Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 53

Book 13. Chapter 53

The Mahabharata In Sanskrit


Book 13

Chapter 53

1

[य]

तस्मिन्न अन्तर्हिते विप्रे राजा किम अकरॊत तदा

भार्या चास्य महाभागा तन मे बरूहि पितामह

2

[भ]

अदृष्ट्वा स महीपालस तम ऋषिं सह भार्यया

परिश्रान्तॊ निववृते वरीडितॊ नष्टचेतनः

3

स परविश्य पुरीं दीनॊ नाभ्यभाषत किं चन

तद एव चिन्तयाम आस चयवनस्य विचेष्टितम

4

अथ शून्येन मनसा परविवेश गृहं नृपः

ददर्श शयने तस्मिञ शयानं भृतुनन्दनम

5

विस्मितौ तौ तु दृष्ट्वा तं तद आश्चर्यं विचिन्त्य च

दर्शनात तस्य च मुनेर विश्रान्तौ संबभूवतुः

6

यथास्थानं तु तौ सथित्वा भूयस तं संववाहतुः

अथापरेण पार्श्वेन सुष्वाप स महामुनिः

7

तेनैव च स कालेन परत्यबुध्यत वीर्यवान

न च तौ चक्रतुः किं चिद विकारं भयशङ्कितौ

8

परतिबुद्धस तु स मुनिस तौ परॊवाच विशां पते

तैलाभ्यङ्गॊ दीयतां मे सनास्ये ऽहम इति भारत

9

तथेति तौ परतिश्रुत्य कषुधितौ शरमकर्शितौ

शतपाकेन तैलेन महार्हेणॊपतस्थतुः

10

ततः सुखासीनम ऋषिं वाग्यतौ संववाहतुः

न च पर्याप्तम इत्य आह भार्गवः सुमहातपाः

11

यदा तौ निर्विकारौ तु लक्षयाम आस भार्गवः

तत उत्थाय सहसा सनानशालां विवेश ह

कॢप्तम एव तु तत्रासीत सनानीयं पार्थिवॊचितम

12

असत्कृत्य तु तत सर्वं तत्रैवान्तरधीयत

स मुनिः पुनर एवाथ नृपतेः पश्यतस तदा

नासूयां चक्रतुस तौ च दम्पती भरतर्षभ

13

अथ सनातः स भगवान सिंहासनगतः परभुः

दर्शयाम आस कुशिकं सभार्यं भृगुनन्दनः

14

संहृष्टवदनॊ राजा सभार्यः कुशिकॊ मुनिः

सिद्धम अन्नम इति परह्वॊ निर्विकारॊ नयवेदयत

15

आनीयताम इति मुनिस तं चॊवाच नराधिपम

राजा च समुपाजह्रे तदन्नं सह भार्यया

16

मांसप्रकारान विविधाञ शाकानि विविधानि च

वेसवार विकारांश च पानकानि लघूनि च

17

रसालापूपकांश चित्रान मॊदकान अथ षाडवान

रसान नानाप्रकारांश च वन्यं च मुनिभॊजनम

18

फलानि च विचित्राणि तथा भॊज्यानि भूरिशः

बदरेङ्गुद काश्मर्य भल्लातक वटानि च

19

गृहस्थानां च यद भॊज्यं यच चापि वनवासिनाम

सर्वम आहारयाम आस राजा शापभयान मुनेः

20

अथ सर्वम उपन्यस्तम अग्रतश चयवनस्य तत

ततः सर्वं समानीय तच च शय्यासनं मुनिः

21

वस्त्रैः शुभैर अवच्छाद्य भॊजनॊपस्करैः सह

सर्वम आदीपयाम आस चयवनॊ भृगुनन्दनः

22

न च तौ चक्रतुः कॊपं दम्पती सुमहाव्रतौ

तयॊः संप्रेक्षतॊर एव पुनर अन्तर्हितॊ ऽभवत

23

तत्रैव च स राजर्षिर तस्थौ तां रजनीं तदा

सभार्यॊ वाग्यतः शरीमान न च तं कॊप आविशत

