Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 19

Book 14. Chapter 19

The Mahabharata In Sanskrit


Book 14

Chapter 19

1

[बर]

यः सयाद एकायने लीनस तूष्णीं किं चिद अचिन्तयन

पूर्वं पूर्वं परित्यज्य स निरारम्भकॊ भवेत

2

सर्वमित्रः सर्वसहः समरक्तॊ जितेन्द्रियः

वयपेतभयमन्युश च कामहा मुच्यते नरः

3

आत्मवत सर्वभूतेषु यश चरेन नियतः शुचिः

अमानी निरभीमानः सर्वतॊ मुक्त एव सः

4

जीवितं मरणं चॊभे सुखदुःखे तथैव च

लाभालाभे परिय दवेष्ये यः समः स च मुच्यते

5

न कस्य चित सपृहयते नावजानाति किं चन

निर्द्वंद्वॊ वीतरागात्मा सर्वतॊ मुक्त एव सः

6

अनमित्रॊ ऽथ निर्बन्धुर अनपत्यश च यः कव चित

तयक्तधर्मार्थकामश च निराकाङ्क्षी स मुच्यते

7

नैव धर्मी न चाधर्मी पूर्वॊपचितहा च यः

धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते

8

अकर्मा चाविकाङ्क्षश च पश्यञ जगद अशाश्वतम

अस्वस्थम अवशं नित्यं जन्म संसारमॊहितम

9

वैराग्य बुद्धिः सततं तापदॊषव्यपेक्षकः

आत्मबन्धविनिर्मॊक्षं स करॊत्य अचिराद इव

10

अगन्ध रसम अस्पर्शम अशब्दम अपरिग्रहम

अरूपम अनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते

11

पञ्च भूतगुणैर हीनम अमूर्ति मदलेपकम

अगुणं गुणभॊक्तारं यः पश्यति स मुच्यते

12

विहाय सर्वसंकल्पान बुद्ध्या शारीर मानसान

शनैर निर्वाणम आप्नॊति निरिन्धन इवानलः

13

विमुक्तः सर्वसंस्कारैस ततॊ बरह्म सनातनम

परम आप्नॊति संशान्तम अचलं दिव्यम अक्षरम

14

अतः परं परवक्ष्यामि यॊगशास्त्रम अनुत्तमम

यज जञात्वा सिद्धम आत्मानं लॊके पश्यन्ति यॊगिनः

15

तस्यॊपदेशं पश्यामि यथावत तन निबॊध मे

यैर दवारैश चारयन नित्यं पश्यत्य आत्मानम आत्मनि

16

इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत

तीव्रं तप्त्वा तपः पूर्वं ततॊ यॊक्तुम उपक्रमेत

17

तपस्वी तयक्तसंकल्पॊ दम्भाहंकारवर्जितः

मनीषी मनसा विप्रः पश्यत्य आत्मानम आत्मनि

18

स चेच छक्नॊत्य अयं साधुर यॊक्तुम आत्मानम आत्मनि

तत एकान्तशीलः स पश्यत्य आत्मानम आत्मनि

19

संयतः सततं युक्त आत्मवान विजितेन्द्रियः

तथायम आत्मनात्मानं साधु युक्तः परपश्यति

20

यथा हि पुरुषः सवप्ने दृष्ट्वा पश्यत्य असाव इति

तथारूपम इवात्मानं साधु युक्तः परपश्यति

21

इषीकां वा यथा मुञ्जात कश चिन निर्हृत्य दर्शयेत

यॊगी निष्कृष्टम आत्मानं यथा संपश्यते तनौ

22

मुञ्जं शरीरं तस्याहुर इषीकाम आत्मनि शरिताम

एतन निदर्शनं परॊक्तं यॊगविद्भिर अनुत्तमम

23

यदा हि युक्तम आत्मानं सम्यक पश्यति देहभृत

तदास्य नेशते कश चित तरैलॊक्यस्यापि यः परभुः

24

अन्यॊन्याश चैव तनवॊ यथेष्टं परतिपद्यते

विनिवृत्य जरामृत्यू न हृष्यति न शॊचति

