Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 10

Book 14. Chapter 10

The Mahabharata In Sanskrit


Book 14

Chapter 10

1

[इ]

एवम एतद बरह्मबलं गरीयॊ; न बरह्मतः किं चिद अन्यद गरीयः

आविक्षितस्य तु बलं न मृष्ये; वज्रम अस्मै परहरिष्यामि घॊरम

2

धृतराष्ट्र परहितॊ गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व

बृहस्पतिं तवम उपशिक्षस्व राजन; वज्रं वा ते परहरिष्यामि घॊरम

3

[व]

ततॊ गत्वा घृतराष्ट्रॊ नरेन्द्रं; परॊवाचेदं वचनं वासवस्य

गन्धर्वं मां धृतराष्ट्रं निबॊध; तवाम आगतं वकु कामं नरेन्द्र

4

ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत पराह लॊकाधिपतिर महात्मा

बृहस्पतिं याजकं तवं वृणीष्व; वज्रं वा ते परहरिष्यामि घॊरम

वचश चेद एतन न करिष्यसे मे; पराहैतद एतावद अचिन्त्यकर्मा

5

[म]

तवं चैवैतद वेत्थ पुरंदरश च; विश्वे देवा वसवश चाश्विनौ च

मित्रद्रॊहे निष्कृतिर वै यथैव; नास्तीति लॊकेषु सदैव वादः

6

बृहस्पतिर याजयिता महेन्द्रं; देव शरेष्ठं वज्रभृतां वरिष्ठम

संवर्तॊ मां याजयिताद्य राजन; न ते वाक्यं तस्य वा रॊचयामि

7

[गन्धर्व]

घॊरॊ नादः शरूयते वासवस्य; नभस्तले गर्जतॊ राजसिंह

वयक्तं वज्रं मॊक्ष्यते ते महेन्द्रः; कषेमं राजंश चिन्त्यताम एष कालः

8

इत्य एवम उक्तॊ धृतराष्ट्रेण राजा; शरुत्वा नादं नदतॊ वासवस्य

तपॊनित्यं धर्मविदां वरिष्ठं; संवर्तं तं जञापयाम आस कार्यम

9

[म]

इमम अश्मानं पलवमानम आराद; अध्वा दूरं तेन न दृश्यते ऽदय

परपद्ये ऽहं शर्म विप्रेन्द्र तवत्तः; परयच्छ तस्माद अभयं विप्रमुख्य

10

अयम आयाति वै वज्री दिशॊ विद्यॊतयन दश

अमानुषेण घॊरेण सदस्यास तरासिता हि नः

11

[स]

भयं शक्राद वयेतु ते राजसिंह; परणॊत्स्ये ऽहं भयम एतत सुघॊरम

संस्तम्भिन्या विद्यया कषिप्रम एव; मा भैस तवम अस्माद भव चापि परतीतः

12

अहं संस्तम्भयिष्यामि मा भैस तवं शक्रतॊ नृप

सर्वेषाम एव देवानां कषपितान्य आयुधानि मे

13

दिशॊ वज्रं वरजतां वायुर एतु; वर्षं भूत्वा निपततु काननेषु

आपः पलवन्त्व अन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस तवम

14

अथॊ वह्निस तरातुवा सर्वतस ते; कामवर्षं वर्षतु वासवॊ वा

वज्रं तथा सथापयतां च वायुर; महाघॊरं पलवमानं जलौघैः

15

[म]

घॊरः शब्दः शरूयते वै महास्वनॊ; वज्रस्यैष सहितॊ मारुतेन

आत्मा हि मे परव्यथते मुहुर मुहुर; न मे सवास्थ्यं जायते चाद्य विप्र

16

[स]

वज्राद उग्राद वयेतु भयं तवाद्य; वातॊ भूत्वा हन्मि नरेन्द्र वज्रम

भयं तयक्त्वा वरम अन्यं वृणीष्व; कं ते कामं तपसा साधयामि

17

[म]

इन्द्रः साक्षात सहसाभ्येतु विप्र; हविर यज्ञे परतिगृह्णातु चैव

सवं सवं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सॊमं परतिगृह्णन्तु चैव

18

[स]

अयम इन्द्रॊ हरिभिर आयाति राजन; देवैः सर्वैः सहितः सॊमपीथी

मन्त्राहूतॊ यज्ञम इमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्त कायम

19

[व]

