Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 91

Book 13. Chapter 91

The Mahabharata In Sanskrit


Book 13

Chapter 91

1

[य]

केन संकल्पितं शराद्धं कस्मिन काले किम आत्मकम

भृग्वङ्गिरसके काले मुनिना कतरेण वा

2

कानि शराद्धेषु वर्ज्यानि तथा मुल फलानि च

धान्यजातिश च का वर्ज्या तन मे बरूहि पितामह

3

[भ]

यथा शराद्धं संप्रवृत्तं यस्मिन काले यद आत्मकम

येन संकल्पितं चैव तन मे शृणु जनाधिप

4

सवायम्भुवॊ ऽतरिः कौरव्य परमर्षिः परतापवान

तस्य वंशे महाराज दत्तात्रेय इति समृतः

5

दत्तात्रेयस्य पुत्रॊ ऽभून निमिर नाम तपॊधनः

निमेश चाप्य अभवत पुत्रः शरीमान नाम शरिया वृतः

6

पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः

कालधर्मपरीतात्मानिधनं समुपागतः

7

निमिस तु कृत्वा शौचानि विधिदृष्टेन कर्मणा

संतापम अगमत तीव्रं पुत्रशॊकपरायणः

8

अथ कृत्वॊपहार्याणि चतुर्दश्यां महामतिः

तम एव गणयञ शॊकं विरात्रे परत्यबुध्यत

9

तस्यासीत परतिबुद्धस्य शॊकेन पिहितात्मनः

मनः संहृत्य विषये बुद्धिर विस्तर गामिनी

10

ततः संचिन्तयाम आस शराद्धकल्पं समाहितः

यानि तस्यैव भॊज्यानि मूलाहि च फलानि च

11

उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह

तानि सर्वाणि मनसा विनिश्चित्य तपॊधनः

12

अमावास्यां महाप्राज्ञ विप्रान आनाय्य पूजितान

दक्षिणावर्तिकाः सर्वा बृसीः सवयम अथाकरॊत

13

सप्त विप्रांस ततॊ भॊज्ये युगपत समुपानयत

ऋते च लवणं भॊज्यं शयामाकान्नं ददौ परभुः

14

दक्षिणाग्रास ततॊ दर्भा विष्टरेषु निवेशिताः

पादयॊश चैव विप्राणां ये तव अन्नम उपभुञ्जते

15

कृत्वा च दक्षिणाग्रान वै दर्भान सुप्रयतः शुचिः

परददौ शरीमते पिण्डं नामगॊत्रम उदाहरन

16

तत कृत्वा स मुनिश्रेष्ठॊ धर्मसंकरम आत्मनः

पश्चात तापेन महता तप्यमानॊ ऽभयचिन्तयत

17

अकृतं मुनिभिः पूर्वं किं मयैतद अनुष्ठितम

कथं नु शापेन न मां दहेयुर बराह्मणा इति

18

ततः संचिन्तयाम आस वंशकर्तारम आत्मनः

धयात मात्रस तथा चात्रिर आजगाम तपॊधनः

19

अथात्रिस तं तथा दृष्ट्वा पुत्रशॊकेन कर्शितम

भृशम आश्वासयाम आस वाग्भिर इष्टाभिर अव्ययः

20

निमे संकल्पितस ते ऽयं पितृयज्ञस तपॊधनः

मा ते भूद भीः पूर्वदृष्टॊ धर्मॊ ऽयं बरह्मणा सवयम

21

सॊ ऽयं सवयम्भुविहितॊ धर्मः संकल्पितस तवया

ऋते सवयम्भुवः कॊ ऽनयः शराद्धेयं विधिम आहरेत

22

आख्यास्यामि च ते भूयः शराद्धेयं विधिम उत्तमम

सवयम्भुविहितं पुत्र तत पुरुष्व निबॊध मे

23

कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपॊधन

ततॊ ऽरयम्णे च सॊमाय वरुणाय च नित्यशः

24

