ष्मीं विष्णुं बरह्माणम एव च

7

वाचस्पतिं चन्द्रमसम अपः पृथ्वीं सरस्वतीम

सततं ये नमस्यन्ति तान नमस्याम्य अहं विभॊ

8

तपॊधनान वेद विदॊ नित्यं वेद परायणान

महार्हान वृष्णिशार्दूल सदा संपूजयाम्य अहम

9

अभुक्त्वा देवकार्याणि कुर्वते ये ऽविकत्थनाः

संतुष्टाश च कषमा युक्तास तान नमस्याम्य अहं विभॊ

10

सम्यग ददति ये चेष्टान कषान्ता दान्ता जितेन्द्रियाः

सस्यं धनं कषितिं गाश च तान नमस्यामि यादव

11

ये ते तपसि वर्तन्ते वने मूलफलाशनाः

असंचयाः करियावन्तस तान नमस्यामि यादव

12

ये भृत्यभरणे सक्ताः सततं चातिथि परियाः

भुञ्जन्ते देव शेषाणि तान नमस्यामि यादव

13

ये वेदं पराप्य दुर्धर्षा वाग्मिनॊ बरह्मवादिनः

याजनाध्यापने युक्ता नित्यं तान पूजयाम्य अहम

14

परसन्नहृदयाश चैव सर्वसत्त्वेषु नित्यशः

आ पृष्ठतापात सवाध्याये युक्तास तान पूजयाम्य अहम

15

गुरु परसादे सवाध्याये यतन्ते ये सथिरव्रताः

शुश्रूषवॊ ऽनसूयन्तस तान नमस्यामि यादव

16

सुव्रता मुनयॊ ये च बरह्मण्याः सत्यसंगराः

वॊढारॊ हव्यकव्यानां तान नमस्यामि यादव

17

भैक्ष्य चर्यासु निरताः कृशा गुरु कुलाश्रयाः

निःसुखा निर्धना ये च तान नमस्यामि यादव

18

निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयॊजनाः

अहिंसा निरता ये च ये च सत्यव्रता नराः

दान्ताः शम पराश चैव तान नमस्यामि केशव

19

देवतातिथिपूजायां परसक्ता गृहमेधिनः

कपॊत वृत्तयॊ नित्यं तान नमस्यामि यादव

20

येषां तरिवर्गः कृत्येषु वर्तते नॊपहीयते

शिष्टाचार परवृत्ताश च तान नमस्याम्य अहं सदा

21

बराह्मणास तरिषु लॊकेषु ये तरिवर्गम अनुष्ठिताः

अलॊलुपाः पुण्यशीलास तान नमस्यामि केशव

22

अब्भक्षा वायुभक्षाश च सुधा भक्षाश च ये सदा

वरतैश च विविधैर युक्तास तान नमस्यामि माधव

23

अयॊनीन अग्नियॊनींश च बरह्मयॊनींस तथैव च

सर्वभूतात्मयॊनींश च तान नमस्याम्य अहं दविजान

24

नित्यम एतान नमस्यामि कृष्ण लॊककरान ऋषीन

लॊकज्येष्ठाञ जञाननिष्ठांस तमॊ घनाँल लॊकभास्करान

25

तस्मात तवम अपि वार्ष्णेय दविजान पूजय नित्यदा

पूजिताः पूजनार्हा हि सुखं दास्यन्ति ते ऽनघ

26

अल्स्मिल लॊके सदा हय एते परत्र च सुखप्रदाः

त एते मान्यमाना वै परदास्यन्ति सुखं तव

27

ये सर्वातिथयॊ नित्यं गॊषु च बराह्मणेषु च

नित्यं सत्ये च निरता दुर्गाण्य अतितरन्ति ते

28

नित्यं शम परा ये च तथा ये चानसूयकाः

नित्यं सवाध्यायिनॊ ये च दुर्गाण्य अतितरन्ति ते

29

सर्वान देवान नमस्यन्ति ये चैकं देवम आश्रिताः

शरद्दधानाश च दान्ताश च दुर्गाण्य अतितरन्ति ते

30

तथैव विप्र परवरान नमस्कृत्य यतव्रतान

भवन्ति ये दानरता दुर्गाण्य अतितरन्ति ते

31

अग्नीन आधाय विधिवत परयता धारयन्ति ये

पराप्ताः सॊमाहुतिं चैव दुर्गाण्य अतितरन्ति ते

32

मातापित्रॊर गुरुषु च सम्यग वर्तन्ति ये सदा

यथा तवं वृष्णिशार्दूलेत्य उक्त्वैवं विरराम सः

33

तस्मात तवम अपि कौन्तेय पितृदेवद्विजातिथीन

सम्यक पूजय येन तवं गतिम इष्टाम अवाप्स्यसि

1

[y]

ke pūjyāḥ ke namaḥ kāryā mānavair bharatarṣabha

vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām

2

[bh]

atrāpy udāharantīmam itihāsaṃ purātanam

nāradasya ca saṃvādaṃ vāsudevasya cobhayo

3

nāradaṃ prāñjaliṃ dṛṣṭvā pūjayānaṃ dvija rṣabhān

keśavaḥ paripapraccha bhagavan kān namasyasi

4

bahumānaḥ paraḥ keṣu bhavato yān namasyasi

śakyaṃ cec chrotum icchāmi brūhy etad dharmavittama

5

[n]