ततॊ देवैः सहितॊ देवराजॊ; रथे युक्त्वा तान हरीन वाजिमुख्यान

आयाद यज्ञम अधि राज्ञः पिपासुर; आविक्षितस्याप्रमेयस्य सॊमम

20

तम आयान्तं सहितं देवसंघैः; परत्युद्ययौ स पुरॊधा मरुत्तः

चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत परीयमाणः

21

[स]

सवागतं ते पुरुहूतेह विद्वन; यज्ञॊ ऽदयायं संनिहिते तवयीन्द्र

शॊशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सॊमं सुतम उद्यतं मया

22

[म]

शिवेन मां पश्य नमश च ते ऽसतु; पराप्तॊ यज्ञः सफलं जीवितं मे

अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेर अवरॊ जन्मना यः

23

[इ]

जानामि ते गुरुम एनं तपॊधनं; बृहस्पतेर अनुजं तिग्मतेजसम

यस्याह्वानाद आगतॊ ऽहं नरेन्द्र; परीतिर मे ऽदय तवयि मनुः परनष्टः

24

[स]

यदि परीतस तवम असि वै देवराज; तस्मात सवयं शाधि यज्ञे विधानम

सवयं सर्वान कुरु मार्गान सुरेन्द्र; जानात्व अयं सर्वलॊकश च देव

25

[व]

एवम उक्तस तव आङ्गिरसेन शक्रः; समादिदेश सवयम एव देवान

सभाः करियन्ताम आवसथाश च मुख्याः; सहस्रशश चित्रभौमाः समृद्धाः

26

कॢप्त सथूणाः कुरुतारॊहणानि; गन्धर्वाणाम अप्सरसां च शीघ्रम

येषु नृत्येरन्न अप्सरसः सहस्रशः; सवर्गॊद्देशः करियतां यज्ञवाटः

27

इत्य उक्तास ते चक्रुर आशु परतीता; दिवौकसः शक्र वाक्यान नरेन्द्र

ततॊ वाक्यं पराह राजानम इन्द्रः; परीतॊ राजन पूजयानॊ मरुत्तम

28

एष तवयाहम इह राजन समेत्य; ये चाप्य अन्ये तव पूर्वे नरेन्द्राः

सर्वाश चान्या देवताः परीयमाणा; हविस तुभ्यं परतिगृह्णन्तु राजन

29

आग्नेयं वै लॊहितम आलभन्तां; वैश्वदेवं बहुरूपं विराजन

नीलं चॊक्षाणं मेध्यम अभ्यालभन्तां; चलच छिश्नं मत परदिष्टं दविजेन्द्राः

30

ततॊ यज्ञॊ ववृधे तस्य राज्ञॊ; यत्र देवाः सवयम अन्नानि जह्रुः

यस्मिञ शक्रॊ बराह्मणैः पूज्यमानः; सदस्यॊ ऽभूद धरिमान देवराजः

31

ततः संवर्तश चित्यगतॊ महात्मा; यथा वह्निः परज्वलितॊ दवितीयः

हवींष्य उच्चैर आह्वयन देवसंघाञ; जुहावाग्नौ मन्त्रवत सुप्रतीतः

32

ततः पीत्वा बलभित सॊमम अग्र्यं; ये चाप्य अन्ये सॊमपा वै दिवौकसः

सर्वे ऽनुज्ञाताः परययुः पार्थिवेन; यथाजॊषं तर्पिताः परीतिमन्तः

33

ततॊ राजा जातरूपस्य राशीन; पदे पदे कारयाम आस हृष्टः

दविजातिभ्यॊ विसृजन भूरि वित्तं; रराज वित्तेश इवारि हन्ता

34

ततॊ वित्तं विविधं संनिधाय; यथॊत्साहं कारयित्वा च कॊशम

अनुज्ञातॊ गुरुणा संनिवृत्य; शशास गाम अखिलां सागरान्ताम

35

एवंगुणः संबभूवेह राजा; यस्य करतौ तत सुवर्णं परभूतम

तत तवं समादाय नरेन्द्र वित्तं; यजस्व देवांस तर्पयानॊ विधानैः

36

[व]

