Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 56

Book 13. Chapter 56

The Mahabharata In Sanskrit


Book 13

Chapter 56

1

[च]

अवश्यं कथनीयं मे तवैतन नरपुंगव

यदर्थं तवाहम उच्छेत्तुं संप्राप्तॊ मनुजाधिप

2

भृगूणां कषत्रिया याज्या नित्यम एव जनाधिप

ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना

3

कषत्रियाश च भृगून सर्वान वधिष्यन्ति नराधिप

आ गर्भाद अनुकृन्तन्तॊ दैवदण्डनिपीडिताः

4

तत उत्पत्स्यते ऽसमाकं कुले गॊत्र विवर्धनः

और्वॊ नाम महातेजा जवलनार्कसमद्युतिः

5

स तरैलॊक्यविनाशाय कॊपाग्निं जनयिष्यति

महीं स पर्वत वनां यः करिष्यति भस्मसात

6

कं चित कालं तु तं वह्निं स एव शमयिष्यति

समुद्रे वडवा वक्त्रे परक्षिप्य मुनिसत्तमः

7

पुत्रं तस्य महाभागम ऋचीकं भृगुनन्दनम

साक्षात कृत्स्नॊ धनुर्वेदः समुपस्थास्यते ऽनघ

8

कषत्रियाणाम अभावाय दैवयुक्तेन हेतुना

स तु तं परतिगृह्यैव पुत्रे संक्रामयिष्यति

9

जमदग्नौ महाभागे तपसा भावितात्मनि

स चापि भृगुशार्दूलस तं वेदं धारयिष्यति

10

कुलात तु तव धर्मात्मन कन्या सॊ ऽधिगमिष्यति

उद्भावनार्थं भवतॊ वंशस्य नृपसत्तम

11

गाधेर दुहितरं पराप्य पौत्रीं तव महातपाः

बराह्मणं कषत्रधर्माणं रामम उत्पादयिष्यति

12

कषत्रियं विप्र कर्माणं बृहस्पतिम इवौजसा

विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम

तपसा महता युक्तं परदास्यति महाद्युते

13

सत्रियौ तु कारणं तत्र परिवर्ते भविष्यतः

पितामह नियॊगाद वै नान्यथैतद भविष्यति

14

तृतीये पुरुषे तुभ्यं बराह्मण तवम उपैष्यति

भविता तवं च संबन्धी भृगूणां भावितात्मनाम

15

[भ]

कुशिकस तु मुनेर वाक्यं चयवनस्य महात्मनः

शरुत्वा हृष्टॊ ऽभवद राजा वाक्यं चेदम उवाच ह

एवम अस्त्व इति धर्मात्मा तदा भरतसत्तम

16

चयवनस तु महातेजाः पुनर एव नराधिपम

वरार्थं चॊदयाम आस तम उवाच स पार्थिवः

17

बाढम एवं गरहीष्यामि कामं तवत्तॊ महामुने

बरह्मभूतं कुलं मे ऽसतु धर्मे चास्य मनॊ भवेत

18

एवम उक्तस तथेत्य एवं परत्युक्त्वा चयवनॊ मुनिः

अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा

19

एतत ते कथितं सर्वम अशेषेण मया नृप

भृगूणां कुशिकानां च परति संबन्ध कारणम

20

यथॊक्तं मुनिना चापि तथा तद अभवन नृप

जन्म रामस्य च मुनेर विश्वामित्रस्य चैव ह

1

[c]

avaśyaṃ kathanīyaṃ me tavaitan narapuṃgava

yadarthaṃ tvāham ucchettuṃ saṃprāpto manujādhipa

2

bhṛgūṇāṃ kṣatriyā yājyā nityam eva janādhipa

te ca bhedaṃ gamiṣyanti daivayuktena hetunā

3

kṣatriyāś ca bhṛgūn sarvān vadhiṣyanti narādhipa

ā garbhād anukṛntanto daivadaṇḍanipīḍitāḥ

4

tata utpatsyate 'smākaṃ kule gotra vivardhanaḥ

aurvo nāma mahātejā jvalanārkasamadyuti

5

sa trailokyavināśāya kopāgniṃ janayiṣyati

mahīṃ sa parvata vanāṃ yaḥ kariṣyati bhasmasāt

6

kaṃ cit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati

samudre vaḍavā vaktre prakṣipya munisattama

7

putraṃ tasya mahābhāgam ṛcīkaṃ bhṛgunandanam

sākṣāt kṛtsno dhanurvedaḥ samupasthāsyate 'nagha

8

kṣatriyāṇām abhāvāya daivayuktena hetunā

sa tu taṃ pratigṛhyaiva putre saṃkrāmayiṣyati

9

jamadagnau mahābhāge tapasā bhāvitātmani

sa cāpi bhṛguśārdūlas taṃ vedaṃ dhārayiṣyati

10

kulāt tu tava dharmātman kanyā so 'dhigamiṣyati

udbhāvanārthaṃ bhavato vaṃśasya nṛpasattama

11

gādher duhitaraṃ prāpya pautrīṃ tava mahātapāḥ

brāhmaṇaṃ kṣatradharmāṇaṃ rāmam utpādayiṣyati

12

kṣatriyaṃ vipra karmāṇaṃ bṛhaspatim ivaujasā

viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam

tapasā mahatā yuktaṃ pradāsyati mahādyute

13

striyau tu kāraṇaṃ tatra parivarte bhaviṣyataḥ

pitāmaha niyogād vai nānyathaitad bhaviṣyati

14

tṛtīye puruṣe tubhyaṃ brāhmaṇa tvam upaiṣyati

bhavitā tvaṃ ca saṃbandhī bhṛgūṇāṃ bhāvitātmanām

15

[bh]

kuśikas tu muner vākyaṃ cyavanasya mahātmanaḥ

śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha

evam astv iti dharmātmā tadā bharatasattama

16

cyavanas tu mahātejāḥ punar eva narādhipam

varārthaṃ codayām āsa tam uvāca sa pārthiva

17

bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune

brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet

18

evam uktas tathety evaṃ pratyuktvā cyavano muniḥ

abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā

19

etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa

bhṛgūṇāṃ kuśikānāṃ ca prati saṃbandha kāraṇam

20

yathoktaṃ muninā cāpi tathā tad abhavan nṛpa

janma rāmasya ca muner viśvāmitrasya caiva ha
1 samuel chapter 16| 1 samuel chapter 16
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 56