śṛ
u govinda yān etān pūjayāmy arimardana

tvatto 'nyaḥ kaḥ pumāṁl loke śrotum etad ihārhati

6

varuṇaṃ vāyum ādityaṃ paryanyaṃ jātavedasam

sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca

7

vācaspatiṃ candramasam apaḥ pṛthvīṃ sarasvatīm

satataṃ ye namasyanti tān namasyāmy ahaṃ vibho

8

tapodhanān veda vido nityaṃ veda parāyaṇān

mahārhān vṛṣṇiśārdūla sadā saṃpūjayāmy aham

9

abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ

saṃtuṣṭāś ca kṣamā yuktās tān namasyāmy ahaṃ vibho

10

samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ

sasyaṃ dhanaṃ kṣitiṃ gāś ca tān namasyāmi yādava

11

ye te tapasi vartante vane mūlaphalāśanāḥ

asaṃcayāḥ kriyāvantas tān namasyāmi yādava

12

ye bhṛtyabharaṇe saktāḥ satataṃ cātithi priyāḥ

bhuñjante deva śeṣāṇi tān namasyāmi yādava

13

ye vedaṃ prāpya durdharṣā vāgmino brahmavādinaḥ

yājanādhyāpane yuktā nityaṃ tān pūjayāmy aham

14

prasannahṛdayāś caiva sarvasattveṣu nityaśa

ā
pṛṣṭhatāpāt svādhyāye yuktās tān pūjayāmy aham

15

guru prasāde svādhyāye yatante ye sthiravratāḥ

uśrūṣavo 'nasūyantas tān namasyāmi yādava

16

suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ

voḍhāro havyakavyānāṃ tān namasyāmi yādava

17

bhaikṣya caryāsu niratāḥ kṛśā guru kulāśrayāḥ

niḥsukhā nirdhanā ye ca tān namasyāmi yādava

18

nirmamā niṣpratidvaṃdvā nirhrīkā niṣprayojanāḥ

ahiṃsā niratā ye ca ye ca satyavratā narāḥ

dāntāḥ śama parāś caiva tān namasyāmi keśava

19

devatātithipūjāyāṃ prasaktā gṛhamedhinaḥ

kapota vṛttayo nityaṃ tān namasyāmi yādava

20

yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate

śiṣṭācāra pravṛttāś ca tān namasyāmy ahaṃ sadā

21

brāhmaṇās triṣu lokeṣu ye trivargam anuṣṭhitāḥ

alolupāḥ puṇyaśīlās tān namasyāmi keśava

22

abbhakṣā vāyubhakṣāś ca sudhā bhakṣāś ca ye sadā

vrataiś ca vividhair yuktās tān namasyāmi mādhava

23

ayonīn agniyonīṃś ca brahmayonīṃs tathaiva ca

sarvabhūtātmayonīṃś ca tān namasyāmy ahaṃ dvijān

24

nityam etān namasyāmi kṛṣṇa lokakarān ṛṣīn

lokajyeṣṭhāñ jñānaniṣṭhāṃs tamo ghnāṁl lokabhāskarān

25

tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā

pūjitāḥ pūjanārhā hi sukhaṃ dāsyanti te 'nagha

26

alsmil loke sadā hy ete paratra ca sukhapradāḥ

ta ete mānyamānā vai pradāsyanti sukhaṃ tava

27

ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca

nityaṃ satye ca niratā durgāṇy atitaranti te

28

nityaṃ śama parā ye ca tathā ye cānasūyakāḥ

nityaṃ svādhyāyino ye ca durgāṇy atitaranti te

29

sarvān devān namasyanti ye caikaṃ devam āśritāḥ

raddadhānāś ca dāntāś ca durgāṇy atitaranti te

30

tathaiva vipra pravarān namaskṛtya yatavratān

bhavanti ye dānaratā durgāṇy atitaranti te

31

agnīn ādhāya vidhivat prayatā dhārayanti ye

prāptāḥ somāhutiṃ caiva durgāṇy atitaranti te

32

mātāpitror guruṣu ca samyag vartanti ye sadā

yathā tvaṃ vṛṣṇiśārdūlety uktvaivaṃ virarāma sa

33

tasmāt tvam api kaunteya pitṛdevadvijātithīn

samyak pūjaya yena tvaṃ gatim iṣṭām avāpsyasi
what was the malleus maleficarum| malleus maleficarum of
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 32