विश्वे देवाश च ये नित्यं पितृभिः सह गॊचराः

तेभ्यः संकल्पिता भागाः सवयम एव सवयम्भुवा

25

सतॊतव्या चेह पृथिवी निवापस्येह धारिणी

वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च

26

उदकानयने चैव सतॊतव्यॊ वरुणॊ विभुः

ततॊ ऽगनिश चैव सॊमश च आप्याय्याव इह ते ऽनघ

27

देवास तु पितरॊ नाम निर्मिता वै सवयम्भुवा

ऊष्मपाः सुमहाभागास तेषां भागाः परकल्पिताः

28

ते शराद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात

सप्तकः पितृवंशस तु पूर्वदृष्टः सवयम्भुवा

29

विश्वे चाग्निमुखा देवाः संख्याताः पूर्वम एव ते

तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम

30

सहः कृतिर विपाप्मा च पुण्यकृत पावनस तथा

गराम्निः कषेमः समूहश च दिव्यसानुस तथैव च

31

विवस्वान वीर्यवान हरीमान कीर्तिमान कृत एव च

विपूर्वः सॊमपूर्वश च सूर्यश्रीश चेति नामतः

32

सॊमपः सूर्यसावित्रॊ दत्तात्मा पुष्करीयकः

उष्णीनाभॊ नभेदश च विश्वायुर दीप्तिर एव च

33

चमूहरः सुवेषश च वयॊमारिः शंकरॊ भवः

ईशः कर्ता कृतिर दक्षॊ भुवनॊ दिव्यकर्मकृत

34

गणितः पञ्च वीर्यश च आदित्यॊ रश्मिमांस तथा

सप्त कृत सॊमवर्चाश च विश्वकृत कविर एव च

35

अनुगॊप्ता सुगॊप्ता च नप्ता चेश्वर एव च

जितात्मा मुनिवीर्यश च दीप्तलॊमा भयंकरः

36

अतिकर्मा परतीतश च परदाता चांशुमांस तथा

शैलाभः परमक्रॊधी धीरॊष्णी भूपतिस तथा

37

सरजी वज्री वरी चैव विश्वे देवाः सनातनाः

कीर्तितास ते महाभागाः कालस्य गतिगॊचराः

38

अश्राद्धेयानि धान्यानि कॊद्रवाः पुलकास तथा

हिङ्गु दरव्येषु शाकेषु पलाण्डुं लशुनं तथा

39

पलाण्डुः सौभञ्जनकस तथा गृञ्जनकादयः

कूष्माण्ड जात्यलाबुं च कृष्णं लवणम एव च

40

गराम्यं वाराह मांसं च यच चैवाप्रॊक्षितं भवेत

कृष्णाजाजी विडश चैव शीतपाकी तथैव च

अङ्कुराद्यास तथा वर्ज्या इह शृङ्गाटकानि च

41

वर्जयेल लवणं सर्वं तथा जम्बू फलानि च

अवक्षुतावरुदितं तथा शराद्धेषु वर्जयेत

42

निवापे हव्यकव्ये वा गर्हितं च शवदर्शनम

पितरश चैव देवाश च नाभिनन्दन्ति तद धविः

43

चण्डाल शवपचौ वर्ज्यौ निवापे समुपस्थिते

काषायवासी कुष्ठी वा पतितॊ बरह्महापि वा

44

संकीर्ण यॊनिर विप्रश च संबन्धी पतितश च यः

वर्जनीया बुधैर एते निवापे समुपस्थिते

45

इत्य एवम उक्त्वा भगवान सववंशजम ऋषिं पुरा

पितामह सभां दिव्यां जगामात्रिस तपॊधनः

1

[y]

kena saṃkalpitaṃ śrāddhaṃ kasmin kāle kim ātmakam

bhṛgvaṅgirasake kāle muninā katareṇa vā

2

kāni śrāddheṣu varjyāni tathā mula phalāni ca

dhānyajātiś ca kā varjyā tan me brūhi pitāmaha

3

[bh]