24

नित्यं संस्कृतम अन्नं तु विविधं राजवेश्मनि

शयनानि च मुख्यानि परिषेकाश च पुष्कलाः

25

वस्त्रं च विविधाकारम अभवत समुपार्जितम

न शशाक ततॊ दरष्टुम अन्तरं चयवनस तदा

26

पुनर एव च विप्रर्षिः परॊवाच कुशिकं नृपम

सभार्यॊ मां रथेनाशु वह यत्र बरवीम्य अहम

27

तथेति च पराह नृपॊ निर्विशङ्कस तपॊधनम

करीडा रथॊ ऽसतु भगवन्न उत सांग्रामिकॊ रथः

28

इत्य उक्तः स मुनिस तेन राज्ञा हृष्टेन तद वचः

चयवनः परत्युवाचेदं हृष्टः परपुरंजयम

29

सज्जीकुरु रथं कषिप्रं यस ते सांग्रामिकॊ मतः

सायुधः स पताकश च स शक्तिः कण यष्टिमान

30

किङ्किणीशतनिर्घॊषॊ युक्तस तॊमरकल्पनैः

गदाखड्गनिबद्धश च परमेषु शतान्वितः

31

ततः स तं तथेत्य उक्त्वा कल्पयित्वा महारथम

भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा

32

तरिदंष्ट्रं वर्ज सूच्य अग्रं परतॊदं तत्र चादधत

सर्वम एतत ततॊ दत्त्वा नृपॊ वाक्यम अथाब्रवीत

33

भगवन कव रथॊ यातु बरवीतु भृगुनन्दनः

यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः

34

एवं कुतस तु भगवान परत्युवाचाथ तं नृपम

इतः परभृति यातव्यं पदकं पदकं शनैः

35

शरॊमॊ मम यथा न सयात तथा मे छन्द चारिणौ

सुखं चैवास्मि वॊढव्यॊ जनः सर्वश च पश्यतु

36

नॊत्सार्यः पथिकः कश चित तेभ्यॊ दास्याम्य अहं वसु

बराह्मणेभ्यश च ये कामान अर्थयिष्यन्ति मां पथि

37

सर्वं दास्याम्य अशेषेण धनं रत्नानि चैव हि

करियतां निखिलेनैतन मा विचारय पार्थिव

38

तस्य तद वचनं शरुत्वा राजा भृत्यान अथाब्रवीत

यद यद बरूयान मुनिस तत तत सर्वं देयम अशङ्कितैः

39

ततॊ रत्नान्य अनेकानि सत्रियॊ युग्यम अजाविकम

कृताकृतं च कनकं जगेन्द्राश चाचलॊपमाः

40

अन्वगच्छन्त तम ऋषिं राजामात्याश च सर्वशः

हाहाभूतं च तत सर्वम आसीन नगरम आर्तिमत

41

तौ तीक्ष्णाग्रेण सहसा परतॊदेन परचॊदितौ

पृष्ठे विद्धौ कटे चैव निर्विकारौ तम ऊहतुः

42

वेपमानौ विराहारौ पञ्चाशद रात्रकर्शितौ

कथं चिद ऊहतुर वीरौ दम्पती तं रथॊत्तमम

43

बहुशॊ भृशविद्धौ तौ कषरमाणौ कषतॊद्भवम

ददृशाते महाराज पुष्पिताव इव किंशुकौ

44

औ दृष्ट्वा पौरवर्गस तु भृशं शॊकपरायणः

अभिशापभयात तरस्तॊ न च किं चिद उवाच ह

45

दवन्द्वशश चाब्रुवन सर्वे पश्यध्वं तपसॊ बलम

करुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः

46

अहॊ भगवतॊ वीर्यं महर्षेर भावितात्मनः

राज्ञश चापि सभार्यस्य धैर्यं पश्यत यादृशम

47

शरान्ताव अपि हि कृच्छ्रेण रथम एतं समूहतुः

न चैतयॊर विकारं वै ददर्श भृगुनन्दनः

48

[भ]

ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलॊद्वहः

वसु विश्राणयाम आस यथा वैश्रवणस तथा

49

तत्रापि राजा परीतात्मा यथाज्ञप्तम अथाकरॊत

ततॊ ऽसय भगवान परीतॊ बभूव मुनिसत्तमः

50

अवतीर्य रथश्रेष्ठाद दम्पती तौ मुमॊच ह

विमॊच्य चैतौ विधिवत ततॊ वाक्यम उवाच ह

51

सनिग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया

ददानि वां वरं शरेष्ठं तद बरूताम इति भारत

52

सुकुमारौ च तौ विद्वान कराभ्यां मुनिसत्तमः

पस्पर्शामृतकल्पाभ्यां सनेहाद भरतसत्तम

53

अथाब्रवीन नृपॊ वाक्यं शरमॊ नास्त्य आवयॊर इह

विश्रान्तौ सवः परभावात ते धयानेनैवेति भार्गव

54

अथ तौ भगवान पराह परहृष्टश चयवनस तदा

न वृथा वयाहृतं पूर्वं यन मया तद भविष्यति

55

रमणीयः समुद्देशॊ गङ्गातीरम इदं शुभम

कं चित कालं वरतपरॊ निवत्स्यामीह पार्थिव

56

गम्यतां सवपुरं पुत्र विश्रान्तः पुनर एष्यसि

इहस्थं मां सभार्यस तवं दरष्टासि शवॊ नराधिप

57

न च मन्युस तवया कार्यः शरेयस ते समुपस्थितम

यत काङ्क्षितं हृदिस्थं ते तत सर्वं संभविष्यति

58

इत्य एवम उक्तः कुशिकः परहृष्टेनान्तरात्मना

परॊवाच मुनिशार्दूलम इदं वचनम अर्थवत

59

न मे मन्युर महाभाग पूतॊ ऽसमि भगवंस तवया

संवृत्तौ यौवनस्थौ सवॊ वपुष्मन्तौ बलान्वितौ

60

परतॊदेन वरणा ये मे सभार्यस्य कृतास तवया

तान न पश्यामि गात्रेषु सवस्थॊ ऽसमि सह भार्यया

61

इमां च देवीं पश्यामि मुने दिव्याप्सरॊपमाम

शरिया परमया युक्तां यथादृष्टां मया पुरा

62

तव परसादात संवृत्तम इदं सर्वं महामुने

नैतच चित्रं तु भगवंस तवयि सत्यपराक्रम

63

इत्य उक्तः परत्युवाचेदं वयचनः कुशिकं तदा

आगच्छेथाः सभार्यश च तवम इहेति नराधिप

64

इत्य उक्तः समनुज्ञातॊ राजर्षिर अभिवाद्य तम

परययौ वपुषा युक्तॊ नगरं देवराजवत

65

तत एनम उपाजग्मुर अमात्याः स पुरॊहिताः

बलस्था गणिका युक्ताः सर्वाः परकृतयस तथा

66

तैर वृतः कुशिकॊ राजा शरिया परमया जवलन

परविवेश पुरं हृष्टः पूज्यमानॊ ऽथ बन्दिभिः

67

ततः परविश्य नगरं कृत्वा सर्वाह्णिक करियाः

भुक्त्वा सभार्यॊ रजनीम उवास स महीपतिः

68

ततस तु तौ नवम अभिवीक्ष्य यौवनं; परस्परं विगतजराव इवामरौ

ननन्दतुः शयनगतौ वपुर धरौ; शरिया युतौ दविज वरदत्तया तया

69

स चाप्य ऋषिर भृगुकुलकीर्तिवर्धनस; तपॊधनॊ वनम अभिरामम ऋद्धिमत

मनीषया बहुविध रत्नभूषितं; ससर्ज यन नास्ति शतक्रतॊर अपि

1

[y]

tasminn antarhite vipre rājā kim akarot tadā

bhāryā cāsya mahābhāgā tan me brūhi pitāmaha

2

[bh]

