Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 85

Book 13. Chapter 85

The Mahabharata In Sanskrit


Book 13

Chapter 85

1

[वसिस्ठ]

अपि चेदं पुरा राम शरुतं मे बरह्म दर्शनम

पितामहस्य यद्वृत्तं बरह्मणः परमात्मनः

2

देवस्य महतस तात वारुणीं बिभ्रतस तनुम

ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै परभॊ

3

आजग्मुर मुनयः सर्वे देवाश चाग्निपुरॊगमाः

यज्ञाङ्गानि च सर्वाणि वषट्काराश च मूर्तिमान

4

मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः

ऋग्वेदश चागमत तत्र पदक्रमविभूषितः

5

लक्षणानि सवराः सतॊभा निरुक्तं सवरभक्तयः

ओंकारश चावसन नेत्रे निग्रहप्रग्रहौ तथा

6

वेदाश च सॊपनिषदॊ विद्या सावित्र्य अथापि च

भूतं भव्यं भविष्यच च दधार भगवाञ शिवः

जुह्वच चात्मन्य अथात्मानं सवयम एव तदा परभॊ

7

देवपत्न्यश च कन्याश च देवानां चैव मातरः

आजग्मुः सहितास तत्र तदा भृगुकुलॊद्वह

8

यज्ञं पशुपतेः परीता वरुणस्य महात्मनः

सवयम्भुवस तु ता दृष्ट्वा रेतः समपतद भुवि

9

तस्य शुक्रस्य निष्पन्दात पांसून संगृह्य भूमितः

परास्यत पूषा कराभ्यां वै तस्मिन्न एव हुताशने

10

ततस तस्मिन संप्रवृत्ते सत्त्रे जवलितपावके

बरह्मणॊ जुह्वतस तत्र परादुर्भावॊ बभूव ह

11

सकन्न मात्रं च तच छुक्रं सरुवेण परतिगृह्य सः

आज्यवन मन्त्रवच चापि सॊ ऽजुहॊद भृगुनन्दन

12

ततः संजनयाम आस भूतग्रामं स वीर्यवान

ततस तु तेजसस तस्माज जज्ञे लॊकेषु तैजसम

13

तमसस तामसा भावा वयापि सत्त्वं तथॊभयम

स गुणस तेजसॊ नित्यं तमस्य आकाशम एव च

14

सर्वभूतेष्व अथ तथा सत्त्वं तेजस तथा तमः

शुक्रे हुते ऽगनौ तस्मिंस तु परादुरासंस तरयः परभॊ

15

पुरुषा वपुषा युक्ता युक्ताः परसवजैर गुणैः

भृग इत्य एव भृगुः पूर्वम अङ्गारेभ्यॊ ऽङगिराभवत

16

अङ्गारसंश्रयाच चैव कविर इत्य अपरॊ ऽभवत

सह जवालाभिर उत्पन्नॊ भृगुस तस्माद भृगुः समृतः

17

मरीचिभ्यॊ मरीचिस तु मारीचः कश्यपॊ हय अभूत

अङ्गारेभ्यॊ ऽङगिरास तात वालखिल्याः शिलॊच्चयात

अत्रैवात्रेति च विभॊ जातम अत्रिं वदन्त्य अपि

18

तथा भस्म वयपॊहेभ्यॊ बरह्मर्षिगणसंमिताः

वैखानसाः समुत्पन्नास तपः शरुतगुणेप्सवः

अश्रुतॊ ऽसय समुत्पन्नाव अश्विनौ रूपसंमतौ

19

शेषाः परजानां पतयः सरॊतॊभ्यस तस्य जज्ञिरे

ऋषयॊ लॊककूपेभ्यः सवेदाच छन्दॊ मलात्मकम

20

एतस्मात कारणाद आहुर अग्निं सर्वास तु देवताः

ऋषयः शरुतसंम्पन्ना वेद परामाण्य दर्शनात

21

यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः

अहॊरात्रा मुहूर्तास तु पित्तं जयॊतिश च वारुणम

22

रौद्रं लॊहितम इत्य आहुर लॊहितात कनकं समृतम

तन मैत्रम इति विज्ञेयं धूमाच च वसवः समृताः

23

अर्चिषॊ याश च ते रुद्रास तथादित्या महाप्रभाः

उद्दिष्टास ते तथाङ्गारा ये धिष्ण्येषु दिवि सथिताः

24

आदि नाथश च लॊकस्य तत्परं बरह्म तद धरुवम

सर्वकामदम इत्य आहुस तत्र हव्यम उदावहत

25

ततॊ ऽबरवीन महादेवॊ वरुणः परमात्मकः

मम सत्रम इदं दिव्यम अहं गृहपतिस तव इह

26

तरीणि पूर्वाण्य अपत्यानि मम तानि न संशयः

इति जानीत खगमा मम यज्ञफलं हि तत

27

[अग्नि]