ततॊ राजा पाण्डवॊ हृष्टरूपः; शरुत्वा वाक्यं सत्यवत्याः सुतस्य

मनश चक्रे तेन वित्तेन यष्टुं; ततॊ ऽमात्यैर मन्त्रयाम आस भूयः

1

[i]

evam etad brahmabalaṃ garīyo; na brahmataḥ kiṃ cid anyad garīyaḥ

āvikṣitasya tu balaṃ na mṛṣye; vajram asmai prahariṣyāmi ghoram

2

dhṛtarāṣṭra prahito gaccha maruttaṃ; saṃvartena sahitaṃ taṃ vadasva

bṛhaspatiṃ tvam upaśikṣasva rājan; vajraṃ vā te prahariṣyāmi ghoram

3

[v]

tato gatvā ghṛtarāṣṭro narendraṃ; provācedaṃ vacanaṃ vāsavasya

gandharvaṃ māṃ dhṛtarāṣṭraṃ nibodha; tvām āgataṃ vaku kāmaṃ narendra

4

aindraṃ vākyaṃ śṛu me rājasiṃha; yat prāha lokādhipatir mahātmā

bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīva; vajraṃ vā te prahariṣyāmi ghoram

vacaś ced etan na kariṣyase me; prāhaitad etāvad acintyakarmā

5

[m]

tvaṃ caivaitad vettha puraṃdaraś ca; viśve devā vasavaś cāśvinau ca

mitradrohe niṣkṛtir vai yathaiva; nāstīti lokeṣu sadaiva vāda

6

bṛhaspatir yājayitā mahendraṃ; deva śreṣṭhaṃ vajrabhṛtāṃ variṣṭham

saṃvarto māṃ yājayitādya rājan; na te vākyaṃ tasya vā rocayāmi

7

[gandharva]

ghoro nādaḥ śrūyate vāsavasya; nabhastale garjato rājasiṃha

vyaktaṃ vajraṃ mokṣyate te mahendraḥ; kṣemaṃ rājaṃś cintyatām eṣa kāla

8

ity evam ukto dhṛtarāṣṭreṇa rājā; śrutvā nādaṃ nadato vāsavasya

taponityaṃ dharmavidāṃ variṣṭhaṃ; saṃvartaṃ taṃ jñāpayām āsa kāryam

9

[m]

imam aśmānaṃ plavamānam ārād; adhvā dūraṃ tena na dṛśyate 'dya

prapadye 'haṃ śarma viprendra tvattaḥ; prayaccha tasmād abhayaṃ vipramukhya

10

ayam āyāti vai vajrī diśo vidyotayan daśa

amānuṣeṇa ghoreṇa sadasyās trāsitā hi na

11

[s]

bhayaṃ śakrād vyetu te rājasiṃha; praṇotsye 'haṃ bhayam etat sughoram

saṃstambhinyā vidyayā kṣipram eva; mā bhais tvam asmād bhava cāpi pratīta

12

ahaṃ saṃstambhayiṣyāmi mā bhais tvaṃ śakrato nṛpa

sarveṣām eva devānāṃ kṣapitāny āyudhāni me

13

diśo vajraṃ vrajatāṃ vāyur etu; varṣaṃ bhūtvā nipatatu kānaneṣu

āpaḥ plavantv antarikṣe vṛthā ca; saudāminī dṛśyatāṃ mā bibhas tvam

14

atho vahnis trātuvā sarvatas te; kāmavarṣaṃ varṣatu vāsavo vā

vajraṃ tathā sthāpayatāṃ ca vāyur; mahāghoraṃ plavamānaṃ jalaughai

15

[m]

ghoraḥ śabdaḥ śrūyate vai mahāsvano; vajrasyaiṣa sahito mārutena

ātmā hi me pravyathate muhur muhur; na me svāsthyaṃ jāyate cādya vipra

16

[s]

vajrād ugrād vyetu bhayaṃ tavādya; vāto bhūtvā hanmi narendra vajram

bhayaṃ tyaktvā varam anyaṃ vṛṇīva; kaṃ te kāmaṃ tapasā sādhayāmi

17

[m]

indraḥ sākṣāt sahasābhyetu vipra; havir yajñe pratigṛhṇātu caiva

svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ; sutaṃ somaṃ pratigṛhṇantu caiva

