Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 38

Book 13. Chapter 38

The Mahabharata In Sanskrit


Book 13

Chapter 38

1

[य]

सत्रीणां सवभावम इच्छामि शरॊतुं भरतसत्तम

सत्रियॊ हि मूलं दॊषाणां लघु चित्ताः पितामह

2

[भ]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

नारदस्य च संवादं पुंश्चल्या पञ्च चूडया

3

लॊकान अनुचरन धीमान देवर्षिर नारदः पुरा

ददर्शाप्सरसं बराह्मीं पञ्च दूडाम अनिन्दिताम

4

तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः

संशयॊ हृदि मे कश चित तन मे बरूहि सुमध्यमे

5

एवम उक्ता तु सा विप्रं परत्युवाचाथ नारदम

विषये सति वक्ष्यामि समर्थां मन्यसे च माम

6

[न]

न तवाम अविषये भद्रे नियॊक्ष्यामि कथं चन

सत्रीणां सवभावम इच्छामि तवत्तः शरॊतुं वरानने

7

[बः]

एतच छरुत्वा वचस तस्य देवर्षेर अप्सरॊत्तमा

परत्युवाच न शक्ष्यामि सत्री सती निन्दितुं सत्रियः

8

विदितास ते सत्रियॊ याश च यादृशाश च सवभावतः

न माम अर्हसि देवर्षे नियॊक्तुं परश्न ईदृशे

9

ताम उवाच स देवर्षिः सत्यं वद सुमध्यमे

मृषावादे भवेद दॊषः सत्ये दॊषॊ न विद्यते

10

इत्य उक्ता सा कृतमतिर अभवच चारुहासिनी

सत्री दॊषाञ शाश्वतान सत्यान भाषितुं संप्रचक्रमे

11

[प]

कुलीना रूपवत्यश च नाथवत्यश च यॊषितः

मर्यादासु न तिष्ठन्ति स दॊषः सत्रीषु नारद

12

न सत्रीभ्यः किं चिद अन्यद वै पापीयस्तरम अस्ति वै

सत्रियॊ हि मूलं दॊषाणां तथा तवम अपि वेत्थ ह

13

समाज्ञातान ऋद्धिमतः परतिरूपान वशे सथितान

पतीन अन्तरम आसाद्य नालं नार्यः परतीक्षितुम

14

असद धर्मस तव अयं सत्रीणाम अस्माकं भवति परभॊ

पापीयसॊ नरान यद वै लज्जां तयक्त्वा भजामहे

15

सत्रियं हि यः परार्थयते संनिकर्षं च गच्छति

ईषच च कुरुते सेवां तम एवेच्छन्ति यॊषितः

16

अनर्थित्वान मनुष्याणां भयात परिजनस्य च

मर्यादायाम अमर्यादाः सत्रियस तिष्ठन्ति भर्तृषु

17

नासां कश चिद अगम्यॊ ऽसति नासां वयसि संस्थितिः

विरूपं रूपवन्तं वा पुमान इत्य एव भुञ्जते

18

न भयान नाप्य अनुक्रॊशान नार्थहेतॊः कथं चन

न जञातिकुलसंबन्धात सत्रियस तिष्ठन्ति भर्तृषु

19

यौवने वर्तमानानां मृष्टाभरण वाससाम

नारीणां सवैरवृत्तानां सपृहयन्ति कुलस्त्रियः

20

याश च शश्वद बहुमता रक्ष्यन्ते दयिताः सत्रियः

अपि ताः संप्रसज्जन्ते कुब्जान्ध जड वामनैः

21

पङ्गुष्व अपि च देवर्षे ये चान्ये कुत्सिता नराः

सत्रीणाम अगम्यॊ लॊके ऽसमिन नास्ति कश चिन महामुने

22

यदि पुंसां गतिर बरह्म कथं चिन नॊपपद्यते

अप्य अन्यॊन्यं परवर्तन्ते न हि तिष्ठन्ति भर्तृषु

23

अलाभात पुरुषाणं हि भयात परिजनस्य च

वधबन्धभयाच चापि सवयं गुप्ता भवन्ति ताः

24

चल सवभावा दुःसेव्या दुर्ग्राह्या भावतस तथा

पराज्ञस्य पुरुषस्येह यथा वाचस तथा सत्रियः

25

नाग्निस तृप्यति काष्टाहां नापगानां महॊदधिः

नान्तकः सर्वभूतानां न पुंसां वामलॊचनाः

26

इदम अन्यच च देवर्षे रहस्यं सर्वयॊषिताम

दृष्ट्वैव पुरुषं हृद्यं यॊनिः परक्लिद्यते सत्रियः

27

कामानाम अपि दातारं कर्तारं मानसान्त्वयॊः

रक्षितारं न मृष्यन्ति भर्तारं परमं सत्रियः

28

न कामभॊगान बहुलान नालंकारार्थ संचयान

तथैव बहु मन्यन्ते यथा रत्याम अनुग्रहम

29

अन्तकः शमनॊ मृत्युः पातालं वडवामुखम

कषुर धारा विषं सर्पॊ वह्निर इत्य एकतः सत्रियः

30

यतश च भूतानि महान्ति पञ्च; यतश च लॊका विहिता विधात्रा

यतः पुमांसः परमदाश च निर्मितस; तदैव दॊषाः परमदासु नारद

1

[y]

