Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 5

Book 13. Chapter 5

The Mahabharata In Sanskrit


Book 13

Chapter 5

1

[य]

आनृशंसस्य धर्मस्य गुणान भक्त जनस्य च

शरॊतुम इच्छामि कार्त्स्न्येन तन मे बरूहि पितामह

2

[भ]

विषये काशिराजस्य गरामान निष्क्रम्य लुब्धकः

स विषं काण्डम आदाय मृगयाम आस वै मृगम

3

तत्र चामिष लुब्धेन लुब्धकेन महावने

अविदूरे मृगं दृष्ट्वा बाणः परतिसमाहितः

4

तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा

महान वनतरुर विद्धॊ मृगं तत्र जिघांसता

5

स तीक्ष्णविषदिग्धेन शरेणाति बलात्कृतः

उत्सृज्य फलपत्राणि पादपः शॊषम आगतः

6

तस्मिन वृक्षे तथा भूते कॊटरेषु चिरॊषितः

न जहाति शुकॊ वासं तस्य भक्त्या वनस्पतेः

7

निष्प्रचारॊ निराहारॊ गलानः शिथिल वाग अपि

कृतज्ञः सह वृक्षेण धर्मात्मा स वयशुष्यत

8

तम उदारं महासत्त्वम अतिमानुष चेष्टितम

समदुःखसुखं जञात्वा विस्मितः पाकशासनः

9

ततश चिन्ताम उपगतः शक्रः कथम अयं दविजः

तिर्यग्यॊनाव असंभाव्यम आनृशंस्यं समास्थितः

10

अथ वा नात्र चित्रं हीत्य अभवद वासवस्य तु

पराणिनाम इह सर्वेषां सर्वं सर्वत्र दृश्यते

11

ततॊ बराह्मण वेषेण मानुषं रूपम आस्थितः

अवतीर्य महीं शक्रस तं पक्षिणम उवाच ह

12

शुकभॊः पक्षिणां शरेष्ठ दाक्षेयी सुप्रजास तवया

पृच्छे तवा शुष्कम एतं वै कस्मान न तयजसि दरुमम

13

अथ पृष्टः शुकः पराह मूर्ध्ना समभिवाद्य तम

सवागतं देवराजाय विज्ञातस तपसा मया

14

ततॊ दशशताक्षेण साधु साध्व इति भाषितम

अहॊ विज्ञानम इत्य एवं तपसा पूजितस ततः

15

तम एवं शुभकर्माणं शुकं परमधार्मिकम

विजानन्न अपि ताम्प्राप्तिं पप्रच्छ बलसूदनः

16

निष्पत्रम अफलं शुष्कम अशरण्यं पतत्रिणाम

किमर्थं सेवसे वृक्षं यदा महद इदं वनम

17

अन्ये ऽपि बहवॊ वृक्षाः पत्रसंछन्न कॊटराः

शुभाः पर्याप्तसंचारा विद्यन्ते ऽसमिन महावने

18

गतायुषम असामर्थ्यं कषीणसारं हतश्रियम

विमृश्य परज्ञया धीरजहीमं हय अस्थिरं दरुमम

19

तद उपश्रुत्य धर्मात्मा शुकः शुक्रेण भाषितम

सुदीर्घम अभिनिःश्वस्य दीनॊ वाक्यम उवाच ह

20

अनतिक्रमणीयानि दैवतानि शचीपते

यत्राभवस तत्र भवस तन निबॊध सुराधिप

21

अस्मिन्न अहं दरुमे जातः साधुभिश च गुणैर युतः

बालभावे च संगुप्तः शत्रिभिश च न धर्षितः

22

किम अनुक्रॊश वैफल्यम उत्पादयसि मे ऽनघ

आनृशंस्ये ऽनुरक्तस्य भक्तस्यानुगतस्य च

23

अनुक्रॊशॊ हि साधूनां सुमहद धर्मलक्षणम

अनुक्रॊशश च साधूनां सदा परीतिं परयच्छति

24

तवम एव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान

अतस तवं देवदेवानाम आधिपत्ये परतिष्ठितः

25

नार्हसि तवं सहस्राक्ष तयाजयित्वेह भक्तितः

समर्थम उपजीव्येमं तयजेयं कथम अद्य वै

26

तस्य वाक्येन सौम्येन हर्षितः पाकशासनः

शुकं परॊवाच धर्मज्ञम आनृशंस्येन तॊषितः

27

वरं वृणीष्वेति तदा स च वव्रे वरं शुकः

आनृशंस्य परॊ नित्यं तस्य वृक्षस्य संभवम

28

विदित्वा च दृढां शक्रस तां शुके शीलसंपदम

परीतः कषिप्रम अथॊ वृक्षम अमृतेनावसिक्तवान

29

ततः फलानि पत्राणि शाखाश चापि मनॊरमाः

शुकस्य दृढभक्तित्वाच छरीमत्त्वं चापस दरुमः

30

शुकश च कर्मणा तेन आनृशंस्य कृतेन ह

आयुषॊ ऽनते महाराज पराप शक्र सलॊकताम

31

एवम एव मनुष्येन्द्र भक्तिमन्तं समाश्रितः

सर्वार्थसिद्धिं लभते शुकं पराप्य यथा दरुमः

1

[y]

