Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 34

Book 13. Chapter 34

The Mahabharata In Sanskrit


Book 13

Chapter 34

1

एते हि सॊमराजान ईश्वराः सुखदुःखयॊः

2

एते भॊगैर अलंकारैर अन्यैश चैव किम इच्छकैः

सदा पूज्या नमः कार्या रक्ष्याश च पितृवन नृपैः

अतॊ राष्ट्रस्य शान्तिर हि भूतानाम इव वासवात

3

जायतां बरह्म वर्चस्वी राष्ट्रे वै बराह्मणः शुचिः

महारथश च राजन्य एष्टव्यः शत्रुतापनः

4

बराह्मणं जातिसंपन्नं धर्मज्ञं संशितव्रतम

वासयेत गृहे राजन न तस्मात परम अस्ति वै

5

बराह्मणेभ्यॊ हविर दत्तं परतिगृह्णन्ति देवताः

पितरः सर्वभूतानां नैतेभ्यॊ विद्यते परम

6

आदित्यश चन्द्रमा वायुर भूमिर आपॊ ऽमबरं दिशः

सर्वे बराह्मणम आविश्य सदान्नम उपभुञ्जते

7

न तस्याश्नन्ति पितरॊ यस्य विप्रा न भुञ्जते

देवाश चाप्य अस्य नाश्नन्ति पापस्य बराह्मण दविषः

8

बराह्मणेषु तु तुष्टेषु परीयन्ते पितरः सदा

तथैव देवता राजन नात्र कार्या विचारणा

9

तथैव ते ऽपि परीयन्ते येषां भवति तद धविः

न च परेत्य विनश्यन्ति गच्छन्ति परमां गतिम

10

येन येनैव हविषा बराह्मणांस तर्पयेन नरः

तेन तेनैव परीयन्ते पितरॊ देवतास तथा

11

बराह्मणाद एव तद भूतं परभवन्ति यतः परजाः

यतश चायं परभवति परेत्य यत्र च गच्छति

12

वेदैष मार्गं सवर्गस्य तथैव नरकस्य च

आगतानागते चॊभे बराह्मणॊ दविपदां वरः

बराह्मणॊ भरतश्रेष्ठ सवधर्मं वेद मेधया

13

ये चैनम अनुवर्तन्ते ते न यान्ति पराभवम

न ते परेत्य विनश्यन्ति गच्छन्ति न पराभवम

14

ये बराह्मण मुखात पराप्तं परतिगृह्णन्ति वै वचः

कृतात्मानॊ महात्मानस ते न यान्ति पराभवम

15

कषत्रियाणां परतपतां तेजसा च बलेन च

बराह्मणेष्व एव शाम्यन्ति तेजांसि च बलानि च

16

भृगवॊ ऽजयंस तालजङ्घान नीपान अङ्गिरसॊ ऽजयन

भरद्वाजॊ वैतहव्यान ऐलांश च भरतर्षभ

17

चित्रायुधांश चाप्य अजयन्न एते कृष्णाजिनध्वजाः

परक्षिप्याथ च कुम्भान वै पारगामिनम आरभेत

18

यत किं चित कथ्यते लॊके शरूयते पश्यते ऽपि वा

सर्वं तद बराह्मणेष्व एव गूढॊ ऽगनिर इव दारुषु

19

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

संवादं वासुदेवस्य पृथ्व्याश च भरतर्षभ

20

[वासुदेव]

मातरं सर्वभूतानां पृच्छे तवा संशयं शुभे

केन सवित कर्मणा पापं वयपॊहति नरॊ गृही

21

[पृथिवी]

