Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 72

Book 13. Chapter 72

The Mahabharata In Sanskrit


Book 13

Chapter 72

1

[बर]

यॊ ऽयं परश्नस तवया पृष्टॊ गॊप्रदानाधिकारवान

नास्य परष्टास्ति लॊके ऽसमिंस तवत्तॊ ऽनयॊ हि शतक्रतॊ

2

सन्ति नानाविधा लॊका यांस तवं शक्र न पश्यसि

पश्यामि यान अहं लॊकान एकपत्न्यश च याः सत्रियः

3

कर्मभिश चापि सुशुभैः सुव्रता ऋषयस तथा

स शरीरा हि तान यान्ति बराह्मणाः शुभवृत्तयः

4

शरीरन्यास मॊक्षेण मनसा निर्मलेन च

सवप्नभूतांश च ताँल लॊकान पश्यन्तीहापि सुव्रतः

5

ते तु लॊकाः सहस्राक्ष शृणु यादृग गुणान्विताः

न तत्र करमते कालॊ न जरा न च पापकम

तथान्यन नाशुभं किं चिन न वयाधिस तत्र न कलमः

6

यद यच च गावॊ मनसा तस्मिन वाञ्छन्ति वासव

तत सर्वं परापयन्ति सम मम परत्यक्षदर्शनात

कामगाः कामचारिण्यः कामात कामांश च भुञ्जते

7

वाप्यः सरांसि सरितॊ विविधानि वनानि च

गृहाणि पर्वताश चैव यावद दरव्यं च किं चन

8

मनॊज्ञं सर्वभूतेभ्यः सर्वं तत्र परदृश्यते

ईदृशान विद्धि ताँल लॊकान नास्ति लॊकस ततॊ ऽधिकः

9

तत्र सर्वसहाः कषान्ता वत्सला गुरुवर्तिनः

अहंकारैर विरहिता यान्ति शक्र नरॊत्तमाः

10

यः सर्वमांसानि न भक्षयीत; पुमान सदा यावद अन्याय युक्तः

मातापित्रॊर अर्चिता सत्ययुक्तः; शुश्रूषिता बराह्मणानाम अनिन्द्यः

11

अक्रॊधनॊ गॊषु तथा दविजेषु; धर्मे रतॊ गुरुशुश्रूषकश च

यावज जीवं सत्यवृत्ते रतश च; दाने रतॊ यः कषमी चापराधे

12

मृदुर दान्तॊ देवपरायणश च; सर्वातिथिश चापि तथा दयावान

ईदृग गुणॊ मानवः संप्रयाति; लॊकं गवां शाश्वतं चाव्ययं च

13

न पारदारी पश्यति लॊकम एनं; न वै गुरुघ्नॊ न मृषा परलापी

सदापवादी बराह्मणः शान्तवेदॊ; दॊषैर अन्यैर यश च युक्तॊ दुरात्मा

14

न मित्र धरुन नैकृतिकः कृतघ्नः; शठॊ ऽनृजुर धर्मविद्वेषकश च

न बरह्महा मनसापि परपश्येद; गवां लॊकं पुण्यकृतां निवासम

15

एतत ते सर्वम आख्यातं नैपुणेन सुरेश्वर

गॊप्रदान रतानां तु फलं शृणु शतक्रतॊ

16

दायाद्य लब्धैर अर्थैर यॊ गाः करीत्वा संप्रयच्छति

धर्मार्जित धनक्रीतान स लॊकान अश्नुते ऽकषयान

