Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 49

Book 13. Chapter 49

The Mahabharata In Sanskrit


Book 13

Chapter 49

1

[य]

बरूहि पुत्रान कुरुश्रेष्ठ वर्णानां तवं पृथक पृथक

कीदृश्यां कीदृशश चापि पुत्राः कस्य च के च ते

2

विप्रवादाः सुबहुशः शरूयन्ते पुत्र कारिताः

अत्र नॊ मुह्यतां राजं संशयं छेत्तुम अर्हसि

3

[भ]

आत्मा पुत्रस तु विज्ञेयस तस्यानन्तरजश च यः

नियुक्तजश च विज्ञेयः सुतः परसृतजस तथा

4

पतितस्य च भार्यायां भर्त्रा सुसमवेतया

तथा दत्तकृतौ पुत्राव अध्यूढश च तथापरः

5

षड अपध्वंसजाश चापि कानीनापसदास तथा

इत्य एते ते समाख्यातास तान विजानीहि भारत

6

[य]

षड अपध्वंसजाः के सयुः के वाप्य अपसदास तथा

एतत सर्वं यथातत्त्वं वयाख्यातुं मे तवम अर्हसि

7

[भ]

तरिषु वर्णेषु ये पुत्रा बराह्मणस्य युधिष्ठिर

वर्णयॊश च दवयॊः सयातां यौ राजन्यस्य भारत

8

एकॊ दविवर्ण एवाथ तथात्रैवॊपलक्षितः

षड अपध्वंसजास ते हि तथैवापसदाञ शृणु

9

चण्डालॊ वरात्य वेनौ च बराह्मण्यां कषत्रियासु च

वैश्यायां चैव शूद्रस्य लक्ष्यन्ते ऽपसदास तरयः

10

मागधॊ वामकश चैव दवौ वैश्यस्यॊपलक्षितौ

बराह्मण्यां कषत्रियायां च कषत्रियस्यैक एव तु

11

बराह्मण्यां लक्ष्यते सूत इत्य एते ऽपसदाः समृताः

पुत्र रेतॊ न शक्यं हि मिथ्या कर्तुं नराधिप

12

[य]

कषेत्रजं के चिद एवाहुः सुतं के चित तु शुक्रजम

तुल्याव एतौ सुतौ कस्य तन मे बरूहि पितामह

13

[भ]

रेजतॊ वा भवेत पुत्रस तयक्तॊ वा कषेत्रजॊ भवेत

अध्यूढः समयं भित्त्वेत्य एतद एव निबॊध मे

14

[य]

रेतॊजं विद्म वै पुत्रं कषेत्रजस्यागमः कथम

अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम

15

[भ]

आत्मजं पुत्रम उत्पाद्य यस तयजेत कारणान्तरे

न तत्र कारणं रेतः स कषेत्रस्वामिनॊ भवेत

16

पुत्र कामॊ हि पुत्रार्थे यां वृणीते विशां पते

तत्र कषेत्रं परमाणं सयान न वै तत्रात्मजः सुतः

17

अन्यत्र कषेत्रजः पुत्रॊ लक्ष्यते भरतर्षभ

न हय आत्मा शक्यते हन्तुं दृष्टान्तॊपगतॊ हय असौ

18

कश चिच च कृतकः पुत्रः संग्रहाद एव लक्ष्यते

न तत्र रेतः कषेत्रं वा परमाणं सयाद युधिष्ठिर

19

[य]

कीदेशः कृतकः पुत्रः संग्रहाद एव लक्ष्यते

शुक्रं कषेत्रं परमाणं वा यत्र लक्ष्येत भारत

20

[भ]

माता पितृभ्यां संत्यक्तं पथि यं तु परलक्षयेत

न चास्य माता पितरौ जञायेते स हि कृत्रिमः

21

अस्वामिकस्य सवामित्वं यस्मिन संप्रतिलक्षयेत

सवर्णस तं च पॊषेत सवर्णस तस्य जायते

22

[य]

कथम अस्य परयॊक्तव्यः संस्कारः कस्य वा कथम

देया कन्या कथं चेति तन मे बरूहि पितामह

23

[भ]

