Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 68

Book 13. Chapter 68

The Mahabharata In Sanskrit


Book 13

Chapter 68

1

[य]

भूय एव कुरुश्रेष्ठ दानानां विधिम उत्तमम

कथयस्व महाप्राज्ञ भूमिदानं विशेषतः

2

पृथिवीं कषत्रियॊ दद्याद बराह्मणस तां सवकर्मणा

विधिवत परतिगृह्णीयान न तव अन्यॊ दातुम अर्हति

3

सर्ववर्णैस तु यच छक्यं परदातुं फलकाङ्क्षिभिः

वेदे वा यत समाम्नातं तन मे वयाख्यातुम अर्हसि

4

[भ]

तुल्यनामानि देयानि तरीणि तुल्यफलानि च

सर्वकामफलानीह गावः पृथ्वी सरस्वती

5

यॊ बरूयाच चापि शिष्याय धर्म्यां बराह्मीं सरस्वतीम

पृथिवी गॊप्रदानाभ्यां स तुल्यं फलम अश्नुते

6

तथैव गाः परशंसन्ति न च देयं ततः परम

संनिकृष्टफलास ता हि लघ्व अर्थाश च युधिष्ठिर

मातरः सर्वभूतानां गावः सर्वसुखप्रदाः

7

वृद्धिम आकाङ्क्षता नित्यं गावः कार्याः परदक्षिणाः

मङ्गलायतनं देव्यस तस्मात पूज्याः सदैव हि

8

परचॊदनं देवकृतं गवां कर्मसु वर्तताम

पूर्वम एवाक्षरं नान्यद अभिधेयं कथं चन

9

परचारे वा निपाने वा बुधॊ नॊद्वेजयेत गाः

तृषिता हय अभिवीक्षन्त्यॊ नरं हन्युः स बान्धवम

10

पितृसद्मानि सततं देवतायतनानि च

पूयन्ते शकृता यासां पूतं किम अधिकं ततः

11

गरास मुष्टिं परगवे दद्यात संवत्सरं तु यः

अकृत्वा सवयम आहारं वरतं तत सार्वकामिकम

12

स हि पुत्रान यशॊऽरथं च शरियं चाप्य अधिगच्छति

नाशयत्य अशुभं चैव दुःस्वप्नं च वयपॊहति

13

[य]

देयाः किं लक्षणा गावः काश चापि परिवर्जयेत

कीदेशाय परदातव्या न देयाः कीदृशाय च

14

[बः]

असद्वृत्ताय पापाय लुब्धायानृत वादिने

हव्यकव्य वयपेताय न देया गौः कथं चन

15

भिक्षवे बहुपुत्राय शरॊत्रियायाहिताग्नये

दत्त्वा दश गवां दाता लॊकान आप्नॊत्य अनुत्तमान

16

यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत

सर्वस्यैवांश भाग दाता तन्निमित्तं परवृत्तयः

17

यश चैनम उत्पादयति यश चैनं तरायते भयात

यश चास्य कुरुते वृत्तिं सर्वे ते पितरस तरयः

18

कल्मषं गुरुशुश्रूषा हन्ति मानॊ महद यशः

अपुत्रतां तरयः पुत्रा अवृत्तिं दश धेनवः

19

वेदान्तनिष्ठस्य बहुश्रुतस्य; परज्ञान तृप्तस्य जितैन्द्रियस्य

शिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं परियवादिनश च

20

यः कषुद्भयाद वै न विकर्म कुर्यान; मृदुर दान्तश चातिथेयश च नित्यम

वृत्तिं विप्रायातिसृजेत तस्मै; यस तुल्यशीलश च सपुत्रदारः

21

शुभे पात्रे ये गुणा गॊप्रदाने; तावान दॊषॊ बराह्मण सवापहारे

सर्वावस्थं बराह्मण सवापहारॊ; दाराश चैषां दूरतॊ वर्जनीयाः

1

[y]

bhūya eva kuruśreṣṭha dānānāṃ vidhim uttamam

kathayasva mahāprājña bhūmidānaṃ viśeṣata

2

pṛthivīṃ kṣatriyo dadyād brāhmaṇas tāṃ svakarmaṇā

vidhivat pratigṛhṇīyān na tv anyo dātum arhati

3

sarvavarṇais tu yac chakyaṃ pradātuṃ phalakāṅkṣibhiḥ

vede vā yat samāmnātaṃ tan me vyākhyātum arhasi

4

[bh]

tulyanāmāni deyāni trīṇi tulyaphalāni ca

sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī

5

yo brūyāc cāpi śiṣyāya dharmyāṃ brāhmīṃ sarasvatīm

pṛthivī gopradānābhyāṃ sa tulyaṃ phalam aśnute

6

tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param

saṃnikṛṣṭaphalās tā hi laghv arthāś ca yudhiṣṭhira

mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ

7

vṛddhim ākāṅkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ

maṅgalāyatanaṃ devyas tasmāt pūjyāḥ sadaiva hi

8

pracodanaṃ devakṛtaṃ gavāṃ karmasu vartatām

pūrvam evākṣaraṃ nānyad abhidheyaṃ kathaṃ cana

9

pracāre vā nipāne vā budho nodvejayeta gāḥ

tṛṣitā hy abhivīkṣantyo naraṃ hanyuḥ sa bāndhavam

10

pitṛsadmāni satataṃ devatāyatanāni ca

pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tata

11

grāsa muṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ

akṛtvā svayam āhāraṃ vrataṃ tat sārvakāmikam

12

sa hi putrān yaśo'rthaṃ ca śriyaṃ cāpy adhigacchati

nāśayaty aśubhaṃ caiva duḥsvapnaṃ ca vyapohati

13

[y]

deyāḥ kiṃ lakṣaṇā gāvaḥ kāś cāpi parivarjayet

kīdeśāya pradātavyā na deyāḥ kīdṛśāya ca

14

[bḥ]

asadvṛttāya pāpāya lubdhāyānṛta vādine

havyakavya vyapetāya na deyā gauḥ kathaṃ cana

15

bhikṣave bahuputrāya śrotriyāyāhitāgnaye

dattvā daśa gavāṃ dātā lokān āpnoty anuttamān

16

yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat

sarvasyaivāṃśa bhāg dātā tannimittaṃ pravṛttaya

17

yaś cainam utpādayati yaś cainaṃ trāyate bhayāt

yaś cāsya kurute vṛttiṃ sarve te pitaras traya

18

kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ

aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenava

19

vedāntaniṣṭhasya bahuśrutasya; prajñāna tṛptasya jitaindriyasya

śiṣṭasya dāntasya yatasya caiva; bhūteṣu nityaṃ priyavādinaś ca

20

yaḥ kṣudbhayād vai na vikarma kuryān; mṛdur dāntaś cātitheyaś ca nityam

vṛttiṃ viprāyātisṛjeta tasmai; yas tulyaśīlaś ca saputradāra

21

ubhe pātre ye guṇā gopradāne; tāvān doṣo brāhmaṇa svāpahāre

sarvāvasthaṃ brāhmaṇa svāpahāro; dārāś caiṣāṃ dūrato varjanīyāḥ
unicode warning unicode equal comparison failed to convert both| unicode warning unicode equal comparison failed to convert both
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 68