17

यॊ वै दयूते धनं जित्वा गाः करीत्वा संप्रयच्छति

स दिव्यम अयुतं शक्र वर्षाणां फलम अश्नुते

18

दायाद्या यस्य वै गावॊ नयायपूर्वैर उपार्जिताः

परदतास ताः परदातॄणां संभवन्त्य अक्षया धरुवाः

19

परतिगृह्य च यॊ दद्याद गाः सुशुद्धेन चेतसा

तस्यापीहाक्षयाँल लॊकान धरुवान विद्धि शचीपते

20

जन्मप्रभृति सत्यं च यॊ बरूयान नियतेन्द्रियः

रुगु दविज सहः कषान्तस तस्य गॊभिः समा गतिः

21

न जातु बराह्मणॊ वाच्यॊ यद अवाच्यं शचीपते

मनसा गॊषु न दरुह्येद गॊवृत्तिर गॊऽनुकम्पकः

22

सत्ये धर्मे च निरतस तस्य शक्र फलं शृणु

गॊसहस्रेण समिता तस्य धेनुर भवत्य उत

23

कषत्रियस्य गुणैर एभिर अन्वितस्य फलं शृणु

तस्यापि शततुल्या गौर भवतीति विनिश्चयः

24

वैश्यस्यैते यदि गुणास तस्य पञ्चाशतं भवेत

शूद्रस्यापि विनीतस्य चतुर्भागफलं समृतम

25

एतच चैवं यॊ ऽनुतिष्ठेत युक्तः; सत्येन युक्तॊ गुरुशुश्रूषया च

दान्तः कषान्तॊ देवतार्ची परशान्तः; शुचिर बुद्धॊ धर्मशीलॊ ऽनहंवाक

26

महत फलं पराप्नुते स दविजाय; दत्त्वा दॊग्ध्रीं विधिनानेन धेनुम

नित्यं दद्याद एकभक्तः सदा च; सत्ये सथिरॊ गुरुशुश्रूषिता च

27

वेद धयायी गॊषु यॊ भक्तिमांश च; नित्यं दृष्ट्वा यॊ ऽभिनन्देत गाश च

आ जातितॊ यश च गवां नमेत; इदं फलं शक्र निबॊध तस्य

28

यत सयाद इष्ट्वा राजसूये फलं तु; यत सयाद इष्ट्वा बहुना काञ्चनेन

एतत तुल्यं फलम अस्याहुर अग्र्यं; सर्वे सन्तस तव ऋषयॊ ये च सिद्धाः

29

यॊ ऽगरं भक्तान किं चिद अप्राश्य दद्याद; गॊभ्यॊ नित्यं गॊव्रती सत्यवादी

शान्तॊ बुद्धॊ गॊसहस्रस्य पुण्यं; संवत्सरेणाप्नुयात पुण्यशीलः

30

य एकं भक्तम अश्नीयाद दद्याद एकं गवां च यत

दशवर्षाण्य अनन्तानि गॊव्रती गॊऽनुकम्पकः

31

एकेनैव च भक्तेन यः करीत्वा गां परयच्छति

यावन्ति तस्य परॊक्तानि दिवसानि शतक्रतॊ

तावच छतानां स गवां फलम आप्नॊति शाश्वतम

32

बराह्मणस्य फलं हीदं कषत्रिये ऽभिहितं शृणु

पञ्च वार्षिकम एतत तु कषत्रियस्य फलं समृतम

ततॊ ऽरधेन तु वैश्यस्य शूद्रॊ वैश्यार्धतः समृतः

33

यश चात्मविक्रयं कृत्वा गाः करीत्वा संप्रयच्छति