ānṛśaṃsasya dharmasya guṇān bhakta janasya ca

śrotum icchāmi kārtsnyena tan me brūhi pitāmaha

2

[bh]

viṣaye kāśirājasya grāmān niṣkramya lubdhakaḥ

sa viṣaṃ kāṇḍam ādāya mṛgayām āsa vai mṛgam

3

tatra cāmiṣa lubdhena lubdhakena mahāvane

avidūre mṛgaṃ dṛṣṭvā bāṇaḥ pratisamāhita

4

tena durvāritāstreṇa nimittacapaleṣuṇā

mahān vanatarur viddho mṛgaṃ tatra jighāṃsatā

5

sa tīkṣṇaviṣadigdhena śareṇāti balātkṛtaḥ

utsṛjya phalapatrāṇi pādapaḥ śoṣam āgata

6

tasmin vṛkṣe tathā bhūte koṭareṣu ciroṣitaḥ

na jahāti śuko vāsaṃ tasya bhaktyā vanaspate

7

niṣpracāro nirāhāro glānaḥ śithila vāg api

kṛtajñaḥ saha vṛkṣeṇa dharmātmā sa vyaśuṣyata

8

tam udāraṃ mahāsattvam atimānuṣa ceṣṭitam

samaduḥkhasukhaṃ jñātvā vismitaḥ pākaśāsana

9

tataś cintām upagataḥ śakraḥ katham ayaṃ dvijaḥ

tiryagyonāv asaṃbhāvyam ānṛśaṃsyaṃ samāsthita

10

atha vā nātra citraṃ hīty abhavad vāsavasya tu

prāṇinām iha sarveṣāṃ sarvaṃ sarvatra dṛśyate

11

tato brāhmaṇa veṣeṇa mānuṣaṃ rūpam āsthitaḥ

avatīrya mahīṃ śakras taṃ pakṣiṇam uvāca ha

12

ukabhoḥ pakṣiṇāṃ reṣṭha dākṣeyī suprajās tvayā

pṛcche tvā śuṣkam etaṃ vai kasmān na tyajasi drumam

13

atha pṛṣṭaḥ śukaḥ prāha mūrdhnā samabhivādya tam

svāgataṃ devarājāya vijñātas tapasā mayā

14

tato daśaśatākṣeṇa sādhu sādhv iti bhāṣitam

aho vijñānam ity evaṃ tapasā pūjitas tata

15

tam evaṃ śubhakarmāṇaṃ śukaṃ paramadhārmikam

vijānann api tāmprāptiṃ papraccha balasūdana

16

niṣpatram aphalaṃ śuṣkam aśaraṇyaṃ patatriṇām

kimarthaṃ sevase vṛkṣaṃ yadā mahad idaṃ vanam

17

anye 'pi bahavo vṛkṣāḥ patrasaṃchanna koṭarāḥ

ubhāḥ paryāptasaṃcārā vidyante 'smin mahāvane

18

gatāyuṣam asāmarthyaṃ kṣīṇasāraṃ hataśriyam

vimṛśya prajñayā dhīrajahīmaṃ hy asthiraṃ drumam

19

tad upaśrutya dharmātmā śukaḥ śukreṇa bhāṣitam

sudīrgham abhiniḥśvasya dīno vākyam uvāca ha

20

anatikramaṇīyāni daivatāni śacīpate

yatrābhavas tatra bhavas tan nibodha surādhipa

21

asminn ahaṃ drume jātaḥ sādhubhiś ca guṇair yutaḥ

bālabhāve ca saṃguptaḥ śatribhiś ca na dharṣita

22

kim anukrośa vaiphalyam utpādayasi me 'nagha

ānṛśaṃsye 'nuraktasya bhaktasyānugatasya ca

23

anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam

anukrośaś ca sādhūnāṃ sadā prītiṃ prayacchati

24

tvam eva daivataiḥ sarvaiḥ pṛcchyase dharmasaṃśayān

atas tvaṃ devadevānām ādhipatye pratiṣṭhita

25

nārhasi tvaṃ sahasrākṣa tyājayitveha bhaktitaḥ

samartham upajīvyemaṃ tyajeyaṃ katham adya vai

26

tasya vākyena saumyena harṣitaḥ pākaśāsanaḥ

śukaṃ provāca dharmajñam ānṛśaṃsyena toṣita

27

varaṃ vṛṇīveti tadā sa ca vavre varaṃ śukaḥ

ānṛśaṃsya paro nityaṃ tasya vṛkṣasya saṃbhavam

28

viditvā ca dṛḍhāṃ śakras tāṃ śuke śīlasaṃpadam

prītaḥ kṣipram atho vṛkṣam amṛtenāvasiktavān

29

tataḥ phalāni patrāṇi śākhāś cāpi manoramāḥ

ukasya dṛḍhabhaktitvāc chrīmattvaṃ cāpasa druma

30

ukaś ca karmaṇā tena ānṛśaṃsya kṛtena ha

āyuṣo 'nte mahārāja prāpa śakra salokatām

31

evam eva manuṣyendra bhaktimantaṃ samāśritaḥ

sarvārthasiddhiṃ labhate śukaṃ prāpya yathā drumaḥ
greatest hermes thrice| thrice greatest hermes vol 1 3
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 5