Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 98

Book 13. Chapter 98

The Mahabharata In Sanskrit


Book 13

Chapter 98

1

[य]

एवं तदा परयाचन्तं भास्करं मुनिसत्तमः

जमदग्निर महातेजाः किं कार्यं परत्यपद्यत

2

[भ]

तथा परयाचमानस्य मुनिर अग्निसमप्रभः

जमदग्निः शमं नैव जगाम कुरुनन्दन

3

ततः सूर्यॊ मधुरया वाचा तम इदम अब्रवीत

कृताञ्जलिर विप्र रूपी परणम्येदं विशां पते

4

चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः

कथं चलं वेत्स्यसि तवं सदा यान्तं दिवाकरम

5

[ज]

सथिरं वापि चलं वापि जाने तवां जञानचक्षुषा

अवश्यं विनयाधानं कार्यम अद्य मया तव

6

अपराह्णे निमेषार्धं तिष्ठसि तवं दिवाकर

तत्र वेत्स्यामि सूर्यत्वां न मे ऽतरास्ति विचारणा

7

[स]

असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर

अपकारिणं तु मां विद्धि भगवञ शरणागतम

8

[भ]

ततः परहस्य भगवाञ जमदग्निर उवाच तम

न भीः सूर्यत्वया कार्या परणिपात गतॊ हय असि

9

बराह्मणेष्व आर्जवं यच च सथैर्यं च धरणीतले

सौम्यतां चैव सॊमस्य गाम्भीर्यं वरुणस्य च

10

दीप्तिम अग्नेः परभां मेरॊः परतापं तपनस्य च

एतान्य अतिक्रमेद यॊ वै स हन्याच छरणागतम

11

भवेत स गुरु तल्पी च बरह्महा च तथा भवेत

सुरा पानं च कुर्यात स यॊ हन्याच छरणागतम

12

एतस्य तव अपनीतस्य समाधिं तात चिन्तय

यथासुखगमः पन्था भवेत तवद रश्मितापितः

13

[भ]

एतावद उक्त्वा स तदा तूष्णीम आसीद भृगूद्वहः

अथ सूर्यॊ ददौ तस्मै छत्रॊपानहम आशु वै

14

[स]

महर्षे शिरसस तराणं छत्रं मद रश्मिवारणम

परतिगृह्णीष्व पद्भ्यां च तराणार्थं चर्मपादुके

15

अद्य परभृति चैवैतल लॊके संप्रचरिष्यति

पुण्यदानेषु सर्वेषु परम अक्षय्यम एव च

16

[भ]

उपानच छत्रम एतद वै सूर्येणेह परवर्तितम

पुण्यम एतद अभिख्यातं तरिषु लॊकेषु भारत

17

तस्मात परयच्छ विप्रेभ्यश छत्रॊपानहम उत्तमम

धर्मस्ते सुमहान भावी न मे ऽतरास्ति विचारणा

18

छत्रं हि भरतश्रेष्ठ यः परदद्याद दविजातये

शुभ्रं शतशलाकं वै स परेत्य सुखम एधते

19

स शक्र लॊके वसति पूज्यमानॊ दविजातिभिः

अप्सरॊभिश च सततं देवैश च भरतर्षभ

20

दह्यमानाय विप्राय यः परयच्छत्य उपानहौ

सनातकाय महाबाहॊ संशिताय दविजातये

21

सॊ ऽपि लॊकान अवाप्नॊति दैवतैर अभिपूजितान

गॊलॊके स मुदा युक्तॊ वसति परेत्य भारत

22

एतत ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम

छत्रॊपानह दानस्य फलं भरतसत्तम

1

[y]

evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ

jamadagnir mahātejāḥ kiṃ kāryaṃ pratyapadyata

2

[bh]

tathā prayācamānasya munir agnisamaprabhaḥ

jamadagniḥ śamaṃ naiva jagāma kurunandana

3

tataḥ sūryo madhurayā vācā tam idam abravīt

kṛtāñjalir vipra rūpī praṇamyedaṃ viśāṃ pate

4

calaṃ nimittaṃ viprarṣe sadā sūryasya gacchataḥ

kathaṃ calaṃ vetsyasi tvaṃ sadā yāntaṃ divākaram

5

[j]

sthiraṃ vāpi calaṃ vāpi jāne tvāṃ jñānacakṣuṣā

avaśyaṃ vinayādhānaṃ kāryam adya mayā tava

6

aparāhṇe nimeṣārdhaṃ tiṣṭhasi tvaṃ divākara

tatra vetsyāmi sūryatvāṃ na me 'trāsti vicāraṇā

7

[s]

asaṃśayaṃ māṃ viprarṣe vetsyase dhanvināṃ vara

apakāriṇaṃ tu māṃ viddhi bhagavañ śaraṇāgatam

8

[bh]

tataḥ prahasya bhagavāñ jamadagnir uvāca tam

na bhīḥ sūryatvayā kāryā praṇipāta gato hy asi

9

brāhmaṇeṣv ārjavaṃ yac ca sthairyaṃ ca dharaṇītale

saumyatāṃ caiva somasya gāmbhīryaṃ varuṇasya ca

10

dīptim agneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca

etāny atikramed yo vai sa hanyāc charaṇāgatam

11

bhavet sa guru talpī ca brahmahā ca tathā bhavet

surā pānaṃ ca kuryāt sa yo hanyāc charaṇāgatam

12

etasya tv apanītasya samādhiṃ tāta cintaya

yathāsukhagamaḥ panthā bhavet tvad raśmitāpita

13

[bh]

etāvad uktvā sa tadā tūṣṇīm āsīd bhṛgūdvahaḥ

atha sūryo dadau tasmai chatropānaham āśu vai

14

[s]

maharṣe śirasas trāṇaṃ chatraṃ mad raśmivāraṇam

pratigṛhṇīṣva padbhyāṃ ca trāṇārthaṃ carmapāduke

15

adya prabhṛti caivaital loke saṃpracariṣyati

puṇyadāneṣu sarveṣu param akṣayyam eva ca

16

[bh]

upānac chatram etad vai sūryeṇeha pravartitam

puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata

17

tasmāt prayaccha viprebhyaś chatropānaham uttamam

dharmaste sumahān bhāvī na me 'trāsti vicāraṇā

18

chatraṃ hi bharataśreṣṭha yaḥ pradadyād dvijātaye

śubhraṃ śataśalākaṃ vai sa pretya sukham edhate

19

sa śakra loke vasati pūjyamāno dvijātibhiḥ

apsarobhiś ca satataṃ devaiś ca bharatarṣabha

20

dahyamānāya viprāya yaḥ prayacchaty upānahau

snātakāya mahābāho saṃśitāya dvijātaye

21

so 'pi lokān avāpnoti daivatair abhipūjitān

goloke sa mudā yukto vasati pretya bhārata

22

etat te bharataśreṣṭha mayā kārtsnyena kīrtitam

chatropānaha dānasya phalaṃ bharatasattama
accessory autoanything automarketsol com au part part part perfo| accessory autoanything automarketsol com au part part part perfo
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 98