बराह्मणान एव सेवेत पवित्रं हय एतद उत्तमम

बराह्मणान सेवमानस्य रजः सर्वं परणश्यति

22

अतॊ भूतिर अतः कीर्तिर अतॊ बुद्धिः परजायते

अपरेषां परेषां च परेभ्यश चैव ये परे

23

बराह्मणा यं परशंसन्ति पुरुषः स परवर्धते

अथ यॊ बराह्मणाक्रुष्टः पराभवति सॊ ऽचिरात

24

यथा महार्णवे कषिप्त आमलॊष्टॊ विनश्यति

तथा दुश्चरितं कर्म पराभावाय कल्पते

25

पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणॊदकम

तथा भग सहस्रेण महेन्द्रं परिचिह्नितम

26

तेषाम एव परभावेन सहस्रनयनॊ हय असौ

शतक्रतुः समभवत पश्य माधव यादृशम

27

इच्छन भूतिं च कीर्तिं च लॊकांश च मधुसूदन

बराह्मणानुमते तिष्ठेत पुरुषः शुचिर आत्मवान

28

इत्य एतद वचनं शरुत्वा मेदिन्या मधुसूदनः

साधु साध्व इत्य अथेत्य उक्त्वा मेदिनीं परत्यपूजयत

29

एतां शरुत्वॊपमां पार्थ परयतॊ बराह्मणर्षभान

सततं पूजयेथास तवं ततः शरेयॊ ऽभिपत्स्यसे

1

ete hi somarājāna īśvarāḥ sukhaduḥkhayo

2

ete bhogair alaṃkārair anyaiś caiva kim icchakaiḥ

sadā pūjyā namaḥ kāryā rakṣyāś ca pitṛvan nṛpaiḥ

ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt

3

jāyatāṃ brahma varcasvī rāṣṭre vai brāhmaṇaḥ śuciḥ

mahārathaś ca rājanya eṣṭavyaḥ śatrutāpana

4

brāhmaṇaṃ jātisaṃpannaṃ dharmajñaṃ saṃśitavratam

vāsayeta gṛhe rājan na tasmāt param asti vai

5

brāhmaṇebhyo havir dattaṃ pratigṛhṇanti devatāḥ

pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param

6

dityaś candramā vāyur bhūmir āpo 'mbaraṃ diśaḥ

sarve brāhmaṇam āviśya sadānnam upabhuñjate

7

na tasyāśnanti pitaro yasya viprā na bhuñjate

devāś cāpy asya nāśnanti pāpasya brāhmaṇa dviṣa

8

brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā

tathaiva devatā rājan nātra kāryā vicāraṇā

9

tathaiva te 'pi prīyante yeṣāṃ bhavati tad dhaviḥ

na ca pretya vinaśyanti gacchanti paramāṃ gatim

10

yena yenaiva haviṣā brāhmaṇāṃs tarpayen naraḥ

tena tenaiva prīyante pitaro devatās tathā

11

brāhmaṇād eva tad bhūtaṃ prabhavanti yataḥ prajāḥ

yataś cāyaṃ prabhavati pretya yatra ca gacchati

12

vedaiṣa mārgaṃ svargasya tathaiva narakasya ca

āgatānāgate cobhe brāhmaṇo dvipadāṃ varaḥ

brāhmaṇo bharataśreṣṭha svadharmaṃ veda medhayā

13

ye cainam anuvartante te na yānti parābhavam

na te pretya vinaśyanti gacchanti na parābhavam

14

ye brāhmaṇa mukhāt prāptaṃ pratigṛhṇanti vai vacaḥ

kṛtātmāno mahātmānas te na yānti parābhavam

15

kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca

brāhmaṇeṣv eva śāmyanti tejāṃsi ca balāni ca

16

bhṛgavo 'jayaṃs tālajaṅghān nīpān aṅgiraso 'jayan

bharadvājo vaitahavyān ailāṃś ca bharatarṣabha

17

citrāyudhāṃś cāpy ajayann ete kṛṣṇjinadhvajāḥ

prakṣipyātha ca kumbhān vai pāragāminam ārabhet

18

yat kiṃ cit kathyate loke śrūyate paśyate 'pi vā

sarvaṃ tad brāhmaṇeṣv eva gūḍho 'gnir iva dāruṣu

19

atrāpy udāharantīmam itihāsaṃ purātanam

saṃvādaṃ vāsudevasya pṛthvyāś ca bharatarṣabha

20

[vāsudeva]

mātaraṃ sarvabhūtānāṃ pṛcche tvā saṃśayaṃ śubhe

kena svit karmaṇā pāpaṃ vyapohati naro gṛhī

21

[pṛthivī]

brāhmaṇān eva seveta pavitraṃ hy etad uttamam

brāhmaṇān sevamānasya rajaḥ sarvaṃ praṇaśyati

22

ato bhūtir ataḥ kīrtir ato buddhiḥ prajāyate

apareṣāṃ pareṣāṃ ca parebhyaś caiva ye pare

23

brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate

atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt

24

yathā mahārṇave kṣipta āmaloṣṭo vinaśyati

tathā duścaritaṃ karma parābhāvāya kalpate

25

paśya candre kṛtaṃ lakṣma samudre lavaṇodakam

tathā bhaga sahasreṇa mahendraṃ paricihnitam

26

teṣām eva prabhāvena sahasranayano hy asau

śatakratuḥ samabhavat paśya mādhava yādṛśam

27

icchan bhūtiṃ ca kīrtiṃ ca lokāṃś ca madhusūdana

brāhmaṇānumate tiṣṭhet puruṣaḥ śucir ātmavān

28

ity etad vacanaṃ śrutvā medinyā madhusūdanaḥ

sādhu sādhv ity athety uktvā medinīṃ pratyapūjayat

29

etāṃ śrutvopamāṃ pārtha prayato brāhmaṇarṣabhān

satataṃ pūjayethās tvaṃ tataḥ śreyo 'bhipatsyase
apostolic bible polyglot| apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 34