मद अङ्गेभ्यः परसूतानि मदाश्रय कृतानि च

ममैव तान्य अपत्यानि वरुणॊ हय अवशात्मकः

28

अथाब्रवील लॊकगुरुर बरह्मा लॊकपितामहः

ममैव तान्य अपत्यानि मम शुक्रं हुतं हि तत

29

अहं वक्ता च मन्त्रस्य हॊता शुक्रस्य चैव ह

यस्य बीजं फलं तस्य शुक्रं चेत कारणं मतम

30

ततॊ ऽबरुवन देवगणाः पितामहम उपेत्य वै

कृताञ्जलिपुटाः सर्वे शिरॊभिर अभिवन्द्य च

31

वयं च भगवन सर्वे जगच च स चराचरम

तवैव परसवाः सर्वे तस्माद अग्निर विभावसुः

वरुणश चेश्वरॊ देवॊ लभतां कामम ईप्षितम

32

निसर्गाद वरुणश चापि बरह्मणॊ यादसां पतिः

जग्राह वै भृगुं पूर्वम अपत्यं सूर्यवर्चसम

33

ईश्वरॊ ऽङगिरसं चाग्नेर अपत्यार्थे ऽभयकल्पयत

पितामहस तव अपत्यं वै कविं जग्राह तत्त्ववित

34

तदा स वारुणः खयातॊ भृगुः परसव कर्मकृत

आग्नेयस तव अङ्गिराः शरीमान कविर बराह्मॊ महायशाः

भार्गवाङ्गिरसौ लॊके लॊकसंतान लक्षणौ

35

एते विप्र वराः सर्वे परजानां पतयस तरयः

सर्वं संतानम एतेषाम इदम इत्य उपधारय

36

भृगॊस तु पुत्रास तत्रासन सप्त तुल्या भृगॊर गुणैः

चयवनॊ वज्रशीर्षश च शुचिर और्वस तथैव च

37

शुक्रॊ वरेण्यश च विभुः सवनश चेति सप्त ते

भार्गवा वारुणाः सर्वे येषां वंशे भवान अपि

38

अष्टौ चाङ्गिरसः पुत्रा वारुणास ते ऽपय उदाहृताः

बृहस्पतिर उतथ्यश च वयस्यः शान्तिर एव च

39

घॊरॊ विरूपः संवर्तः सुधन्वा चाष्टमः समृतः

एताष्टाव अग्निजाः सर्वे जञाननिष्ठा निरामयाः

40

बराह्मणस्य कवेः पुत्रा वारुणास ते ऽपय उदाहृताः

अष्टौ परसवजैर युक्ता गुणैर बरह्म विदः शुभाः

41

कविः काव्यश च विष्णुश च बुद्धिमान उशनास तथा

भृगुश च विरजाश चैव काशी चॊग्रश च धर्मवित

42

अष्टौ कवि सुता हय एते सर्वम एभिर जगत ततम

परजापतय एते हि परजानां यैर इमाः परजाः

43

एवम अङ्गिरसश चैव कवेश च परसवान्वयैः

भृगॊश च भृगुशार्दूल वंशजैः सततं जगत

44

वरुणश चादितॊ विप्र जग्राह परभुर ईश्वरः

कविं तात भृगुं चैव तस्मात तौ वारुणौ समृतौ

45

जग्राहाङ्गिरसं देवः शिखी तस्माद धुताशनः

तस्माद अङ्गिरसॊ जञेयाः सर्व एव तद अन्वयाः

46

बरह्मा पितामहः पूर्वं देवताभिः परसादितः

इमे नः संतरिष्यन्ति परजाभिर जगद ईश्वराः

47