25

देवानाम अपि देवत्वं युक्तः कारयते वशी

बरह्म चाव्ययम आप्नॊति हित्वा देहम अशाश्वतम

26

विनश्यत्ष्व अपि लॊकेषु न भयं तस्य जायते

कलिश्यमानेषु भूतेषु न स कलिश्यति केन चित

27

दुःखशॊकमयैर घॊरैः सङ्गस्नेह समुद्भवैः

न विचाल्येत युक्तात्मा निस्पृहः शान्तमानसः

28

नैनं शस्त्राणि विध्यन्ते न मृत्युश चास्य विद्यते

नातः सुखतरं किं चिल लॊके कव चन विद्यते

29

सम्यग युक्त्वा यदात्मानम आत्मय एव परपश्यति

तदैव न सपृहयते साक्षाद अपि शतक्रतॊः

30

निर्वेदस तु न गन्तव्यॊ युञ्जानेन कथं चन

यॊगम एकान्तशीलस तु यथा युञ्जीत तच छृणु

31

दृष्टपूर्वा दिशं चिन्त्य यस्मिन संनिवसेत पुरे

पुरस्याभ्यन्तरे तस्य मनश चायं न बाह्यतः

32

पुरस्याभ्यन्तरे तिष्ठन यस्मिन्न आवसथे वसेत

तस्मिन्न आवसथे धार्यं स बाह्याभ्यन्तरं मनः

33

परचिन्त्यावसथं कृत्स्नं यस्मिन काये ऽवतिष्ठते

तस्मिन काये मनश चार्यं न कथं चन बाह्यतः

34

संनियम्येन्द्रियग्रामं निर्घॊषे निर्जने वने

कायम अभ्यन्तरं कृत्स्नम एकाग्रः परिचिन्तयेत

35

दन्तांस तालु च जिह्वां च गलं गरीवां तथैव च

हृदयं चिन्तयेच चापि तथा हृदयबन्धनम

36

इत्य उक्तः स मया शिष्यॊ मेधावी मधुसूदन

पप्रच्छ पुनर एवेमं मॊक्षधर्मं सुदुर्वचम

37

भुक्तं भुक्तं कथम इदम अन्नं कॊष्ठे विपच्यते

कथं रसत्वं वरजति शॊणितं जायते कथम

तथा मांसं च मेदश च सनाय्व अस्थीनि च पॊषति

38

कथम एतानि सर्वाणि शरीराणि शरीरिणाम

वर्धन्ते वर्धमानस्य वर्धते च कथं बलम

निरॊजसां निष्क्रमणं मलानां च पृथक पृथक

39

कुतॊ वायं परश्वसिति उच्छ्वसित्य अपि वा पुनः

कं च देशम अधिष्ठाय तिष्ठत्य आत्मायम आत्मनि

40

जीवः कायं वहति चेच चेष्टयानः कलेवरम

किं वर्णं कीदृशं चैव निवेशयति वै मनः

याथातथ्येन भगवन वक्तुम अर्हसि मे ऽनघ

41

इति संपरिपृष्टॊ ऽहं तेन विप्रेण माधव

परत्यब्रुवं महाबाहॊ यथा शरुतम अरिंदम

42

यथा सवकॊष्ठे परक्षिप्य कॊष्ठं भाण्ड मना भवेत

तथा सवकाये परक्षिप्य मनॊ दवारैर अनिश्चलैः

आत्मानं तत्र मार्गेत परमादं परिवर्जयेत

43

एवं सततम उद्युक्तः परीतात्मा नचिराद इव

आसादयति तद बरह्म यद दृष्ट्वा सयात परधानवित

44

न तव असौ चक्षुषा गराह्यॊ न च सर्वैर अपीन्द्रियैः

मनसैव परदीपेन महान आत्मनि दृश्यते

45

सर्वतः पाणिपादं तं सर्वतॊ ऽकषिशिरॊमुखम

जीवॊ निष्क्रान्तम आत्मानं शरीरात संप्रपश्यति

46

स तद उत्सृज्य देहं सवं धारयन बरह्म केवलम

आत्मानम आलॊकयति मनसा परहसन्न इव

47

इदं सर्वरहस्यं ते मयॊक्तं दविजसत्तम

आपृच्छे साधयिष्यामि गच्छ शिष्ययथासुखम

48

इत्य उक्तः स तदा कृष्ण मया शिष्यॊ महातपाः

अगच्छत यथाकामं बराह्मणश छिन्नसंशयः

49

[वा]

