Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 99

Book 13. Chapter 99

The Mahabharata In Sanskrit


Book 13

Chapter 99

1

[य]

आरामाणां तडागानां यत फलं कुरुनन्दन

तद अहं शरॊतुम इच्छामि तवत्तॊ ऽदय भरतर्षभ

2

[भ]

सुप्रदर्शा वनवती चित्रधातुविभूषिता

उपेता सर्वबीजैश च शरेष्ठा भूमिर इहॊच्यते

3

तस्याः कषेत्रविशेषं च तडागानां निवेशनम

औदकानि च सर्वाणि परवक्ष्याम्य अनुपूर्वशः

4

तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः

तरिषु लॊकेषु सर्वत्र पूजितॊ यस तडागवान

5

अथ वा मित्र सदनं मैत्रं मित्र विवर्धनम

कीर्तिसंजननं शरेष्ठं तडागानां निवेशनम

6

धर्मस्यार्थस्य कामस्य फलम आहुर मनीषिणः

तडागं सुकृतं देशे कषेत्रम एव महाश्रयम

7

चतुर्विधानां भूतानां तडागम उपलक्षयेत

तडागानि च सर्वाणि दिशन्ति शरियम उत्तमाम

8

देवा मनुष्या गन्धर्वाः पितरॊरग राक्षसाः

सथावराणि च भूतानि संश्रयन्ति जलाशयम

9

तस्मात तांस ते परवक्ष्यामि तडागे ये गुणाः समृताः

या च तत्र फलावाप्तिर ऋषिहिः समुदाहृता

10

वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति

अग्निहॊत्रफलं तस्य फलम आहुर मनीषिणः

11

शरत्काले तु सलिलं तडागे यस्य तिष्ठति

गॊसहस्रस्य स परेत्य लभते फलम उत्तमम

12

हेमन्त काले सलिलं तडागे यस्य तिष्ठति

स वै बहु सुवर्णस्य यज्ञस्य लभते फलम

13

यस्य वै शैशिरे काले तडागे सलिलं भवेत

अग्निष्टॊमस्य यज्ञस्य फलम आहुर मनीषिणः

14

तडागं सुकृतं यस्य वसन्ते तु महाश्रयम

अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते

15

निधाघ काले पानीयं तडागे यस्य तिष्ठति

वाजपेयसमं तस्य फलं वै मुनयॊ विदुः

16

स कुलं तारयेत सर्वं यस्य खाते जलाशये

गावः पिबन्ति पानीयं साधवश च नराः सदा

17

तडागे यस्य गावस तु पिबन्ति तृषिता जलम

मृगपक्षिमनुष्याश च सॊ ऽशवमेध फलं लभेत

18

यत पिबन्ति जलं तत्र सनायन्ते विश्रमन्ति च

तडागदस्य तत सर्वं परेत्यानन्त्याय कल्पते

19

दुर्लभं सलिलं तात विशेषेण परत्र वै

पानीयस्य परदानेन परीतिर भवति शाश्वती

20

तिलान्ददत पानीयं दीपान ददत जाग्रत

जञातिभिः सह मॊदध्वम एत परेतेषु दुर्लभम

21

सर्वदानैर गुरुतरं सर्वदानैर विशिष्यते

पानीयं नरशार्दूल तस्माद दातव्यम एव हि

22

एवम एत तडागेषु कीर्तितं फलम उत्तमम

अत ऊर्ध्वं परवक्ष्यामि वृक्षाणाम अपि रॊपणे

23

सथावराणां च भूतानां जातयॊ षट परकीर्तिताः

वृक्षगुल्म लतावल्ल्यस तवक सारास तृणजातयः

24

एता जात्यस तु वृक्षाणां तेषां रॊपे गुणास तव इमे

कीर्तिश च मानुषे लॊके परेत्य चैव फलं शुभम

25

लभते नाम लॊके च पितृभिश च महीयते

देवलॊकगतस्यापि नाम तस्य न नश्यति

26

अतीतानागते चॊभे पितृवंशं च भारत

तारयेद वृक्षरॊपीं च तस्माद वृक्षान पररॊपयेत

27

तस्य पुत्रा भवन्त्य एते पादपा नात्र संशयः

परलॊकगतः सवर्गं लॊकांश चाप्नॊति सॊ ऽवययान

28

पुष्पैः सुरगणान वृक्षाः फलैश चापि तथा पितॄन

छायया चातिथींस तात पूजयन्ति महीरुहाः

29

किंनरॊरगरक्षांसि देवगन्धर्वमानवाः

तथा ऋषिगणाश चैव संश्रयन्ति महीरुहान

30

पुष्पिताः फलवन्तश च तर्पयन्तीह मानवान

वृक्षदं पुत्रवद वृक्षास तारयन्ति परत्र च

31

तस्मात तडागे वृक्षा वै रॊप्याः शरेयॊ ऽरथिना सदा

पुत्रवत परिपाल्यश च पुत्रास ते धर्मतः समृताः

32

तडाग कृद वृक्षरॊपी इष्टयज्ञश च यॊ दविजः

एते सवर्गे महीयन्ते ये चान्ये सत्यवादिनः

33

तस्मात तडागं कुर्वीत आरामांश चैव रॊपयेत

यजेच च विविधैर यज्ञैः सत्यं च सततं वदेत

1

[y]