सर्वे परजानां पतयः सर्वे चाति तपस्विनः

तवत्प्रसादाद इमं लॊकं तारयिष्यन्ति शाश्वतम

48

तथैव वंशकर्तारस तव तेजॊ विवर्धनाः

भवेयुर वेदविदुषः सर्वे वाक पतयस तथा

49

देव पक्षधराः सौम्याः पराजापत्या महर्षयः

आप्नुवन्ति तपश चैव बरह्मचर्यं परं तथा

50

सर्वे हि वयम एते च तवैव परसवः परभॊ

देवानां बराह्मणानां च तवं हि कर्ता पितामह

51

मरीचिम आदितः कृत्वा सर्वे चैवाथ भार्गवाः

अपत्यानीति संप्रेक्ष्य कषमयाम पितामह

52

ते तव अनेनैव रूपेण परजनिष्यन्ति वै परजाः

सथापयिष्यन्ति चात्मानं युगादि निधनं तथा

53

एवम एतत पुरावृत्तं तस्य यज्ञे महात्मनः

देव शरेष्ठस्य लॊकादौ वारुणीं बिभ्रतस तनुम

54

अग्निर बरह्मा पशुपतिः शर्वॊ रुद्रः परजापतिः

अग्नेर अपत्यम एतद वै सुवर्णम इति धारणा

55

अग्न्यभावे च कुर्वन्ति वह्नि सथानेषु काञ्चनम

जामदग्न्य परमाणज्ञा वेदश्रुतिनिदर्शनात

56

कुश सतम्बे जुहॊत्य अग्निं सुवर्णं तत संस्थितम

हुते परीतिकरीम ऋद्धिं भगवांस तत्र मन्यते

57

तस्माद अग्निपराः सर्वा देवता इति शुश्रुम

बरह्मणॊ हि परसूतॊ ऽगनिर अग्नेर अपि च काञ्चनम

58

तस्माद ये वै परयच्छन्ति सुवर्णं धर्मदर्शिनः

देवतास ते परयच्छन्ति समस्ता इति नः शरुतम

59

तस्य चातमसॊ लॊका गच्छतः परमां गतिम

सवर्लॊके राजराज्येन सॊ ऽभिषिच्येत भार्गव

60

आदित्यॊदयने पराप्ते विधिमन्त्रपुरस्कृतम

ददाति काञ्चनं यॊ वै दुःस्वप्नं परतिहन्ति सः

61

ददात्य उदितमात्रे यस तस्य पाप्मा विधूयते

मध्याह्ने ददतॊ रुक्मं हन्ति पापम अनागतम

62

ददाति पश्चिमां संध्यां यः सुवर्णं घृतव्रतः

बरह्म वाय्वग्निसॊमानां सालॊक्यम उपयाति सः

63

सेन्द्रेषु चैव लॊकेषु परतिष्ठां पराप्नुते शुभाम

इह लॊके यशः पराप्य शान्तपाप्मा परमॊदते

64

ततः संपद्यते ऽनयेषु लॊकेष्व अप्रतिमः सदा

अनावृत गतिश चैव कामचारी भवत्य उत

65

न च कषरति तेभ्यः स शश्वच चैवाप्नुते महत

सुवर्णम अक्षयं दत्त्वा लॊकान आप्नॊति पुष्कलान

66

यस तु संजनयित्वाग्निम आदित्यॊदयनं परति

दद्याद वै वरतम उद्दिश्य सर्वान कामान समश्नुते

67

अग्निर इत्य एव तत पराहुः परदानं वै सुखावहम

यथेष्ट गुणसंपन्नं परवर्तकम इति समृतम

68

[भ]