strīṇāṃ svabhāvam icchāmi śrotuṃ bharatasattama

striyo hi mūlaṃ doṣāṇāṃ laghu cittāḥ pitāmaha

2

[bh]

atrāpy udāharantīmam itihāsaṃ purātanam

nāradasya ca saṃvādaṃ puṃścalyā pañca cūḍayā

3

lokān anucaran dhīmān devarṣir nāradaḥ purā

dadarśāpsarasaṃ brāhmīṃ pañca dūḍām aninditām

4

tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ

saṃśayo hṛdi me kaś cit tan me brūhi sumadhyame

5

evam uktā tu sā vipraṃ pratyuvācātha nāradam

viṣaye sati vakṣyāmi samarthāṃ manyase ca mām

6

[n]

na tvām aviṣaye bhadre niyokṣyāmi kathaṃ cana

strīṇāṃ svabhāvam icchāmi tvattaḥ śrotuṃ varānane

7

[bḥ]

etac chrutvā vacas tasya devarṣer apsarottamā

pratyuvāca na śakṣyāmi strī satī nindituṃ striya

8

viditās te striyo yāś ca yādṛśāś ca svabhāvataḥ

na mām arhasi devarṣe niyoktuṃ praśna īdṛśe

9

tām uvāca sa devarṣiḥ satyaṃ vada sumadhyame

mṛṣāvāde bhaved doṣaḥ satye doṣo na vidyate

10

ity uktā sā kṛtamatir abhavac cāruhāsinī

strī doṣāñ śāvatān satyān bhāṣituṃ saṃpracakrame

11

[p]

kulīnā rūpavatyaś ca nāthavatyaś ca yoṣitaḥ

maryādāsu na tiṣṭhanti sa doṣaḥ strīṣu nārada

12

na strībhyaḥ kiṃ cid anyad vai pāpīyastaram asti vai

striyo hi mūlaṃ doṣāṇāṃ tathā tvam api vettha ha

13

samājñātān ṛddhimataḥ pratirūpān vaśe sthitān

patīn antaram āsādya nālaṃ nāryaḥ pratīkṣitum

14

asad dharmas tv ayaṃ strīṇām asmākaṃ bhavati prabho

pāpīyaso narān yad vai lajjāṃ tyaktvā bhajāmahe

15

striyaṃ hi yaḥ prārthayate saṃnikarṣaṃ ca gacchati

īṣac ca kurute sevāṃ tam evecchanti yoṣita

16

anarthitvān manuṣyāṇāṃ bhayāt parijanasya ca

maryādāyām amaryādāḥ striyas tiṣṭhanti bhartṛṣu

17

nāsāṃ kaś cid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ

virūpaṃ rūpavantaṃ vā pumān ity eva bhuñjate

18

na bhayān nāpy anukrośān nārthahetoḥ kathaṃ cana

na jñātikulasaṃbandhāt striyas tiṣṭhanti bhartṛṣu

19

yauvane vartamānānāṃ mṛṣṭbharaṇa vāsasām

nārīṇāṃ svairavṛttānāṃ spṛhayanti kulastriya

20

yāś ca śaśvad bahumatā rakṣyante dayitāḥ striyaḥ

api tāḥ saṃprasajjante kubjāndha jaḍa vāmanai

21

paṅguṣv api ca devarṣe ye cānye kutsitā narāḥ

strīṇām agamyo loke 'smin nāsti kaś cin mahāmune

22

yadi puṃsāṃ gatir brahma kathaṃ cin nopapadyate

apy anyonyaṃ pravartante na hi tiṣṭhanti bhartṛṣu

23

alābhāt puruṣāṇaṃ hi bhayāt parijanasya ca

vadhabandhabhayāc cāpi svayaṃ guptā bhavanti tāḥ

24

cala svabhāvā duḥsevyā durgrāhyā bhāvatas tathā

prājñasya puruṣasyeha yathā vācas tathā striya

25

nāgnis tṛpyati kāṣṭāhāṃ nāpagānāṃ mahodadhiḥ

nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ

26

idam anyac ca devarṣe rahasyaṃ sarvayoṣitām

dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striya

27

kāmānām api dātāraṃ kartāraṃ mānasāntvayoḥ

rakṣitāraṃ na mṛṣyanti bhartāraṃ paramaṃ striya

28

na kāmabhogān bahulān nālaṃkārārtha saṃcayān

tathaiva bahu manyante yathā ratyām anugraham

29

antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham

kṣura dhārā viṣaṃ sarpo vahnir ity ekataḥ striya

30

yataś ca bhūtāni mahānti pañca; yataś ca lokā vihitā vidhātrā

yataḥ pumāṃsaḥ pramadāś ca nirmitas; tadaiva doṣāḥ pramadāsu nārada
the ramayana chapter summary| the ramayana chapter summary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 38