Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 69

Book 13. Chapter 69

The Mahabharata In Sanskrit


Book 13

Chapter 69

1

[भ]

अत्रैव कीर्त्यते सद्भिर बराह्मण सवाभिमर्शने

नृगेण सुमहत कृच्छ्रं यद अवाप्तं कुरूद्वह

2

निविशन्त्यां पुरा पार्थ दवारवत्याम इति शरुतिः

अदेश्यत महाकूपस तृणवीरुत समावृतः

3

परयत्नं तत्र कुर्वाणास तस्मात कूपाज जलार्थिनः

शरमेण महता युक्तास तस्मिंस तॊये सुसंवृते

4

ददृशुस ते महाकायं कृकलासम अवस्थितम

तस्य चॊद्धरणे यत्नम अकुर्वंस ते सहस्रशः

5

परग्रहैश चर्म पट्टैश च तं बद्ध्वा पर्वतॊपमम

नाशक्नुवन समुद्धर्तुं ततॊ जग्मुर जनार्दनम

6

खम आवृत्यॊद पानस्य कृकलासः सथितॊ महान

तस्य नास्ति समुद्धर्तेत्य अथ कृष्णे नयवेदयन

7

स वासुदेवेन समुद्धृतश च; पृष्टश च कामान निजगाद राजा

नृगस तदात्मानम अथॊ नयवेदयत; पुरातनं यज्ञसहस्रयाजिनम

8

तथा बरुवाणं तु तम आह माहवः; शुभं तवया कर्मकृतं न पापकम

कथं भवान दुर्गतिम ईदृशं गतॊ; नरेन्द्र तद बरूहि किम एतद ईदृशम

9

शतं सहस्राणि शतं गवां पुनः; पुनः शतान्य अष्ट शतायुतानि

तवया पुरा दत्तम इतीह शुश्रुम; नृप दविजेभ्यः कव नु तद्गतं तव

10

नृगस ततॊ ऽबरवीत कृष्णं बराह्मणस्याग्निहॊत्रिणः

परॊषितस्य परिभ्रष्टा गौर एका मम गॊधने

11

गवां सहस्रे संख्याता तदा सा पशुपैर मम

सा बराह्मणाय मे दत्ता परेत्यार्थम अभिकाङ्क्षता

12

अपश्यत परिमार्गंश च तां यां परगृहे दविजः

ममेयम इति चॊवाच बराह्मणॊ यस्य साभवत

13

ताव उभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ

भवान दाता भवान हर्तेत्य अथ तौ मां तदॊचतुः

14

शतेन शतसंख्येन गवां विनिमयेन वै

याचे परतिग्रहीतारं स तु माम अब्रवीद इदम

15

देशकालॊपसंपन्ना दॊग्ध्री कषान्ताविवत्सला

सवादु कषीरप्रदा धन्या मम नित्यं निवेशने

16

कृशं च भरते या गौर मम पुत्रम अपस्तनम

न सा शक्या मया हातुम इत्य उक्त्वा स जगाम ह

17

ततस तम अपरं विप्रं याचे विनिमयेन वै

गवां शतसहस्रं वै तत कृते गृह्यताम इति

18

[बर]

न राज्ञां परतिगृह्णामि शक्तॊ ऽहं सवस्य मार्गणे

सैव गौर दीयतां शीघ्रं ममेति मधुसूदन

19

रुक्मम अश्वांश च ददतॊ रजतं सयन्दनांस तथा

न जग्राह ययौ चापि तदा स बराह्मणर्षभः

20

एतस्मिन्न एव काले तु चॊदितः कालधर्मणा

पितृलॊकम अहं पराप्य धर्मराजम उपागमम

21

यमस तु पूजयित्वा मां ततॊ वचनम अब्रवीत

नान्तः संख्यायते राजंस तव पुण्यस्य कर्मणः

22

अस्ति चैव कृतं पापम अज्ञानात तद अपि तवया

चरस्व पापं पश्चाद वा पूर्वं वा तवं यथेच्छसि

23

रक्षितास्मीति चॊक्तं ते परतिज्ञा चानृता तव

बराह्मण सवस्य चादानं तरिविधस ते वयतिक्रमः

24

पूर्वं कृच्छ्रं चरिष्ये ऽहं पश्चाच छुभम इति परभॊ

धर्मराजं बरुवन्न एवं पतितॊ ऽसमि महीतले

25

अश्रौषं परच्युतश चाहं यमस्यॊच्चैः परभाषतः

वासुदेवः समुद्धर्ता भविता ते जनार्दनः

26

पूर्णे वर्षसहस्रान्ते कषीणे कर्मणि दुष्कृते

पराप्स्यसे शाश्वताँल लॊकाञ जितान सवेनैव कर्मणा

27

कूपे ऽऽतमानम अधःशीर्षम अपश्यं पतितं च ह

तिर्यग्यॊनिम अनुप्राप्तं न तु माम अजहात समृतिः

28

तवया तु तारितॊ ऽसम्य अद्य किम अन्यत्र तपॊबलात

अनुजानीहि मां कृष्ण गच्छेयं दिवम अद्य वै

29

अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम

विमानं दिव्यम आस्थाय ययौ दिवम अरिंदम

30

ततस तस्मिन दिवं पराप्ते नृगे भरतसत्तम

वासुदेव इमं शलॊकं जगाद कुरुनन्दन

31

बराह्मण सवं न हर्तव्यं पुरुषेण विजानता

बराह्मण सवं हृतं हन्ति नृगं बराह्मण गौर इव

32

सतां समागमः सद्भिर नाफलः पार्थ विद्यते

विमुक्तं नरकात पश्य नृगं साधु समागमात

33

परदानं फलवत तत्र दरॊहस तत्र तथाफलः

अपचारं गवां तस्माद वर्जयेत युधिष्ठिर

1

[bh]