आत्मवत तस्य कुर्वीत संस्कारं सवामिवत तथा

24

तयक्तॊ माता पितृभ्यां यः सवर्णं परतिपद्यते

तद गॊत्र वर्णतस तस्य कुर्यात संस्कारम अच्युत

25

अथ देया तु कन्या सयात तद्वर्णेन युधिष्ठिर

संस्कर्तुं मातृगॊत्रं च मातृवर्णविनिश्चये

26

कानीनाध्यूढजौ चापि विज्ञेयौ पुत्र किल्बिषौ

ताव अपि सवाव इव सुतौ संस्कार्याव इति निश्चयः

27

कषेत्रजॊ वाप्य अपसदॊ ये ऽधयूढास तेषु चाप्य अथ

आत्मवद वै परयुञ्जीरन संस्कारं बराह्मणादयः

28

धर्मशास्त्रेषु वर्णानां निश्चयॊ ऽयं परदृश्यते

एतत ते सर्वम आख्यातं किं भूयः शरॊतुम इच्छसि

1

[y]

brūhi putrān kuruśreṣṭha varṇānāṃ tvaṃ pṛthak pṛthak

kīdṛśyāṃ kīdṛśaś cāpi putrāḥ kasya ca ke ca te

2

vipravādāḥ subahuśaḥ śrūyante putra kāritāḥ

atra no muhyatāṃ rājaṃ saṃśayaṃ chettum arhasi

3

[bh]

ātmā putras tu vijñeyas tasyānantarajaś ca yaḥ

niyuktajaś ca vijñeyaḥ sutaḥ prasṛtajas tathā

4

patitasya ca bhāryāyāṃ bhartrā susamavetayā

tathā dattakṛtau putrāv adhyūḍhaś ca tathāpara

5

aḍ apadhvaṃsajāś cāpi kānīnāpasadās tathā

ity ete te samākhyātās tān vijānīhi bhārata

6

[y]

ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpy apasadās tathā

etat sarvaṃ yathātattvaṃ vyākhyātuṃ me tvam arhasi

7

[bh]

triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira

varṇayoś ca dvayoḥ syātāṃ yau rājanyasya bhārata

8

eko dvivarṇa evātha tathātraivopalakṣita

aḍ apadhvaṃsajās te hi tathaivāpasadāñ śṛu

9

caṇḍālo vrātya venau ca brāhmaṇyāṃ kṣatriyāsu ca

vaiśyāyāṃ caiva śūdrasya lakṣyante 'pasadās traya

10

māgadho vāmakaś caiva dvau vaiśyasyopalakṣitau

brāhmaṇyāṃ kṣatriyāyāṃ ca kṣatriyasyaika eva tu

11

brāhmaṇyāṃ lakṣyate sūta ity ete 'pasadāḥ smṛtāḥ

putra reto na śakyaṃ hi mithyā kartuṃ narādhipa

12

[y]

kṣetrajaṃ ke cid evāhuḥ sutaṃ ke cit tu śukrajam

tulyāv etau sutau kasya tan me brūhi pitāmaha

13

[bh]

rejato vā bhavet putras tyakto vā kṣetrajo bhavet

adhyūḍhaḥ samayaṃ bhittvety etad eva nibodha me

14

[y]

retojaṃ vidma vai putraṃ kṣetrajasyāgamaḥ katham

adhyūḍhaṃ vidma vai putraṃ hitvā ca samayaṃ katham

15

[bh]

ātmajaṃ putram utpādya yas tyajet kāraṇāntare

na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet

16

putra kāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate

tatra kṣetraṃ pramāṇaṃ syān na vai tatrātmajaḥ suta

17

anyatra kṣetrajaḥ putro lakṣyate bharatarṣabha

na hy ātmā śakyate hantuṃ dṛṣṭntopagato hy asau

18

kaś cic ca kṛtakaḥ putraḥ saṃgrahād eva lakṣyate

na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira

19

[y]

kīdeśaḥ kṛtakaḥ putraḥ saṃgrahād eva lakṣyate

śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata

20

[bh]

mātā pitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet

na cāsya mātā pitarau jñāyete sa hi kṛtrima

21

asvāmikasya svāmitvaṃ yasmin saṃpratilakṣayet

savarṇas taṃ ca poṣeta savarṇas tasya jāyate

22

[y]

katham asya prayoktavyaḥ saṃskāraḥ kasya vā katham

deyā kanyā kathaṃ ceti tan me brūhi pitāmaha

23

[bh]

ātmavat tasya kurvīta saṃskāraṃ svāmivat tathā

24

tyakto mātā pitṛbhyāṃ yaḥ savarṇaṃ pratipadyate

tad gotra varṇatas tasya kuryāt saṃskāram acyuta

25

atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira

saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye

26

kānīnādhyūḍhajau cāpi vijñeyau putra kilbiṣau

tāv api svāv iva sutau saṃskāryāv iti niścaya

27

kṣetrajo vāpy apasado ye 'dhyūḍhās teṣu cāpy atha

ātmavad vai prayuñjīran saṃskāraṃ brāhmaṇādaya

28

dharmaśāstreṣu varṇānāṃ niścayo 'yaṃ pradṛśyate

etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi
hymn 129 10th book rig veda| veda hymn 129 10th book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 49