इत्य उक्त्वा स तदा वाक्यं मां पार्थ दविजपुंगवः

मॊक्षधर्माश्रितः सम्यक तत्रैवान्तरधीयत

50

कच चिद एतत तवया पार्थ शरुतम एकाग्रचेतसा

तदापि हि रथस्थस तवं शरुतवान एतद एव हि

51

नैतत पार्थ सुविज्ञेयं वयामिश्रेणेति मे मतिः

नरेणाकृत संज्ञेन विदग्धेनाकृतात्मना

52

सुरहस्यम इदं परॊक्तं देवानां भरतर्षभ

कच चिन नेदं शरुतं पार्थ मर्त्येनान्येन केन चित

53

न हय एतच छरॊतुम अर्हॊ ऽनयॊ मनुष्यस तवाम ऋते ऽनघ

नैतद अद्य सुविज्ञेयं वयामिश्रेणान्तर आत्मना

54

करियावद्भिर हि कौन्तेय देवलॊकः समावृतः

न चैतद इष्टं देवानां मर्त्यै रूपनिवर्तनम

55

परा हि सा गतिः पार्थ यत तद बरह्म सनातनम

यत्रामृतत्वं पराप्नॊति तयक्त्वा दुःखं सदा सुखी

56

एवं हि धर्मम आस्थाय यॊ ऽपि सयुः पापयॊनयः

सत्रियॊ वैश्यास तथा शूद्रास ते ऽपि यान्ति परां गतिम

57

किं पुनर बराह्मणाः पार्थ कषत्रिया वा बहुश्रुताः

सवधर्मरतयॊ नित्यं बरह्मलॊकपरायणाः

58

हेतुमच चैतद उद्दिष्टम उपायाश चास्य साधने

सिद्धेः फलं च मॊक्षश च दुःखस्य च विनिर्णयः

अतः परं सुखं तव अन्यत किं नु सयाद भरतर्षभ

59

शरुतवाञ शरद्दधानश च पराक्रान्तश च पाण्डव

यः परित्यजते मर्त्यॊ लॊकतन्त्रम असारवत

एतैर उपायैः स कषिप्रं परां गतिम अवाप्नुयात

60

एतावद एव वक्तव्यं नातॊ भूयॊ ऽसति किं चन

षण मासान नित्ययुक्तस्य यॊगः पार्थ परवर्तते

1

[br]