adṛṣṭvā sa mahīpālas tam ṛṣiṃ saha bhāryayā

pariśrānto nivavṛte vrīḍito naṣṭacetana

3

sa praviśya purīṃ dīno nābhyabhāṣata kiṃ cana

tad eva cintayām āsa cyavanasya viceṣṭitam

4

atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ

dadarśa śayane tasmiñ śayānaṃ bhṛtunandanam

5

vismitau tau tu dṛṣṭvā taṃ tad āścaryaṃ vicintya ca

darśanāt tasya ca muner viśrāntau saṃbabhūvatu

6

yathāsthānaṃ tu tau sthitvā bhūyas taṃ saṃvavāhatuḥ

athāpareṇa pārśvena suṣvāpa sa mahāmuni

7

tenaiva ca sa kālena pratyabudhyata vīryavān

na ca tau cakratuḥ kiṃ cid vikāraṃ bhayaśaṅkitau

8

pratibuddhas tu sa munis tau provāca viśāṃ pate

tailābhyaṅgo dīyatāṃ me snāsye 'ham iti bhārata

9

tatheti tau pratiśrutya kṣudhitau śramakarśitau

śatapākena tailena mahārheṇopatasthatu

10

tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ

na ca paryāptam ity āha bhārgavaḥ sumahātapāḥ

11

yadā tau nirvikārau tu lakṣayām āsa bhārgavaḥ

tata utthāya sahasā snānaśālāṃ viveśa ha

kḷptam eva tu tatrāsīt snānīyaṃ pārthivocitam

12

asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata

sa muniḥ punar evātha nṛpateḥ paśyatas tadā

nāsūyāṃ cakratus tau ca dampatī bharatarṣabha

13

atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ

darśayām āsa kuśikaṃ sabhāryaṃ bhṛgunandana

14

saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko muniḥ

siddham annam iti prahvo nirvikāro nyavedayat

15

nīyatām iti munis taṃ covāca narādhipam

rājā ca samupājahre tadannaṃ saha bhāryayā

16

māṃsaprakārān vividhāñ śākāni vividhāni ca

vesavāra vikārāṃś ca pānakāni laghūni ca

17

rasālāpūpakāṃś citrān modakān atha ṣāḍavān

rasān nānāprakārāṃś ca vanyaṃ ca munibhojanam

18

phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ

badareṅguda kāśmarya bhallātaka vaṭāni ca

19

gṛhasthānāṃ ca yad bhojyaṃ yac cāpi vanavāsinām

sarvam āhārayām āsa rājā śāpabhayān mune

20

atha sarvam upanyastam agrataś cyavanasya tat

tataḥ sarvaṃ samānīya tac ca śayyāsanaṃ muni

21

vastraiḥ śubhair avacchādya bhojanopaskaraiḥ saha

sarvam ādīpayām āsa cyavano bhṛgunandana

22

na ca tau cakratuḥ kopaṃ dampatī sumahāvratau

tayoḥ saṃprekṣator eva punar antarhito 'bhavat

23

tatraiva ca sa rājarṣir tasthau tāṃ rajanīṃ tadā

sabhāryo vāgyataḥ śrīmān na ca taṃ kopa āviśat

24

nityaṃ saṃskṛtam annaṃ tu vividhaṃ rājaveśmani

śayanāni ca mukhyāni pariṣekāś ca puṣkalāḥ

25

vastraṃ ca vividhākāram abhavat samupārjitam

na śaśāka tato draṣṭum antaraṃ cyavanas tadā

26

punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam

sabhāryo māṃ rathenāśu vaha yatra bravīmy aham

27

tatheti ca prāha nṛpo nirviśaṅkas tapodhanam

krīḍā ratho 'stu bhagavann uta sāṃgrāmiko ratha

28

ity uktaḥ sa munis tena rājñā hṛṣṭena tad vacaḥ

cyavanaḥ pratyuvācedaṃ hṛṣṭaḥ parapuraṃjayam

29

sajjīkuru rathaṃ kṣipraṃ yas te sāṃgrāmiko mataḥ

sāyudhaḥ sa patākaś ca sa śaktiḥ kaṇa yaṣṭimān

30

kiṅkiṇīśatanirghoṣo yuktas tomarakalpanaiḥ

gadākhaḍganibaddhaś ca parameṣu śatānvita

31

tataḥ sa taṃ tathety uktvā kalpayitvā mahāratham

bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā

32

tridaṃṣṭraṃ varja sūcy agraṃ pratodaṃ tatra cādadhat

sarvam etat tato dattvā nṛpo vākyam athābravīt

33

bhagavan kva ratho yātu bravītu bhṛgunandanaḥ

yatra vakṣyasi viprarṣe tatra yāsyati te ratha

34

evaṃ kutas tu bhagavān pratyuvācātha taṃ nṛpam

itaḥ prabhṛti yātavyaṃ padakaṃ padakaṃ śanai

35

romo mama yathā na syāt tathā me chanda cāriṇau

sukhaṃ caivāsmi voḍhavyo janaḥ sarvaś ca paśyatu

36

notsāryaḥ pathikaḥ kaś cit tebhyo dāsyāmy ahaṃ vasu