यावतीः सपर्शयेद गा वै तावत तु फलम अश्नुते

लॊम्नि लॊम्नि महाभाग लॊकाश चास्याक्षयाः समृताः

34

संग्रामेष्व अर्जयित्वा तु यॊ वै गाः संप्रयच्छति

आत्मविक्रय तुल्यास ताः शाश्वता विद्धि कौशिक

35

अलाभे यॊ गवां दद्यात तिलधेनुं यतव्रतः

दुर्गात स तारितॊ धेन्वा कषीरनद्यां परमॊदते

36

न तव एवासां दानमात्रं परशस्तं; पात्रं कालॊ गॊविशेषॊ विधिश च

कालज्ञानं विप्र गवान्तरं हि; दुःखं जञातुं पावकादित्यभूतम

37

सवाध्यायाढ्यं शुद्धयॊनिं परशान्तं; वैतानस्थं पापभीरुं कृतज्ञम

गॊषु कषान्तं नातितीक्ष्णं शरण्यं वृत्ति; गलानं तादृशं पात्रम आहुः

38

वृत्ति गलाने सीदति चाति मात्रं; कृष्यर्थं वा हॊमहेतॊः परसूत्याम

गुर्वर्थं वा बाल संवृद्धये वा; धेनुं दद्याद देशकाले विशिष्टे

39

अन्तर्जाताः सुक्रय जञानलब्धाः; पराणक्रीता निर्जिताश चौकजाश च

कृच्छ्रॊत्सृष्टाः पॊषणाभ्यागताश च; दवारैर एतैर गॊविशेषाः परशस्ताः

40

बलान्विताः शीलवयॊपपन्नाः; सर्वाः परशंसन्ति सुगन्धवत्यः

यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा

41

तिस्रॊ रात्रीस तव अद्भिर उपॊष्य भूमौ; तृप्ता गावस तर्पितेभ्यः परदेयाः

वत्सैः पुष्टैः कषीरपैः सुप्रचारास; तयहं दत्त्वा गॊरसैर वर्तितव्यम

42

दत्त्वा धेनुं सुव्रतां साधु वत्सां; कल्याण वृत्ताम अपलायिनीं च

यावन्ति लॊमानि भवन्ति तस्यास; तावन्ति वर्षाणि वसत्य अमुत्र

43

तथानड्वाहं बराह्मणायाथ धुर्यं; दत्त्वा युवानं बलिनं विनीतम

हलस्य बॊढारम अनन्तवीर्यं; पराप्नॊति लॊकान दश धेनुदस्य

44

कान्तारे बराह्मणान गाश च यः परित्राति कौशिक

कषेमेण च विमुच्येत तस्य पुण्यफलं शृणु

अश्वमेध करतॊस तुल्यं फलं भवति शाश्वतम

45

मृत्युकाले सहस्राक्ष यां वृत्तिम अनुकाङ्क्षते

लॊकान बहुविधान दिव्यान यद वास्य हृदि वर्तते

46

तत सर्वं समवाप्नॊति कर्मणा तेन मानवः

गॊभिश च समनुज्ञातः सर्वत्र स महीयते

47

यस तव एतेनैव विधिना गां वनेष्व अनुगच्छति

तृणगॊमय पर्णाशी निःस्पृहॊ नियतः शुचिः

48

अकामं तेन वस्तव्यं मुदितेन शतक्रतॊ

मम लॊके सुरैः सार्धं लॊके यत्रापि चेच्छति

1

[br]

