Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 33

Book 13. Chapter 33

The Mahabharata In Sanskrit


Book 13

Chapter 33

1

[य]

किं राज्ञः सर्वकृत्यानां गरीयः सयात पितामह

किं कुर्वन कर्म नृपतिर उभौ लॊकौ समश्नुते

2

[भ]

एतद राज्ञः कृत्यतमम अभिषिक्तस्य भारत

बराह्मणानाम अनुष्ठानम अत्यन्तं सुखम इच्छता

शरॊत्रियान बराह्मणान वृद्धान नित्यम एवाभिपूजयेत

3

पौरजानपदांश चापि बराह्मणांश च बहुश्रुतान

सान्त्वेन भॊगदानेन नमः कारैस तथार्चयेत

4

एतत कृत्यतमं राज्ञॊ नित्यम एवेति लक्षयेत

यथात्मानं यथा पुत्रांस तथैतान परिपालयेत

5

ये चाप्य एषां पूज्यतमास तान दृढं परतिपूजयेत

तेषु शान्तेषु तद राष्ट्रं सर्वम एव विराजते

6

ते पूज्यास ते नमः कार्यास ते रक्ष्याः पितरॊ यथा

तेष्व एव यात्रा लॊकस्य भूतानाम इव वासवे

7

अभिचारैर उपायैश च दहेयुर अपि तेजसा

निःशेषं कुपिताः कुर्युर उग्राः सत्यपराक्रमाः

8

नान्तम एषां परपश्यामि न दिशश चाप्य अपावृताः

कुपिताः समुदीक्षन्ते दावेष्व अग्निशिखा इव

9

विद्यन तेषां साहसिका गुणास तेषाम अतीव हि

कूपा इव तृणच छन्ना विशुद्धा दयौर इवापरे

10

परसह्य कारिणः के चित कार्पास मृदवॊ ऽपरे

सन्ति चैषाम अतिशठास तथान्ये ऽतितपस्विनः

11

कृषिगॊरक्ष्यम अप्य अन्ये भैक्षम अन्ये ऽपय अनुष्ठिताः

चॊराश चान्ये ऽनृताश चान्ये तथान्ये नटनर्तकाः

12

सर्वकर्मसु दृश्यन्ते परशान्तेष्व इतरेषु च

विविधाचार युक्ताश च बराह्मणा भरतर्षभ

13

नाना कर्मसु युक्तानां बहु कर्मॊपजीविनाम

धर्मज्ञानां सतां तेषां नित्यम एवानुकीर्तयेत

14

पितॄणां देवतानां च मनुष्यॊरगरक्षसाम

पुरॊहिता महाभागा बराह्मणा वै नराधिप

15

नैते देवैर न पितृभिर न गन्धर्वैर न राक्षसैः

नासुरैर न पिशाचैश च शक्या जेतुं दविजातयः

16

अदैवं दैवतं कुर्युर दैवतं चाप्य अदैवतम

यम इच्छेयुः स राजा सयाद यं दविष्युः स पराभवेत

17

परिवादं च ये कुर्युर बराह्मणानाम अचेतसः

निन्दा परशंसा कुशलाः कीर्त्यकीर्तिपरावराः

परिकुल्प्यन्ति ते राजन सततं दविषतां दविजाः

18

बराह्मणा यं परशंसन्ति पुरुषः स परवर्धते

बराह्मणैर यः पराक्रुष्टः पराभूयात कषणाद धि सः

19

शका यवनकाम्बॊजास तास ताः कषत्रिय जातयः

वृषलत्वं परिगता बराह्मणानाम अदर्शनात

20

दरमिॢाश च कलिङ्गाश च पुलिन्दाश चाप्य उशीनराः

कौलाः सर्पा माहिषकास तास ताः कषत्रिय जातयः

21

वृषलत्वं परिगता बराह्मणानाम अदर्शनात

शरेयान पराजयस तेभ्यॊ न जयॊ जयतां वर

22

यस तु सर्वम इदं हन्याद बराह्मणं च न तः समम

बरह्म वध्या महान दॊष इत्य आहुः परमर्षयः

23

परिवादॊ दविजातीनां न शरॊतव्यः कथं चन

आसीताधॊ मुखस तूष्णीं समुत्थाय वरजेत वा

24

न स जातॊ जनिष्यॊ वा पृथिव्याम इह कश चन

यॊ बराह्मण विरॊधेन सुखं जीवितुम उत्सहेत

25

दुर्ग्रहॊ मुष्टिना वायुर दुःस्पर्शः पाणिना शशी

दुर्धरा पृथिवी मूर्ध्ना दुर्जया बराह्मणा भुवि

1

[भ]