brāhmaṇebhyaś ca ye kāmān arthayiṣyanti māṃ pathi

37

sarvaṃ dāsyāmy aśeṣeṇa dhanaṃ ratnāni caiva hi

kriyatāṃ nikhilenaitan mā vicāraya pārthiva

38

tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt

yad yad brūyān munis tat tat sarvaṃ deyam aśaṅkitai

39

tato ratnāny anekāni striyo yugyam ajāvikam

kṛtākṛtaṃ ca kanakaṃ jagendrāś cācalopamāḥ

40

anvagacchanta tam ṛṣiṃ rājāmātyāś ca sarvaśaḥ

hāhābhūtaṃ ca tat sarvam āsīn nagaram ārtimat

41

tau tīkṣṇāgreṇa sahasā pratodena pracoditau

pṛṣṭhe viddhau kaṭe caiva nirvikārau tam ūhatu

42

vepamānau virāhārau pañcāśad rātrakarśitau

kathaṃ cid ūhatur vīrau dampatī taṃ rathottamam

43

bahuśo bhṛśaviddhau tau kṣaramāṇau kṣatodbhavam

dadṛśāte mahārāja puṣpitāv iva kiṃśukau

44

au dṛṣṭvā pauravargas tu bhṛśaṃ śokaparāyaṇaḥ

abhiśāpabhayāt trasto na ca kiṃ cid uvāca ha

45

dvandvaśaś cābruvan sarve paśyadhvaṃ tapaso balam

kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknuma

46

aho bhagavato vīryaṃ maharṣer bhāvitātmanaḥ

rājñaś cāpi sabhāryasya dhairyaṃ paśyata yādṛśam

47

rāntāv api hi kṛcchreṇa ratham etaṃ samūhatuḥ

na caitayor vikāraṃ vai dadarśa bhṛgunandana

48

[bh]

tataḥ sa nirvikārau tau dṛṣṭvā bhṛgukulodvahaḥ

vasu viśrāṇayām āsa yathā vaiśravaṇas tathā

49

tatrāpi rājā prītātmā yathājñaptam athākarot

tato 'sya bhagavān prīto babhūva munisattama

50

avatīrya rathaśreṣṭhād dampatī tau mumoca ha

vimocya caitau vidhivat tato vākyam uvāca ha

51

snigdhagambhīrayā vācā bhārgavaḥ suprasannayā

dadāni vāṃ varaṃ śreṣṭhaṃ tad brūtām iti bhārata

52

sukumārau ca tau vidvān karābhyāṃ munisattamaḥ

pasparśāmṛtakalpābhyāṃ snehād bharatasattama

53

athābravīn nṛpo vākyaṃ śramo nāsty āvayor iha

viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava

54

atha tau bhagavān prāha prahṛṣṭaś cyavanas tadā

na vṛthā vyāhṛtaṃ pūrvaṃ yan mayā tad bhaviṣyati

55

ramaṇīyaḥ samuddeśo gaṅgātīram idaṃ śubham

kaṃ cit kālaṃ vrataparo nivatsyāmīha pārthiva

56

gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi

ihasthaṃ māṃ sabhāryas tvaṃ draṣṭāsi śvo narādhipa

57

na ca manyus tvayā kāryaḥ śreyas te samupasthitam

yat kāṅkṣitaṃ hṛdisthaṃ te tat sarvaṃ saṃbhaviṣyati

58

ity evam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā

provāca muniśārdūlam idaṃ vacanam arthavat

59

na me manyur mahābhāga pūto 'smi bhagavaṃs tvayā

saṃvṛttau yauvanasthau svo vapuṣmantau balānvitau

60

pratodena vraṇā ye me sabhāryasya kṛtās tvayā

tān na paśyāmi gātreṣu svastho 'smi saha bhāryayā

61

imāṃ ca devīṃ paśyāmi mune divyāpsaropamām

śriyā paramayā yuktāṃ yathādṛṣṭāṃ mayā purā

62

tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune

naitac citraṃ tu bhagavaṃs tvayi satyaparākrama

63

ity uktaḥ pratyuvācedaṃ vyacanaḥ kuśikaṃ tadā

āgacchethāḥ sabhāryaś ca tvam iheti narādhipa

64

ity uktaḥ samanujñāto rājarṣir abhivādya tam

prayayau vapuṣā yukto nagaraṃ devarājavat

65

tata enam upājagmur amātyāḥ sa purohitāḥ

balasthā gaṇikā yuktāḥ sarvāḥ prakṛtayas tathā

66

tair vṛtaḥ kuśiko rājā śriyā paramayā jvalan

praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhi

67

tataḥ praviśya nagaraṃ kṛtvā sarvāhṇika kriyāḥ

bhuktvā sabhāryo rajanīm uvāsa sa mahīpati

68

tatas tu tau navam abhivīkṣya yauvanaṃ; parasparaṃ vigatajarāv ivāmarau

nanandatuḥ śayanagatau vapur dharau; śriyā yutau dvija varadattayā tayā

69

sa cāpy ṛṣir bhṛgukulakīrtivardhanas; tapodhano vanam abhirāmam ṛddhimat

manīṣayā bahuvidha ratnabhūṣitaṃ; sasarja yan nāsti śatakrator api
bible st matthew| bible st matthew
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 53