yo 'yaṃ praśnas tvayā pṛṣṭo gopradānādhikāravān

nāsya praṣṭāsti loke 'smiṃs tvatto 'nyo hi śatakrato

2

santi nānāvidhā lokā yāṃs tvaṃ śakra na paśyasi

paśyāmi yān ahaṃ lokān ekapatnyaś ca yāḥ striya

3

karmabhiś cāpi suśubhaiḥ suvratā ṛṣayas tathā

sa śarīrā hi tān yānti brāhmaṇāḥ ubhavṛttaya

4

arīranyāsa mokṣeṇa manasā nirmalena ca

svapnabhūtāṃś ca tāṁl lokān paśyantīhāpi suvrata

5

te tu lokāḥ sahasrākṣa śṛṇu yādṛg guṇānvitāḥ

na tatra kramate kālo na jarā na ca pāpakam

tathānyan nāśubhaṃ kiṃ cin na vyādhis tatra na klama

6

yad yac ca gāvo manasā tasmin vāñchanti vāsava

tat sarvaṃ prāpayanti sma mama pratyakṣadarśanāt

kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃś ca bhuñjate

7

vāpyaḥ sarāṃsi sarito vividhāni vanāni ca

gṛhāṇi parvatāś caiva yāvad dravyaṃ ca kiṃ cana

8

manojñaṃ sarvabhūtebhyaḥ sarvaṃ tatra pradṛśyate

īdṛśān viddhi tāṁl lokān nāsti lokas tato 'dhika

9

tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ

ahaṃkārair virahitā yānti śakra narottamāḥ

10

yaḥ sarvamāṃsāni na bhakṣayīta; pumān sadā yāvad anyāya yuktaḥ

mātāpitror arcitā satyayuktaḥ; śuśrūṣitā brāhmaṇānām anindya

11

akrodhano goṣu tathā dvijeṣu; dharme rato guruśuśrūṣakaś ca

yāvaj jīvaṃ satyavṛtte rataś ca; dāne rato yaḥ kṣamī cāparādhe

12

mṛdur dānto devaparāyaṇaś ca; sarvātithiś cāpi tathā dayāvān

īdṛg guṇo mānavaḥ saṃprayāti; lokaṃ gavāṃ śāvataṃ cāvyayaṃ ca

13

na pāradārī paśyati lokam enaṃ; na vai gurughno na mṛṣā pralāpī

sadāpavādī brāhmaṇaḥ śāntavedo; doṣair anyair yaś ca yukto durātmā

14

na mitra dhrun naikṛtikaḥ kṛtaghnaḥ; śaṭho 'nṛjur dharmavidveṣakaś ca

na brahmahā manasāpi prapaśyed; gavāṃ lokaṃ puṇyakṛtāṃ nivāsam

15

etat te sarvam ākhyātaṃ naipuṇena sureśvara

gopradāna ratānāṃ tu phalaṃ śṛu śatakrato

16

dāyādya labdhair arthair yo gāḥ krītvā saṃprayacchati

dharmārjita dhanakrītān sa lokān aśnute 'kṣayān

17

yo vai dyūte dhanaṃ jitvā gāḥ krītvā saṃprayacchati

sa divyam ayutaṃ śakra varṣāṇāṃ phalam aśnute

18

dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ

pradatās tāḥ pradātṝṇāṃ saṃbhavanty akṣayā dhruvāḥ

19

pratigṛhya ca yo dadyād gāḥ suśuddhena cetasā

tasyāpīhākṣayāṁl lokān dhruvān viddhi śacīpate

20

janmaprabhṛti satyaṃ ca yo brūyān niyatendriyaḥ

rugu dvija sahaḥ kṣāntas tasya gobhiḥ samā gati

21

na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate

manasā goṣu na druhyed govṛttir go'nukampaka

22

satye dharme ca niratas tasya śakra phalaṃ śṛu

gosahasreṇa samitā tasya dhenur bhavaty uta

23

kṣatriyasya guṇair ebhir anvitasya phalaṃ śṛu

tasyāpi śatatulyā gaur bhavatīti viniścaya

24

vaiśyasyaite yadi guṇās tasya pañcāśataṃ bhavet

śūdrasyāpi vinītasya caturbhāgaphalaṃ smṛtam

25

etac caivaṃ yo 'nutiṣṭheta yuktaḥ; satyena yukto guruśuśrūṣayā ca

dāntaḥ kṣānto devatārcī praśāntaḥ; śucir buddho dharmaśīlo 'nahaṃvāk

26

mahat phalaṃ prāpnute sa dvijāya; dattvā dogdhrīṃ vidhinānena dhenum

nityaṃ dadyād ekabhaktaḥ sadā ca; satye sthiro guruśuśrūṣitā ca

27