yathā śrāddhaṃ saṃpravṛttaṃ yasmin kāle yad ātmakam

yena saṃkalpitaṃ caiva tan me śṛṇu janādhipa

4

svāyambhuvo 'triḥ kauravya paramarṣiḥ pratāpavān

tasya vaṃśe mahārāja dattātreya iti smṛta

5

dattātreyasya putro 'bhūn nimir nāma tapodhanaḥ

nimeś cāpy abhavat putraḥ śrīmān nāma śriyā vṛta

6

pūrṇe varṣasahasrānte sa kṛtvā duṣkaraṃ tapaḥ

kāladharmaparītātmānidhanaṃ samupāgata

7

nimis tu kṛtvā śaucāni vidhidṛṣṭena karmaṇā

saṃtāpam agamat tīvraṃ putraśokaparāyaṇa

8

atha kṛtvopahāryāṇi caturdaśyāṃ mahāmatiḥ

tam eva gaṇayañ śokaṃ virātre pratyabudhyata

9

tasyāsīt pratibuddhasya śokena pihitātmanaḥ

manaḥ saṃhṛtya viṣaye buddhir vistara gāminī

10

tataḥ saṃcintayām āsa śrāddhakalpaṃ samāhitaḥ

yāni tasyaiva bhojyāni mūlāhi ca phalāni ca

11

uktāni yāni cānyāni yāni ceṣṭāni tasya ha

tāni sarvāṇi manasā viniścitya tapodhana

12

amāvāsyāṃ mahāprājña viprān ānāyya pūjitān

dakṣiṇāvartikāḥ sarvā bṛsīḥ svayam athākarot

13

sapta viprāṃs tato bhojye yugapat samupānayat

ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhu

14

dakṣiṇāgrās tato darbhā viṣṭareṣu niveśitāḥ

pādayoś caiva viprāṇāṃ ye tv annam upabhuñjate

15

kṛtvā ca dakṣiṇāgrān vai darbhān suprayataḥ śuciḥ

pradadau śrīmate piṇḍaṃ nāmagotram udāharan

16

tat kṛtvā sa muniśreṣṭho dharmasaṃkaram ātmanaḥ

paścāt tāpena mahatā tapyamāno 'bhyacintayat

17

akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam

kathaṃ nu śāpena na māṃ daheyur brāhmaṇā iti

18

tataḥ saṃcintayām āsa vaṃśakartāram ātmanaḥ

dhyāta mātras tathā cātrir ājagāma tapodhana

19

athātris taṃ tathā dṛṣṭvā putraśokena karśitam

bhṛśam āśvāsayām āsa vāgbhir iṣṭābhir avyaya

20

nime saṃkalpitas te 'yaṃ pitṛyajñas tapodhanaḥ

mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam

21

so 'yaṃ svayambhuvihito dharmaḥ saṃkalpitas tvayā

ṛte svayambhuvaḥ ko 'nyaḥ śrāddheyaṃ vidhim āharet

22

khyāsyāmi ca te bhūyaḥ śrāddheyaṃ vidhim uttamam

svayambhuvihitaṃ putra tat puruṣva nibodha me

23

kṛtvāgnikaraṇaṃ pūrvaṃ mantrapūrvaṃ tapodhana

tato 'ryamṇe ca somāya varuṇāya ca nityaśa

24

viśve devāś ca ye nityaṃ pitṛbhiḥ saha gocarāḥ

tebhyaḥ saṃkalpitā bhāgāḥ svayam eva svayambhuvā

25

stotavyā ceha pṛthivī nivāpasyeha dhāriṇī

vaiṣṇavī kāśyapī ceti tathaivehākṣayeti ca

26

udakānayane caiva stotavyo varuṇo vibhuḥ

tato 'gniś caiva somaś ca āpyāyyāv iha te 'nagha

27

devās tu pitaro nāma nirmitā vai svayambhuvā

ū
mapāḥ sumahābhāgās teṣāṃ bhāgāḥ prakalpitāḥ

28

te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt

saptakaḥ pitṛvaṃśas tu pūrvadṛṣṭaḥ svayambhuvā

29

viśve cāgnimukhā devāḥ saṃkhyātāḥ pūrvam eva te

teṣāṃ nāmāni vakṣyāmi bhāgārhāṇāṃ mahātmanām

30

sahaḥ kṛtir vipāpmā ca puṇyakṛt pāvanas tathā

grāmniḥ kṣemaḥ samūhaś ca divyasānus tathaiva ca

31

vivasvān vīryavān hrīmān kīrtimān kṛta eva ca

vipūrvaḥ somapūrvaś ca sūryaśrīś ceti nāmata

32

somapaḥ sūryasāvitro dattātmā puṣkarīyakaḥ

uṣṇīnābho nabhedaś ca viśvāyur dīptir eva ca

33

camūharaḥ suveṣaś ca vyomāriḥ śaṃkaro bhava

ī
aḥ kartā kṛtir dakṣo bhuvano divyakarmakṛt

34

gaṇitaḥ pañca vīryaś ca ādityo raśmimāṃs tathā

sapta kṛt somavarcāś ca viśvakṛt kavir eva ca

35

anugoptā sugoptā ca naptā ceśvara eva ca

jitātmā munivīryaś ca dīptalomā bhayaṃkara

36

atikarmā pratītaś ca pradātā cāṃśumāṃs tathā

śailābhaḥ paramakrodhī dhīroṣṇī bhūpatis tathā

37

srajī vajrī varī caiva viśve devāḥ sanātanāḥ

kīrtitās te mahābhāgāḥ kālasya gatigocarāḥ

38

aśrāddheyāni dhānyāni kodravāḥ pulakās tathā

hiṅgu dravyeṣu śākeṣu palāṇḍuṃ laśunaṃ tathā

39

palāṇḍuḥ saubhañjanakas tathā gṛñjanakādayaḥ

kūṣmāṇḍa jātyalābuṃ ca kṛṣṇaṃ lavaṇam eva ca

40

grāmyaṃ vārāha māṃsaṃ ca yac caivāprokṣitaṃ bhavet

kṛṣṇjājī viḍaś caiva śītapākī tathaiva ca

aṅkurādyās tathā varjyā iha śṛṅgāṭakāni ca

41

varjayel lavaṇaṃ sarvaṃ tathā jambū phalāni ca

avakṣutāvaruditaṃ tathā śrāddheṣu varjayet

42

nivāpe havyakavye vā garhitaṃ ca śvadarśanam

pitaraś caiva devāś ca nābhinandanti tad dhavi

43

caṇḍāla śvapacau varjyau nivāpe samupasthite

kāṣāyavāsī kuṣṭhī vā patito brahmahāpi vā

44

saṃkīrṇa yonir vipraś ca saṃbandhī patitaś ca yaḥ

varjanīyā budhair ete nivāpe samupasthite

45

ity evam uktvā bhagavān svavaṃśajam ṛṣiṃ purā

pitāmaha sabhāṃ divyāṃ jagāmātris tapodhanaḥ
malleus maleficarum first| malleus maleficarum in
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 91