इत्य उक्तः स वसिष्ठेन जामदग्न्यः परतापवान

ददौ सुवर्णं विप्रेभ्यॊ वयमुच्यत च किल्बिषात

69

एतत ते सर्वम आख्यातं सुवर्णस्य महीपते

परदानस्य फलं चैव जन्म चाग्न्यम अनुत्तमम

70

तस्मात तवम अपि विप्रेभ्यः परयच्छ कनकं बहु

ददत सुवर्णं नृपते किल्बिषाद विप्रमॊक्ष्यसि

1

[vasisṭha]

api cedaṃ purā rāma śrutaṃ me brahma darśanam

pitāmahasya yadvṛttaṃ brahmaṇaḥ paramātmana

2

devasya mahatas tāta vāruṇīṃ bibhratas tanum

aiśvarye vāruṇe rāma rudrasyeśasya vai prabho

3

jagmur munayaḥ sarve devāś cāgnipurogamāḥ

yajñāṅgāni ca sarvāṇi vaṣaṭkārāś ca mūrtimān

4

mūrtimanti ca sāmāni yajūṃṣi ca sahasraśa

gvedaś cāgamat tatra padakramavibhūṣita

5

lakṣaṇāni svarāḥ stobhā niruktaṃ svarabhaktayaḥ

oṃkāraś cāvasan netre nigrahapragrahau tathā

6

vedāś ca sopaniṣado vidyā sāvitry athāpi ca

bhūtaṃ bhavyaṃ bhaviṣyac ca dadhāra bhagavāñ śivaḥ

juhvac cātmany athātmānaṃ svayam eva tadā prabho

7

devapatnyaś ca kanyāś ca devānāṃ caiva mātaraḥ

ājagmuḥ sahitās tatra tadā bhṛgukulodvaha

8

yajñaṃ paśupateḥ prītā varuṇasya mahātmanaḥ

svayambhuvas tu tā dṛṣṭvā retaḥ samapatad bhuvi

9

tasya śukrasya niṣpandāt pāṃsūn saṃgṛhya bhūmitaḥ

prāsyat pūṣā karābhyāṃ vai tasminn eva hutāśane

10

tatas tasmin saṃpravṛtte sattre jvalitapāvake

brahmaṇo juhvatas tatra prādurbhāvo babhūva ha

11

skanna mātraṃ ca tac chukraṃ sruveṇa pratigṛhya saḥ

ājyavan mantravac cāpi so 'juhod bhṛgunandana

12

tataḥ saṃjanayām āsa bhūtagrāmaṃ sa vīryavān

tatas tu tejasas tasmāj jajñe lokeṣu taijasam

13

tamasas tāmasā bhāvā vyāpi sattvaṃ tathobhayam

sa guṇas tejaso nityaṃ tamasy ākāśam eva ca

14

sarvabhūteṣv atha tathā sattvaṃ tejas tathā tamaḥ

śukre hute 'gnau tasmiṃs tu prādurāsaṃs trayaḥ prabho

15

puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ

bhṛg ity eva bhṛguḥ pūrvam aṅgārebhyo 'ṅgirābhavat

16

aṅgārasaṃśrayāc caiva kavir ity aparo 'bhavat

saha jvālābhir utpanno bhṛgus tasmād bhṛguḥ smṛta

17

marīcibhyo marīcis tu mārīcaḥ kaśyapo hy abhūt

aṅgārebhyo 'ṅgirās tāta vālakhilyāḥ śiloccayāt

atraivātreti ca vibho jātam atriṃ vadanty api

18

tathā bhasma vyapohebhyo brahmarṣigaṇasaṃmitāḥ

vaikhānasāḥ samutpannās tapaḥ śrutaguṇepsavaḥ

aśruto 'sya samutpannāv aśvinau rūpasaṃmatau

19

eṣāḥ prajānāṃ patayaḥ srotobhyas tasya jajñire

ayo lokakūpebhyaḥ svedāc chando malātmakam

20

etasmāt kāraṇād āhur agniṃ sarvās tu devatāḥ

ayaḥ śrutasaṃmpannā veda prāmāṇya darśanāt

21

yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ

ahorātrā muhūrtās tu pittaṃ jyotiś ca vāruṇam

22

raudraṃ lohitam ity āhur lohitāt kanakaṃ smṛtam

tan maitram iti vijñeyaṃ dhūmāc ca vasavaḥ smṛtāḥ

23

arciṣo yāś ca te rudrās tathādityā mahāprabhāḥ

uddiṣṭās te tathāṅgārā ye dhiṣṇyeṣu divi sthitāḥ

24

di nāthaś ca lokasya tatparaṃ brahma tad dhruvam

sarvakāmadam ity āhus tatra havyam udāvahat

25

tato 'bravīn mahādevo varuṇaḥ paramātmakaḥ

mama satram idaṃ divyam ahaṃ gṛhapatis tv iha

26

trīṇi pūrvāṇy apatyāni mama tāni na saṃśayaḥ

iti jānīta khagamā mama yajñaphalaṃ hi tat

27

[agni]