बराह्मणान एव सततं भृशं संप्रतिपूजयेत

1

[y]

kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syāt pitāmaha

kiṃ kurvan karma nṛpatir ubhau lokau samaśnute

2

[bh]

etad rājñaḥ kṛtyatamam abhiṣiktasya bhārata

brāhmaṇānām anuṣṭhānam atyantaṃ sukham icchatā

śrotriyān brāhmaṇān vṛddhān nityam evābhipūjayet

3

paurajānapadāṃś cāpi brāhmaṇāṃś ca bahuśrutān

sāntvena bhogadānena namaḥ kārais tathārcayet

4

etat kṛtyatamaṃ rājño nityam eveti lakṣayet

yathātmānaṃ yathā putrāṃs tathaitān paripālayet

5

ye cāpy eṣāṃ pūjyatamās tān dṛḍhaṃ pratipūjayet

teṣu śānteṣu tad rāṣṭraṃ sarvam eva virājate

6

te pūjyās te namaḥ kāryās te rakṣyāḥ pitaro yathā

teṣv eva yātrā lokasya bhūtānām iva vāsave

7

abhicārair upāyaiś ca daheyur api tejasā

niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ

8

nāntam eṣāṃ prapaśyāmi na diśaś cāpy apāvṛtāḥ

kupitāḥ samudīkṣante dāveṣv agniśikhā iva

9

vidyan teṣāṃ sāhasikā guṇās teṣām atīva hi

kūpā iva tṛṇac channā viśuddhā dyaur ivāpare

10

prasahya kāriṇaḥ ke cit kārpāsa mṛdavo 'pare

santi caiṣām atiśaṭhās tathānye 'titapasvina

11

kṛṣigorakṣyam apy anye bhaikṣam anye 'py anuṣṭhitāḥ

corāś cānye 'nṛtāś cānye tathānye naṭanartakāḥ

12

sarvakarmasu dṛśyante praśānteṣv itareṣu ca

vividhācāra yuktāś ca brāhmaṇā bharatarṣabha

13

nānā karmasu yuktānāṃ bahu karmopajīvinām

dharmajñānāṃ satāṃ teṣāṃ nityam evānukīrtayet

14

pitṝṇāṃ devatānāṃ ca manuṣyoragarakṣasām

purohitā mahābhāgā brāhmaṇā vai narādhipa

15

naite devair na pitṛbhir na gandharvair na rākṣasaiḥ

nāsurair na piśācaiś ca śakyā jetuṃ dvijātaya

16

adaivaṃ daivataṃ kuryur daivataṃ cāpy adaivatam

yam iccheyuḥ sa rājā syād yaṃ dviṣyuḥ sa parābhavet

17

parivādaṃ ca ye kuryur brāhmaṇānām acetasaḥ

nindā praśaṃsā kuśalāḥ kīrtyakīrtiparāvarāḥ

parikulpyanti te rājan satataṃ dviṣatāṃ dvijāḥ

18

brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate

brāhmaṇair yaḥ parākruṣṭaḥ parābhūyāt kṣaṇād dhi sa

19

akā yavanakāmbojās tās tāḥ kṣatriya jātayaḥ

vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt

20

dramiḷāś ca kaliṅgāś ca pulindāś cāpy uśīnarāḥ

kaulāḥ sarpā māhiṣakās tās tāḥ kṣatriya jātaya

21

vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt

śreyān parājayas tebhyo na jayo jayatāṃ vara

22

yas tu sarvam idaṃ hanyād brāhmaṇaṃ ca na taḥ samam

brahma vadhyā mahān doṣa ity āhuḥ paramarṣaya

23

parivādo dvijātīnāṃ na śrotavyaḥ kathaṃ cana

āsītādho mukhas tūṣṇīṃ samutthāya vrajeta vā

24

na sa jāto janiṣyo vā pṛthivyām iha kaś cana

yo brāhmaṇa virodhena sukhaṃ jīvitum utsahet

25

durgraho muṣṭinā vāyur duḥsparśaḥ pāṇinā śaśī

durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi

1

[bh]

brāhmaṇān eva satataṃ bhṛśaṃ saṃpratipūjayet
the enneads of plotinu| the enneads of plotinu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 33