Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 17

Book 14. Chapter 17

The Mahabharata In Sanskrit


Book 14

Chapter 17

1

[वा]

ततस तस्यॊपसंगृह्य पादौ परश्नान सुदुर्वचान

पप्रच्छ तांश च सर्वान स पराह धर्मभृतां वरः

2

[काष्यप]

कथं शरीरं चयवते कथं चैवॊपपद्यते

कथं कष्टाच च संसारात संसरन परिमुच्यते

3

आत्मानं वा कथं युक्त्वा तच छरीरं विमुञ्चति

शरीरतश च निर्मुक्तः कथम अन्यत परपद्यते

4

कथं शुभाशुभे चायं कर्मणी सवकृते नरः

उपभुङ्क्ते कव वा कर्म विदेहस्यॊपतिष्ठति

5

[बर]

एवं संचॊदितः सिद्धः परश्नांस तान परत्यभाषत

आनुपूर्व्येण वार्ष्णेय यथा तन मे वचः शृणु

6

[सिद्ध]

आयुः कीर्तिकराणीह यानि कर्माणि सेवते

शरीरग्रहणे ऽनयस्मिंस तेषु कषीणेषु सर्वशः

7

आयुः कषयपरीतात्मा विपरीतानि सेवते

बुद्धिर वयावर्तते चास्य विनाशे परत्युपस्थिते

8

सत्त्वं बलं च कालं चाप्य अविदित्वात्मनस तथा

अतिवेलम उपाश्नाति तैर विरुद्धान्य अनात्मवान

9

यदायम अतिकष्टानि सर्वाण्य उपनिषेवते

अत्यर्थम अपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन

10

दुष्टान्नं विषमान्नं च सॊ ऽनयॊन्येन विरॊधि च

गुरु वापि समं भुङ्क्ते नातिजीर्णे ऽपि वा पुनः

11

वयायामम अतिमात्रं वा वयवायं चॊपसेवते

सततं कर्म लॊभाद वा पराप्तं वेगविधारणम

12

रसातियुक्तम अन्नं वा दिवा सवप्नं निषेवते

अपक्वानागते काले सवयं दॊषान परकॊपयन

13

सवदॊषकॊपनाद रॊगं लभते मरणान्तिकम

अथ चॊद्बन्धनादीनि परीतानि वयवस्यति

14

तस्य तैः कारणैर जन्तॊः शरीराच चयवते यथा

जीवितं परॊच्यमानं तद यथावद उपधारय

15

ऊष्मा परकुपितः काये तीव्रवायुसमीरितः

शरीरम अनुपर्येति सर्वान पराणान रुणद्धि वै

16

अत्यर्थं बलवान ऊष्मा शरीरे परिकॊपितः

भिनत्ति जीव सथानानि तानि मर्माणि विद्धि च

17

ततः स वेदनः सद्यॊ जीवः परच्यवते कषरन

शरीरं तयजते जन्तुश छिद्यमानेषु मर्मसु

वेदनाभिः परीतात्मा तद विद्धि दविजसत्तम

18

जातीमरणसंविग्नाः सततं सर्वजन्तवः

दृश्यन्ते संत्यजन्तश च शरीराणि दविजर्षभ

19

गर्भसंक्रमणे चापि मर्मणाम अतिसर्पणे

तादृशीम एव लभते वेदनां मानवः पुनः

20

भिन्नसंधिर अथ कलेदम अद्भिः स लभते नरः

यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति

शैत्यात परकुपितः काये तीव्रवायुसमीरितः

21

यः स पञ्चसु भूतेषु पराणापाने वयवस्थितः

स गच्छत्य ऊर्ध्वगॊ वायुः कृच्छ्रान मुक्त्वा शरीरिणम

22

शरीरं च जहात्य एव निरुच्छ्वासश च दृश्यते

निरूष्मा स निरुच्छ्वासॊ निःश्रीकॊ गतचेतनः

23

बरह्मणा संपरित्यक्तॊ मृत इत्य उच्यते नरः

सरॊतॊभिर यैर विजानाति इन्द्रियार्थाञ शरीरभृत