mad aṅgebhyaḥ prasūtāni madāśraya kṛtāni ca

mamaiva tāny apatyāni varuṇo hy avaśātmaka

28

athābravīl lokagurur brahmā lokapitāmahaḥ

mamaiva tāny apatyāni mama śukraṃ hutaṃ hi tat

29

ahaṃ vaktā ca mantrasya hotā śukrasya caiva ha

yasya bījaṃ phalaṃ tasya śukraṃ cet kāraṇaṃ matam

30

tato 'bruvan devagaṇāḥ pitāmaham upetya vai

kṛtāñjalipuṭāḥ sarve śirobhir abhivandya ca

31

vayaṃ ca bhagavan sarve jagac ca sa carācaram

tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ

varuṇaś ceśvaro devo labhatāṃ kāmam īpṣitam

32

nisargād varuṇaś cāpi brahmaṇo yādasāṃ patiḥ

jagrāha vai bhṛguṃ pūrvam apatyaṃ sūryavarcasam

33

ī
varo 'ṅgirasaṃ cāgner apatyārthe 'bhyakalpayat

pitāmahas tv apatyaṃ vai kaviṃ jagrāha tattvavit

34

tadā sa vāruṇaḥ khyāto bhṛguḥ prasava karmakṛt

āgneyas tv aṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ

bhārgavāṅgirasau loke lokasaṃtāna lakṣaṇau

35

ete vipra varāḥ sarve prajānāṃ patayas trayaḥ

sarvaṃ saṃtānam eteṣām idam ity upadhāraya

36

bhṛgos tu putrās tatrāsan sapta tulyā bhṛgor guṇaiḥ

cyavano vajraśīrṣaś ca śucir aurvas tathaiva ca

37

ukro vareṇyaś ca vibhuḥ savanaś ceti sapta te

bhārgavā vāruṇāḥ sarve yeṣāṃ vaṃśe bhavān api

38

aṣṭau cāṅgirasaḥ putrā vāruṇās te 'py udāhṛtāḥ

bṛhaspatir utathyaś ca vayasyaḥ śāntir eva ca

39

ghoro virūpaḥ saṃvartaḥ sudhanvā cāṣṭamaḥ smṛtaḥ

etāṣṭāv agnijāḥ sarve jñānaniṣṭhā nirāmayāḥ

40

brāhmaṇasya kaveḥ putrā vāruṇās te 'py udāhṛtāḥ

aṣṭau prasavajair yuktā guṇair brahma vidaḥ śubhāḥ

41

kaviḥ kāvyaś ca viṣṇuś ca buddhimān uśanās tathā

bhṛguś ca virajāś caiva kāśī cograś ca dharmavit

42

aṣṭau kavi sutā hy ete sarvam ebhir jagat tatam

prajāpataya ete hi prajānāṃ yair imāḥ prajāḥ

43

evam aṅgirasaś caiva kaveś ca prasavānvayaiḥ

bhṛgoś ca bhṛguśārdūla vaṃśajaiḥ satataṃ jagat

44

varuṇaś cādito vipra jagrāha prabhur īśvaraḥ

kaviṃ tāta bhṛguṃ caiva tasmāt tau vāruṇau smṛtau

45

jagrāhāṅgirasaṃ devaḥ śikhī tasmād dhutāśanaḥ

tasmād aṅgiraso jñeyāḥ sarva eva tad anvayāḥ

46

brahmā pitāmahaḥ pūrvaṃ devatābhiḥ prasāditaḥ

ime naḥ saṃtariṣyanti prajābhir jagad īśvarāḥ

47

sarve prajānāṃ patayaḥ sarve cāti tapasvinaḥ

tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam

48

tathaiva vaṃśakartāras tava tejo vivardhanāḥ

bhaveyur vedaviduṣaḥ sarve vāk patayas tathā

49