ārāmāṇāṃ taḍāgānāṃ yat phalaṃ kurunandana

tad ahaṃ śrotum icchāmi tvatto 'dya bharatarṣabha

2

[bh]

supradarśā vanavatī citradhātuvibhūṣitā

upetā sarvabījaiś ca śreṣṭhā bhūmir ihocyate

3

tasyāḥ kṣetraviśeṣaṃ ca taḍāgānāṃ niveśanam

audakāni ca sarvāṇi pravakṣyāmy anupūrvaśa

4

taḍāgānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ

triṣu lokeṣu sarvatra pūjito yas taḍāgavān

5

atha vā mitra sadanaṃ maitraṃ mitra vivardhanam

kīrtisaṃjananaṃ śreṣṭhaṃ taḍāgānāṃ niveśanam

6

dharmasyārthasya kāmasya phalam āhur manīṣiṇaḥ

taḍāgaṃ sukṛtaṃ deśe kṣetram eva mahāśrayam

7

caturvidhānāṃ bhūtānāṃ taḍāgam upalakṣayet

taḍāgāni ca sarvāṇi diśanti śriyam uttamām

8

devā manuṣyā gandharvāḥ pitaroraga rākṣasāḥ

sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam

9

tasmāt tāṃs te pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ

yā ca tatra phalāvāptir ṛṣihiḥ samudāhṛtā

10

varṣamātre taḍāge tu salilaṃ yasya tiṣṭhati

agnihotraphalaṃ tasya phalam āhur manīṣiṇa

11

aratkāle tu salilaṃ taḍāge yasya tiṣṭhati

gosahasrasya sa pretya labhate phalam uttamam

12

hemanta kāle salilaṃ taḍāge yasya tiṣṭhati

sa vai bahu suvarṇasya yajñasya labhate phalam

13

yasya vai śaiśire kāle taḍāge salilaṃ bhavet

agniṣṭomasya yajñasya phalam āhur manīṣiṇa

14

taḍāgaṃ sukṛtaṃ yasya vasante tu mahāśrayam

atirātrasya yajñasya phalaṃ sa samupāśnute

15

nidhāgha kāle pānīyaṃ taḍāge yasya tiṣṭhati

vājapeyasamaṃ tasya phalaṃ vai munayo vidu

16

sa kulaṃ tārayet sarvaṃ yasya khāte jalāśaye

gāvaḥ pibanti pānīyaṃ sādhavaś ca narāḥ sadā

17

taḍāge yasya gāvas tu pibanti tṛṣitā jalam

mṛgapakṣimanuṣyāś ca so 'śvamedha phalaṃ labhet

18

yat pibanti jalaṃ tatra snāyante viśramanti ca

taḍāgadasya tat sarvaṃ pretyānantyāya kalpate

19

durlabhaṃ salilaṃ tāta viśeṣeṇa paratra vai

pānīyasya pradānena prītir bhavati śāśvatī

20

tilāndadata pānīyaṃ dīpān dadata jāgrata

jñātibhiḥ saha modadhvam eta preteṣu durlabham

21

sarvadānair gurutaraṃ sarvadānair viśiṣyate

pānīyaṃ naraśārdūla tasmād dātavyam eva hi

22

evam eta taḍāgeṣu kīrtitaṃ phalam uttamam

ata ūrdhvaṃ pravakṣyāmi vṛkṣāṇām api ropaṇe

23

sthāvarāṇāṃ ca bhūtānāṃ jātayo ṣaṭ prakīrtitāḥ

vṛkṣagulma latāvallyas tvak sārās tṛṇajātaya

24

etā jātyas tu vṛkṣāṇāṃ teṣāṃ rope guṇās tv ime

kīrtiś ca mānuṣe loke pretya caiva phalaṃ śubham

25

labhate nāma loke ca pitṛbhiś ca mahīyate

devalokagatasyāpi nāma tasya na naśyati

26

atītānāgate cobhe pitṛvaṃśaṃ ca bhārata

tārayed vṛkṣaropīṃ ca tasmād vṛkṣān praropayet

27

tasya putrā bhavanty ete pādapā nātra saṃśayaḥ

paralokagataḥ svargaṃ lokāṃś cāpnoti so 'vyayān

28

puṣpaiḥ suragaṇān vṛkṣāḥ phalaiś cāpi tathā pitṝn

chāyayā cātithīṃs tāta pūjayanti mahīruhāḥ

29

kiṃnaroragarakṣāṃsi devagandharvamānavāḥ

tathā ṛṣigaṇāś caiva saṃśrayanti mahīruhān

30

puṣpitāḥ phalavantaś ca tarpayantīha mānavān

vṛkṣadaṃ putravad vṛkṣās tārayanti paratra ca

31

tasmāt taḍāge vṛkṣā vai ropyāḥ śreyo 'rthinā sadā

putravat paripālyaś ca putrās te dharmataḥ smṛtāḥ

32

taḍāga kṛd vṛkṣaropī iṣṭayajñaś ca yo dvijaḥ

ete svarge mahīyante ye cānye satyavādina

33

tasmāt taḍāgaṃ kurvīta ārāmāṃś caiva ropayet

yajec ca vividhair yajñaiḥ satyaṃ ca satataṃ vadet
de shan hill| total americans who practice buddhism
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 13. Chapter 99