Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 59

Book 13. Chapter 59

The Mahabharata In Sanskrit


Book 13

Chapter 59

1

[य]

यौ तु सयातां चरणेनॊपपन्नौ; यौ विद्यया सदृशौ जन्मना च

ताभ्यां दानं कतरस्मै विशिष्टम; अयाचमानाय च याचते च

2

[भ]

शरेयॊ वै याचतः पार्थ दत्तम आहुर अयाचते

अर्हत तमॊ वै धृतिमान कृपणाद अधृतात्मनः

3

कषत्रियॊ रक्षणधृतिर बराह्मणॊ ऽनर्थना धृतिः

बराह्मणॊ धृतिमान विद्वान देवान परीणाति तुष्टिमान

4

याच्ञाम आहुर अनीशस्य अभिहारं च भारत

उद्वेजयति याचन हि सदा भूतानि दस्युवत

5

मरियते याचमानॊ वै तम अनु मरियते ददत

ददत संजीवयत्य एनम आत्मानं च युधिष्ठिर

6

आनृशंस्यं परॊ धर्मॊ याचते यत परदीयते

अयाचतः सीदमानान सर्वॊपायैर निमन्त्रय

7

यदि वै तादृशा राष्ट्रे वसेयुस ते दविजॊत्तमाः

भस्मच्छन्नान इवाग्नींस तान बुध्येथास तवं परयत्नतः

8

तपसा दीप्यमानास ते दहेयुः पृथिवीम अपि

पूज्या हि जञानविज्ञानतपॊ यॊगसमन्विताः

9

तेभ्यः पूजां परयुञ्जीथा बराह्मणेभ्यः परंतप

ददद बहुविधान दायान उपच्छन्दान अयाचताम

10

यद अग्निहॊत्रे सुहुते सायंप्रातर भवेत फलम

विद्या वेद वरतवति तद दानफलम उच्यते

11

विद्या वेद वरतस्नातान अव्यपाश्रय जीविनः

गूढस्वाध्यायतपसॊ बराह्मणान संशितव्रतान

12

कृतैर आवसथैर हृद्यैः स परेष्यैः स परिच्छदैः

निमन्त्रयेथाः कौन्तेय कामैश चान्यैर दविजॊत्तमान

13

अपि ते परतिगृह्णीयुः शरद्धा पूतं युधिष्ठिर

कार्यम इत्य एव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः

14

अपि ते बराह्मणा भुक्त्वा गताः सॊद्धरणान गृहान

येषां दाराः परतीक्षन्ते पर्जन्यम इव कर्षकाः

15

अन्नानि परातःसवने नियता बरह्मचारिणः

बराह्मणास तातभुञ्जानास तरेताग्नीन परीणयन्तु ते

16

माध्यंदिनं ते सवनं ददतस तात वर्तताम

गा हिरण्यानि वासांसि तेनेन्द्रः परीयतां तव

17

तृतीयं सवनं तत ते वैश्वदेवं युधिष्ठिर

यद देवेभ्यः पितृभ्यश च विप्रेभ्यश च परयच्छसि

18

अहिंसा सर्वभूतेभ्यः संविभागश च सर्वशः

दमस तयागॊ धृतिः सत्यं भवत्व अवभृथाय ते

19

एष ते विततॊ यज्ञः शरद्धा पूतः स दक्षिणः

विशिष्टः सर्वयज्ञेभ्यॊ नित्यं तात परवर्तताम

1

[y]

yau tu syātāṃ caraṇenopapannau; yau vidyayā sadṛśau janmanā ca

tābhyāṃ dānaṃ katarasmai viśiṣṭam; ayācamānāya ca yācate ca

2

[bh]

śreyo vai yācataḥ pārtha dattam āhur ayācate

arhat tamo vai dhṛtimān kṛpaṇād adhṛtātmana

3

kṣatriyo rakṣaṇadhṛtir brāhmaṇo 'narthanā dhṛtiḥ

brāhmaṇo dhṛtimān vidvān devān prīṇāti tuṣṭimān

4

yācñām āhur anīśasya abhihāraṃ ca bhārata

udvejayati yācan hi sadā bhūtāni dasyuvat

5

mriyate yācamāno vai tam anu mriyate dadat

dadat saṃjīvayaty enam ātmānaṃ ca yudhiṣṭhira

6

nṛśaṃsyaṃ paro dharmo yācate yat pradīyate

ayācataḥ sīdamānān sarvopāyair nimantraya

7

yadi vai tādṛśā rāṣṭre vaseyus te dvijottamāḥ

bhasmacchannān ivāgnīṃs tān budhyethās tvaṃ prayatnata

8

tapasā dīpyamānās te daheyuḥ pṛthivīm api

pūjyā hi jñānavijñānatapo yogasamanvitāḥ

9

tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa

dadad bahuvidhān dāyān upacchandān ayācatām

10

yad agnihotre suhute sāyaṃprātar bhavet phalam

vidyā veda vratavati tad dānaphalam ucyate

11

vidyā veda vratasnātān avyapāśraya jīvinaḥ

gūḍhasvādhyāyatapaso brāhmaṇān saṃśitavratān

12

kṛtair āvasathair hṛdyaiḥ sa preṣyaiḥ sa paricchadaiḥ

nimantrayethāḥ kaunteya kāmaiś cānyair dvijottamān

13

api te pratigṛhṇīyuḥ śraddhā pūtaṃ yudhiṣṭhira

kāryam ity eva manvānā dharmajñāḥ sūkṣmadarśina

14

api te brāhmaṇā bhuktvā gatāḥ soddharaṇān gṛhān

yeṣāṃ dārāḥ pratīkṣante parjanyam iva karṣakāḥ

15

annāni prātaḥsavane niyatā brahmacāriṇaḥ

brāhmaṇās tātabhuñjānās tretāgnīn prīṇayantu te

16

mādhyaṃdinaṃ te savanaṃ dadatas tāta vartatām

gā hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava

17

tṛtīyaṃ savanaṃ tat te vaiśvadevaṃ yudhiṣṭhira

yad devebhyaḥ pitṛbhyaś ca viprebhyaś ca prayacchasi

18

ahiṃsā sarvabhūtebhyaḥ saṃvibhāgaś ca sarvaśaḥ

damas tyāgo dhṛtiḥ satyaṃ bhavatv avabhṛthāya te

19

eṣa te vitato yajñaḥ śraddhā pūtaḥ sa dakṣiṇaḥ

viśiṣṭaḥ sarvayajñebhyo nityaṃ tāta pravartatām
leaonardo da vinci painting painting| leaonardo da vinci painting painting
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 59