deva pakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ

āpnuvanti tapaś caiva brahmacaryaṃ paraṃ tathā

50

sarve hi vayam ete ca tavaiva prasavaḥ prabho

devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha

51

marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ

apatyānīti saṃprekṣya kṣamayāma pitāmaha

52

te tv anenaiva rūpeṇa prajaniṣyanti vai prajāḥ

sthāpayiṣyanti cātmānaṃ yugādi nidhanaṃ tathā

53

evam etat purāvṛttaṃ tasya yajñe mahātmanaḥ

deva śreṣṭhasya lokādau vāruṇīṃ bibhratas tanum

54

agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ

agner apatyam etad vai suvarṇam iti dhāraṇā

55

agnyabhāve ca kurvanti vahni sthāneṣu kāñcanam

jāmadagnya pramāṇajñā vedaśrutinidarśanāt

56

kuśa stambe juhoty agniṃ suvarṇaṃ tata saṃsthitam

hute prītikarīm ṛddhiṃ bhagavāṃs tatra manyate

57

tasmād agniparāḥ sarvā devatā iti śuśruma

brahmaṇo hi prasūto 'gnir agner api ca kāñcanam

58

tasmād ye vai prayacchanti suvarṇaṃ dharmadarśinaḥ

devatās te prayacchanti samastā iti naḥ śrutam

59

tasya cātamaso lokā gacchataḥ paramāṃ gatim

svarloke rājarājyena so 'bhiṣicyeta bhārgava

60

dityodayane prāpte vidhimantrapuraskṛtam

dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti sa

61

dadāty uditamātre yas tasya pāpmā vidhūyate

madhyāhne dadato rukmaṃ hanti pāpam anāgatam

62

dadāti paścimāṃ saṃdhyāṃ yaḥ suvarṇaṃ ghṛtavrataḥ

brahma vāyvagnisomānāṃ sālokyam upayāti sa

63

sendreṣu caiva lokeṣu pratiṣṭhāṃ prāpnute śubhām

iha loke yaśaḥ prāpya śāntapāpmā pramodate

64

tataḥ saṃpadyate 'nyeṣu lokeṣv apratimaḥ sadā

anāvṛta gatiś caiva kāmacārī bhavaty uta

65

na ca kṣarati tebhyaḥ sa śaśvac caivāpnute mahat

suvarṇam akṣayaṃ dattvā lokān āpnoti puṣkalān

66

yas tu saṃjanayitvāgnim ādityodayanaṃ prati

dadyād vai vratam uddiśya sarvān kāmān samaśnute

67

agnir ity eva tat prāhuḥ pradānaṃ vai sukhāvaham

yatheṣṭa guṇasaṃpannaṃ pravartakam iti smṛtam

68

[bh]

ity uktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān

dadau suvarṇaṃ viprebhyo vyamucyata ca kilbiṣāt

69

etat te sarvam ākhyātaṃ suvarṇasya mahīpate

pradānasya phalaṃ caiva janma cāgnyam anuttamam

70

tasmāt tvam api viprebhyaḥ prayaccha kanakaṃ bahu

dadat suvarṇaṃ nṛpate kilbiṣād vipramokṣyasi
goddess mother name| mother godde
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 85