18

[s]

ayam indro haribhir āyāti rājan; devaiḥ sarvaiḥ sahitaḥ somapīthī

mantrāhūto yajñam imaṃ mayādya; paśyasvainaṃ mantravisrasta kāyam

19

[v]

tato devaiḥ sahito devarājo; rathe yuktvā tān harīn vājimukhyān

āyād yajñam adhi rājñaḥ pipāsur; āvikṣitasyāprameyasya somam

20

tam āyāntaṃ sahitaṃ devasaṃghaiḥ; pratyudyayau sa purodhā maruttaḥ

cakre pūjāṃ devarājāya cāgryāṃ; yathāśāstraṃ vidhivat prīyamāṇa

21

[s]

svāgataṃ te puruhūteha vidvan; yajño 'dyāyaṃ saṃnihite tvayīndra

śośubhyate balavṛtraghna bhūyaḥ; pibasva somaṃ sutam udyataṃ mayā

22

[m]

śivena māṃ paśya namaś ca te 'stu; prāpto yajñaḥ saphalaṃ jīvitaṃ me

ayaṃ yajñaṃ kurute me surendra; bṛhaspater avaro janmanā ya

23

[i]

jānāmi te gurum enaṃ tapodhanaṃ; bṛhaspater anujaṃ tigmatejasam

yasyāhvānād āgato 'haṃ narendra; prītir me 'dya tvayi manuḥ pranaṣṭa

24

[s]

yadi prītas tvam asi vai devarāja; tasmāt svayaṃ śādhi yajñe vidhānam

svayaṃ sarvān kuru mārgān surendra; jānātv ayaṃ sarvalokaś ca deva

25

[v]

evam uktas tv āṅgirasena śakraḥ; samādideśa svayam eva devān

sabhāḥ kriyantām āvasathāś ca mukhyāḥ; sahasraśaś citrabhaumāḥ samṛddhāḥ

26

kḷpta sthūṇāḥ kurutārohaṇāni; gandharvāṇām apsarasāṃ ca śīghram

yeṣu nṛtyerann apsarasaḥ sahasraśaḥ; svargoddeśaḥ kriyatāṃ yajñavāṭa

27

ity uktās te cakrur āśu pratītā; divaukasaḥ śakra vākyān narendra

tato vākyaṃ prāha rājānam indraḥ; prīto rājan pūjayāno maruttam

28

eṣa tvayāham iha rājan sametya; ye cāpy anye tava pūrve narendrāḥ

sarvāś cānyā devatāḥ prīyamāṇā; havis tubhyaṃ pratigṛhṇantu rājan

29

gneyaṃ vai lohitam ālabhantāṃ; vaiśvadevaṃ bahurūpaṃ virājan

nīlaṃ cokṣāṇaṃ medhyam abhyālabhantāṃ; calac chiśnaṃ mat pradiṣṭaṃ dvijendrāḥ

30

tato yajño vavṛdhe tasya rājño; yatra devāḥ svayam annāni jahruḥ

yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ; sadasyo 'bhūd dharimān devarāja

31

tataḥ saṃvartaś cityagato mahātmā; yathā vahniḥ prajvalito dvitīyaḥ

havīṃṣy uccair āhvayan devasaṃghāñ; juhāvāgnau mantravat supratīta

32

tataḥ pītvā balabhit somam agryaṃ; ye cāpy anye somapā vai divaukasaḥ

sarve 'nujñātāḥ prayayuḥ pārthivena; yathājoṣaṃ tarpitāḥ prītimanta

33

tato rājā jātarūpasya rāśīn; pade pade kārayām āsa hṛṣṭaḥ

dvijātibhyo visṛjan bhūri vittaṃ; rarāja vitteśa ivāri hantā

34

tato vittaṃ vividhaṃ saṃnidhāya; yathotsāhaṃ kārayitvā ca kośam

anujñāto guruṇā saṃnivṛtya; śaśāsa gām akhilāṃ sāgarāntām

35

evaṃguṇaḥ saṃbabhūveha rājā; yasya kratau tat suvarṇaṃ prabhūtam

tat tvaṃ samādāya narendra vittaṃ; yajasva devāṃs tarpayāno vidhānai

36

[v]

tato rājā pāṇḍavo hṛṣṭarūpaḥ; śrutvā vākyaṃ satyavatyāḥ sutasya

manaś cakre tena vittena yaṣṭuṃ; tato 'mātyair mantrayām āsa bhūyaḥ
grow rich stay rich comment| grow rich stay rich conference
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 10