atraiva kīrtyate sadbhir brāhmaṇa svābhimarśane

nṛgeṇa sumahat kṛcchraṃ yad avāptaṃ kurūdvaha

2

niviśantyāṃ purā pārtha dvāravatyām iti śrutiḥ

adeśyata mahākūpas tṛṇavīrut samāvṛta

3

prayatnaṃ tatra kurvāṇās tasmāt kūpāj jalārthinaḥ

śrameṇa mahatā yuktās tasmiṃs toye susaṃvṛte

4

dadṛśus te mahākāyaṃ kṛkalāsam avasthitam

tasya coddharaṇe yatnam akurvaṃs te sahasraśa

5

pragrahaiś carma paṭṭaiś ca taṃ baddhvā parvatopamam

nāśaknuvan samuddhartuṃ tato jagmur janārdanam

6

kham āvṛtyoda pānasya kṛkalāsaḥ sthito mahān

tasya nāsti samuddhartety atha kṛṣṇe nyavedayan

7

sa vāsudevena samuddhṛtaś ca; pṛṣṭaś ca kāmān nijagāda rājā

nṛgas tadātmānam atho nyavedayat; purātanaṃ yajñasahasrayājinam

8

tathā bruvāṇaṃ tu tam āha māhavaḥ; śubhaṃ tvayā karmakṛtaṃ na pāpakam

kathaṃ bhavān durgatim īdṛśaṃ gato; narendra tad brūhi kim etad īdṛśam

9

ataṃ sahasrāṇi śataṃ gavāṃ punaḥ; punaḥ śatāny aṣṭa śatāyutāni

tvayā purā dattam itīha śuśruma; nṛpa dvijebhyaḥ kva nu tadgataṃ tava

10

nṛgas tato 'bravīt kṛṣṇaṃ brāhmaṇasyāgnihotriṇaḥ

proṣitasya paribhraṣṭā gaur ekā mama godhane

11

gavāṃ sahasre saṃkhyātā tadā sā paśupair mama

sā brāhmaṇāya me dattā pretyārtham abhikāṅkṣatā

12

apaśyat parimārgaṃś ca tāṃ yāṃ paragṛhe dvijaḥ

mameyam iti covāca brāhmaṇo yasya sābhavat

13

tāv ubhau samanuprāptau vivadantau bhṛśajvarau

bhavān dātā bhavān hartety atha tau māṃ tadocatu

14

atena śatasaṃkhyena gavāṃ vinimayena vai

yāce pratigrahītāraṃ sa tu mām abravīd idam

15

deśakālopasaṃpannā dogdhrī kṣāntāvivatsalā

svādu kṣīrapradā dhanyā mama nityaṃ niveśane

16

kṛśaṃ ca bharate yā gaur mama putram apastanam

na sā śakyā mayā hātum ity uktvā sa jagāma ha

17

tatas tam aparaṃ vipraṃ yāce vinimayena vai

gavāṃ śatasahasraṃ vai tat kṛte gṛhyatām iti

18

[br]

na rājñāṃ pratigṛhṇāmi śakto 'haṃ svasya mārgaṇe

saiva gaur dīyatāṃ śīghraṃ mameti madhusūdana

19

rukmam aśvāṃś ca dadato rajataṃ syandanāṃs tathā

na jagrāha yayau cāpi tadā sa brāhmaṇarṣabha

20

etasminn eva kāle tu coditaḥ kāladharmaṇā

pitṛlokam ahaṃ prāpya dharmarājam upāgamam

21

yamas tu pūjayitvā māṃ tato vacanam abravīt

nāntaḥ saṃkhyāyate rājaṃs tava puṇyasya karmaṇa

22

asti caiva kṛtaṃ pāpam ajñānāt tad api tvayā

carasva pāpaṃ paścād vā pūrvaṃ vā tvaṃ yathecchasi

23

rakṣitāsmīti coktaṃ te pratijñā cānṛtā tava

brāhmaṇa svasya cādānaṃ trividhas te vyatikrama

24

pūrvaṃ kṛcchraṃ cariṣye 'haṃ paścāc chubham iti prabho

dharmarājaṃ bruvann evaṃ patito 'smi mahītale

25

aśrauṣaṃ pracyutaś cāhaṃ yamasyoccaiḥ prabhāṣataḥ

vāsudevaḥ samuddhartā bhavitā te janārdana

26

pūrṇe varṣasahasrānte kṣīṇe karmaṇi duṣkṛte

prāpsyase śāśvatāṁl lokāñ jitān svenaiva karmaṇā

27

kūpe 'tmānam adhaḥśīrṣam apaśyaṃ patitaṃ ca ha

tiryagyonim anuprāptaṃ na tu mām ajahāt smṛti

28

tvayā tu tārito 'smy adya kim anyatra tapobalāt

anujānīhi māṃ kṛṣṇa gaccheyaṃ divam adya vai

29

anujñātaḥ sa kṛṣṇena namaskṛtya janārdanam

vimānaṃ divyam āsthāya yayau divam ariṃdama

30

tatas tasmin divaṃ prāpte nṛge bharatasattama

vāsudeva imaṃ ślokaṃ jagāda kurunandana

31

brāhmaṇa svaṃ na hartavyaṃ puruṣeṇa vijānatā

brāhmaṇa svaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇa gaur iva

32

satāṃ samāgamaḥ sadbhir nāphalaḥ pārtha vidyate

vimuktaṃ narakāt paśya nṛgaṃ sādhu samāgamāt

33

pradānaṃ phalavat tatra drohas tatra tathāphalaḥ

apacāraṃ gavāṃ tasmād varjayeta yudhiṣṭhira
mahabharata book 1| t he mahabharata chapter 32
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 69