तैर एव न विजानाति पराणम आहारसंभवम

24

तत्रैव कुरुते काये यः स जीवः सनातनः

तेषां यद यद भवेद युक्तं संनिपाते कव चित कव चित

तत तन मर्म विजानीहि शास्त्रदृष्टं हि तत तथा

25

तेषु मर्मसु भिन्नेषु ततः स समुदीरयन

आविश्य हृदयं जन्तॊः सत्त्वं चाशु रुणद्धि वै

ततः स चेतनॊ जन्तुर नाभिजानाति किं चन

26

तमसा संवृतज्ञानः संवृतेष्व अथ मर्मसु

स जीवॊ निरधिष्ठानश चाव्यते मातरिश्वना

27

ततः स तं महॊच्छ्वासं भृशम उच्छ्वस्य दारुणम

निष्क्रामन कम्पयत्य आशु तच छरीरम अचेतनम

28

स जीवः परच्युतः कायात कर्मभिः सवैः समावृतः

अङ्कितः सवैः शुभैः पुण्यैः पापैर वाप्य उपपद्यते

29

बराह्मणा जञानसंपन्ना यथावच छरुत निश्चयाः

इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः

30

यथान्ध कारे खद्यॊतं लीयमानं ततस ततः

चक्षुष्मन्तः परपश्यन्ति तथा तं जञानचक्षुषः

31

पश्यन्त्य एवंविधाः सिद्धा जीवं दिव्येन चक्षुषा

चयवन्तं जायमानं च यॊनिं चानुप्रवेशितम

32

तस्य सथानानि दृष्टानि तरिविधानीह शास्त्रतः

कर्मभूमिर इयं भूमिर यत्र तिष्ठन्ति जन्तवः

33

ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः

इहैवॊच्चावचान भॊगान पराप्नुवन्ति सवकर्मभिः

34

इहैवाशुभ कर्मा तु कर्मभिर निरयं गतः

अवाक्स निरये पापॊ मानवः पच्यते भृशम

तस्मात सुदुर्लभॊ मॊक्ष आत्मा रक्ष्यॊ भृशं ततः

35

ऊर्ध्वं तु जन्तवॊ गत्वा येषु सथानेष्व अवस्थिताः

कीर्त्यमानानि तानीह तत्त्वतः संनिबॊध मे

तच छरुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात

36

तारा रूपाणि सर्वाणि यच चैतच चन्द्रमण्डलम

यच च विभ्राजते लॊके सवभासा सूर्यमण्डलम

सथानान्य एतानि जानीहि नराणां पुण्यकर्मणाम

37

कर्म कषयाच च ते सर्वे चयवन्ते वै पुनः पुनः

तत्रापि च विशेषॊ ऽसति दिवि नीचॊच्चमध्यमः

38

न तत्राप्य अस्ति संतॊषॊ दृष्ट्वा दीप्ततरां शरियम

इत्य एता गतयः सर्वाः पृथक्त्वे समुदीरिताः

39

उपपत्तिं तु गर्भस्य वक्ष्याम्य अहम अतः परम

यथावत तां निगदतः शृणुष्वावहितॊ दविज

1

[vā]

tatas tasyopasaṃgṛhya pādau praśnān sudurvacān

papraccha tāṃś ca sarvān sa prāha dharmabhṛtāṃ vara

2

[kāṣyapa]

kathaṃ śarīraṃ cyavate kathaṃ caivopapadyate

kathaṃ kaṣṭāc ca saṃsārāt saṃsaran parimucyate

3

tmānaṃ vā kathaṃ yuktvā tac charīraṃ vimuñcati

śarīrataś ca nirmuktaḥ katham anyat prapadyate

4

kathaṃ śubhāśubhe cāyaṃ karmaṇī svakṛte naraḥ

upabhuṅkte kva vā karma videhasyopatiṣṭhati

5

[br]

evaṃ saṃcoditaḥ siddhaḥ praśnāṃs tān pratyabhāṣata

ānupūrvyeṇa vārṣṇeya yathā tan me vacaḥ śṛu

6

[siddha]