veda dhyāyī goṣu yo bhaktimāṃś ca; nityaṃ dṛṣṭvā yo 'bhinandeta gāś ca

ā jātito yaś ca gavāṃ nameta; idaṃ phalaṃ śakra nibodha tasya

28

yat syād iṣṭvā rājasūye phalaṃ tu; yat syād iṣṭvā bahunā kāñcanena

etat tulyaṃ phalam asyāhur agryaṃ; sarve santas tv ṛṣayo ye ca siddhāḥ

29

yo 'graṃ bhaktān kiṃ cid aprāśya dadyād; gobhyo nityaṃ govratī satyavādī

ś
nto buddho gosahasrasya puṇyaṃ; saṃvatsareṇāpnuyāt puṇyaśīla

30

ya ekaṃ bhaktam aśnīyād dadyād ekaṃ gavāṃ ca yat

daśavarṣāṇy anantāni govratī go'nukampaka

31

ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati

yāvanti tasya proktāni divasāni śatakrato

tāvac chatānāṃ sa gavāṃ phalam āpnoti śāśvatam

32

brāhmaṇasya phalaṃ hīdaṃ kṣatriye 'bhihitaṃ śṛu

pañca vārṣikam etat tu kṣatriyasya phalaṃ smṛtam

tato 'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛta

33

yaś cātmavikrayaṃ kṛtvā gāḥ krītvā saṃprayacchati

yāvatīḥ sparśayed gā vai tāvat tu phalam aśnute

lomni lomni mahābhāga lokāś cāsyākṣayāḥ smṛtāḥ

34

saṃgrāmeṣv arjayitvā tu yo vai gāḥ saṃprayacchati

ātmavikraya tulyās tāḥ śāvatā viddhi kauśika

35

alābhe yo gavāṃ dadyāt tiladhenuṃ yatavrataḥ

durgāt sa tārito dhenvā kṣīranadyāṃ pramodate

36

na tv evāsāṃ dānamātraṃ praśastaṃ; pātraṃ kālo goviśeṣo vidhiś ca

kālajñānaṃ vipra gavāntaraṃ hi; duḥkhaṃ jñātuṃ pāvakādityabhūtam

37

svādhyāyāḍhyaṃ śuddhayoniṃ praśāntaṃ; vaitānasthaṃ pāpabhīruṃ kṛtajñam

goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛtti; glānaṃ tādṛśaṃ pātram āhu

38

vṛtti glāne sīdati cāti mātraṃ; kṛṣyarthaṃ vā homahetoḥ prasūtyām

gurvarthaṃ vā bāla saṃvṛddhaye vā; dhenuṃ dadyād deśakāle viśiṣṭe

39

antarjātāḥ sukraya jñānalabdhāḥ; prāṇakrītā nirjitāś caukajāś ca

kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāś ca; dvārair etair goviśeṣāḥ praśastāḥ

40

balānvitāḥ śīlavayopapannāḥ; sarvāḥ praśaṃsanti sugandhavatyaḥ

yathā hi gaṅgā saritāṃ variṣṭhā; tathārjunīnāṃ kapilā variṣṭhā

41

tisro rātrīs tv adbhir upoṣya bhūmau; tṛptā gāvas tarpitebhyaḥ pradeyāḥ

vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās; tyahaṃ dattvā gorasair vartitavyam

42

dattvā dhenuṃ suvratāṃ sādhu vatsāṃ; kalyāṇa vṛttām apalāyinīṃ ca

yāvanti lomāni bhavanti tasyās; tāvanti varṣāṇi vasaty amutra

43

tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ; dattvā yuvānaṃ balinaṃ vinītam

halasya boḍhāram anantavīryaṃ; prāpnoti lokān daśa dhenudasya

44

kāntāre brāhmaṇān gāś ca yaḥ paritrāti kauśika

kṣemeṇa ca vimucyeta tasya puṇyaphalaṃ śṛu

aśvamedha kratos tulyaṃ phalaṃ bhavati śāśvatam

45

mṛtyukāle sahasrākṣa yāṃ vṛttim anukāṅkṣate

lokān bahuvidhān divyān yad vāsya hṛdi vartate

46

tat sarvaṃ samavāpnoti karmaṇā tena mānavaḥ

gobhiś ca samanujñātaḥ sarvatra sa mahīyate

47

yas tv etenaiva vidhinā gāṃ vaneṣv anugacchati

tṛṇagomaya parṇāśī niḥspṛho niyataḥ śuci

48

akāmaṃ tena vastavyaṃ muditena śatakrato

mama loke suraiḥ sārdhaṃ loke yatrāpi cecchati
jeremiah chapter 4| jeremiah chapter 4
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 72