āyuḥ kīrtikarāṇīha yāni karmāṇi sevate

śarīragrahaṇe 'nyasmiṃs teṣu kṣīṇeṣu sarvaśa

7

yuḥ kṣayaparītātmā viparītāni sevate

buddhir vyāvartate cāsya vināśe pratyupasthite

8

sattvaṃ balaṃ ca kālaṃ cāpy aviditvātmanas tathā

ativelam upāśnāti tair viruddhāny anātmavān

9

yadāyam atikaṣṭāni sarvāṇy upaniṣevate

atyartham api vā bhuṅkte na vā bhuṅkte kadā cana

10

duṣṭānnaṃ viṣamānnaṃ ca so 'nyonyena virodhi ca

guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā puna

11

vyāyāmam atimātraṃ vā vyavāyaṃ copasevate

satataṃ karma lobhād vā prāptaṃ vegavidhāraṇam

12

rasātiyuktam annaṃ vā divā svapnaṃ niṣevate

apakvānāgate kāle svayaṃ doṣān prakopayan

13

svadoṣakopanād rogaṃ labhate maraṇāntikam

atha codbandhanādīni parītāni vyavasyati

14

tasya taiḥ kāraṇair jantoḥ śarīrāc cyavate yathā

jīvitaṃ procyamānaṃ tad yathāvad upadhāraya

15

ū
mā prakupitaḥ kāye tīvravāyusamīritaḥ

śarīram anuparyeti sarvān prāṇān ruṇaddhi vai

16

atyarthaṃ balavān ūṣmā śarīre parikopitaḥ

bhinatti jīva sthānāni tāni marmāṇi viddhi ca

17

tataḥ sa vedanaḥ sadyo jīvaḥ pracyavate kṣaran

śarīraṃ tyajate jantuś chidyamāneṣu marmasu

vedanābhiḥ parītātmā tad viddhi dvijasattama

18

jātīmaraṇasaṃvignāḥ satataṃ sarvajantavaḥ

dṛśyante saṃtyajantaś ca śarīrāṇi dvijarṣabha

19

garbhasaṃkramaṇe cāpi marmaṇām atisarpaṇe

tādṛśīm eva labhate vedanāṃ mānavaḥ puna

20

bhinnasaṃdhir atha kledam adbhiḥ sa labhate naraḥ

yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati

śaityāt prakupitaḥ kāye tīvravāyusamīrita

21

yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ

sa gacchaty ūrdhvago vāyuḥ kṛcchrān muktvā śarīriṇam

22

arīraṃ ca jahāty eva nirucchvāsaś ca dṛśyate

nirūṣmā sa nirucchvāso niḥśrīko gatacetana

23

brahmaṇā saṃparityakto mṛta ity ucyate naraḥ

srotobhir yair vijānāti indriyārthāñ śarīrabhṛt

tair eva na vijānāti prāṇam āhārasaṃbhavam

24

tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ

teṣāṃ yad yad bhaved yuktaṃ saṃnipāte kva cit kva cit

tat tan marma vijānīhi śāstradṛṣṭaṃ hi tat tathā

25

teṣu marmasu bhinneṣu tataḥ sa samudīrayan

āviśya hṛdayaṃ jantoḥ sattvaṃ cāśu ruṇaddhi vai

tataḥ sa cetano jantur nābhijānāti kiṃ cana

26

tamasā saṃvṛtajñānaḥ saṃvṛteṣv atha marmasu

sa jīvo niradhiṣṭhānaś cāvyate mātariśvanā

27

tataḥ sa taṃ mahocchvāsaṃ bhṛśam ucchvasya dāruṇam

niṣkrāman kampayaty āśu tac charīram acetanam

28

sa jīvaḥ pracyutaḥ kāyāt karmabhiḥ svaiḥ samāvṛtaḥ

aṅkitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpair vāpy upapadyate

29

brāhmaṇā jñānasaṃpannā yathāvac chruta niścayāḥ

itaraṃ kṛtapuṇyaṃ vā taṃ vijānanti lakṣaṇai

30

yathāndha kāre khadyotaṃ līyamānaṃ tatas tataḥ

cakṣuṣmantaḥ prapaśyanti tathā taṃ jñānacakṣuṣa

31

paśyanty evaṃvidhāḥ siddhā jīvaṃ divyena cakṣuṣā

cyavantaṃ jāyamānaṃ ca yoniṃ cānupraveśitam

32

tasya sthānāni dṛṣṭni trividhānīha śāstrataḥ

karmabhūmir iyaṃ bhūmir yatra tiṣṭhanti jantava

33

tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ

ihaivoccāvacān bhogān prāpnuvanti svakarmabhi

34

ihaivāśubha karmā tu karmabhir nirayaṃ gataḥ

avāksa niraye pāpo mānavaḥ pacyate bhṛśam

tasmāt sudurlabho mokṣa ātmā rakṣyo bhṛśaṃ tata

35

rdhvaṃ tu jantavo gatvā yeṣu sthāneṣv avasthitāḥ

kīrtyamānāni tānīha tattvataḥ saṃnibodha me

tac chrutvā naiṣṭhikīṃ buddhiṃ budhyethāḥ karma niścayāt

36

tārā rūpāṇi sarvāṇi yac caitac candramaṇḍalam

yac ca vibhrājate loke svabhāsā sūryamaṇḍalam

sthānāny etāni jānīhi narāṇāṃ puṇyakarmaṇām

37

karma kṣayāc ca te sarve cyavante vai punaḥ punaḥ

tatrāpi ca viśeṣo 'sti divi nīcoccamadhyama

38

na tatrāpy asti saṃtoṣo dṛṣṭvā dīptatarāṃ śriyam

ity etā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ

39

upapattiṃ tu garbhasya vakṣyāmy aham ataḥ param

yathāvat tāṃ nigadataḥ śṛuṣvāvahito dvija
plotinus enneads 1 6| plotinus enneads 1 6
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 17