yaḥ syād ekāyane līnas tūṣṇīṃ kiṃ cid acintayan

pūrvaṃ pūrvaṃ parityajya sa nirārambhako bhavet

2

sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ

vyapetabhayamanyuś ca kāmahā mucyate nara

3

tmavat sarvabhūteṣu yaś caren niyataḥ śuciḥ

amānī nirabhīmānaḥ sarvato mukta eva sa

4

jīvitaṃ maraṇaṃ cobhe sukhaduḥkhe tathaiva ca

lābhālābhe priya dveṣye yaḥ samaḥ sa ca mucyate

5

na kasya cit spṛhayate nāvajānāti kiṃ cana

nirdvaṃdvo vītarāgātmā sarvato mukta eva sa

6

anamitro 'tha nirbandhur anapatyaś ca yaḥ kva cit

tyaktadharmārthakāmaś ca nirākāṅkṣī sa mucyate

7

naiva dharmī na cādharmī pūrvopacitahā ca yaḥ

dhātukṣayapraśāntātmā nirdvaṃdvaḥ sa vimucyate

8

akarmā cāvikāṅkṣaś ca paśyañ jagad aśāśvatam

asvastham avaśaṃ nityaṃ janma saṃsāramohitam

9

vairāgya buddhiḥ satataṃ tāpadoṣavyapekṣakaḥ

ātmabandhavinirmokṣaṃ sa karoty acirād iva

10

agandha rasam asparśam aśabdam aparigraham

arūpam anabhijñeyaṃ dṛṣṭvātmānaṃ vimucyate

11

pañca bhūtaguṇair hīnam amūrti madalepakam

aguṇaṃ guṇabhoktāraṃ yaḥ paśyati sa mucyate

12

vihāya sarvasaṃkalpān buddhyā śārīra mānasān

śanair nirvāṇam āpnoti nirindhana ivānala

13

vimuktaḥ sarvasaṃskārais tato brahma sanātanam

param āpnoti saṃśāntam acalaṃ divyam akṣaram

14

ataḥ paraṃ pravakṣyāmi yogaśāstram anuttamam

yaj jñātvā siddham ātmānaṃ loke paśyanti yogina

15

tasyopadeśaṃ paśyāmi yathāvat tan nibodha me

yair dvāraiś cārayan nityaṃ paśyaty ātmānam ātmani

16

indriyāṇi tu saṃhṛtya mana ātmani dhārayet

tīvraṃ taptvā tapaḥ pūrvaṃ tato yoktum upakramet

17

tapasvī tyaktasaṃkalpo dambhāhaṃkāravarjitaḥ

manīṣī manasā vipraḥ paśyaty ātmānam ātmani

18

sa cec chaknoty ayaṃ sādhur yoktum ātmānam ātmani

tata ekāntaśīlaḥ sa paśyaty ātmānam ātmani

19

saṃyataḥ satataṃ yukta ātmavān vijitendriyaḥ

tathāyam ātmanātmānaṃ sādhu yuktaḥ prapaśyati

20

yathā hi puruṣaḥ svapne dṛṣṭvā paśyaty asāv iti

tathārūpam ivātmānaṃ sādhu yuktaḥ prapaśyati

21

iṣīkāṃ vā yathā muñjāt kaś cin nirhṛtya darśayet

yogī niṣkṛṣṭam ātmānaṃ yathā saṃpaśyate tanau

22

muñjaṃ śarīraṃ tasyāhur iṣīkām ātmani śritām

etan nidarśanaṃ proktaṃ yogavidbhir anuttamam

23

yadā hi yuktam ātmānaṃ samyak paśyati dehabhṛt

tadāsya neśate kaś cit trailokyasyāpi yaḥ prabhu

24

anyonyāś caiva tanavo yatheṣṭaṃ pratipadyate

vinivṛtya jarāmṛtyū na hṛṣyati na śocati

25

devānām api devatvaṃ yuktaḥ kārayate vaśī

brahma cāvyayam āpnoti hitvā deham aśāśvatam

26

vinaśyatṣv api lokeṣu na bhayaṃ tasya jāyate

kliśyamāneṣu bhūteṣu na sa kliśyati kena cit

27

duḥkhaśokamayair ghoraiḥ saṅgasneha samudbhavaiḥ

na vicālyeta yuktātmā nispṛhaḥ śāntamānasa

28

nainaṃ śastrāṇi vidhyante na mṛtyuś cāsya vidyate

nātaḥ sukhataraṃ kiṃ cil loke kva cana vidyate

29

samyag yuktvā yadātmānam ātmay eva prapaśyati

tadaiva na spṛhayate sākṣād api śatakrato

30

nirvedas tu na gantavyo yuñjānena kathaṃ cana

yogam ekāntaśīlas tu yathā yuñjīta tac chṛṇu

31

dṛṣṭapūrvā diśaṃ cintya yasmin saṃnivaset pure

purasyābhyantare tasya manaś cāyaṃ na bāhyata

32

purasyābhyantare tiṣṭhan yasminn āvasathe vaset

tasminn āvasathe dhāryaṃ sa bāhyābhyantaraṃ mana

33

pracintyāvasathaṃ kṛtsnaṃ yasmin kāye 'vatiṣṭhate

tasmin kāye manaś cāryaṃ na kathaṃ cana bāhyata

34

saṃniyamyendriyagrāmaṃ nirghoṣe nirjane vane

kāyam abhyantaraṃ kṛtsnam ekāgraḥ paricintayet

35

dantāṃs tālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca

hṛdayaṃ cintayec cāpi tathā hṛdayabandhanam

36

ity uktaḥ sa mayā śiṣyo medhāvī madhusūdana

papraccha punar evemaṃ mokṣadharmaṃ sudurvacam

37

bhuktaṃ bhuktaṃ katham idam annaṃ koṣṭhe vipacyate

kathaṃ rasatvaṃ vrajati śoṇitaṃ jāyate katham

tathā māṃsaṃ ca medaś ca snāyv asthīni ca poṣati

38

katham etāni sarvāṇi śarīrāṇi śarīriṇām

vardhante vardhamānasya vardhate ca kathaṃ balam

nirojasāṃ niṣkramaṇaṃ malānāṃ ca pṛthak pṛthak

39

kuto vāyaṃ praśvasiti ucchvasity api vā punaḥ

kaṃ ca deśam adhiṣṭhāya tiṣṭhaty ātmāyam ātmani

40

jīvaḥ kāyaṃ vahati cec ceṣṭayānaḥ kalevaram

kiṃ varṇaṃ kīdṛśaṃ caiva niveśayati vai manaḥ

yāthātathyena bhagavan vaktum arhasi me 'nagha

41

iti saṃparipṛṣṭo 'haṃ tena vipreṇa mādhava

pratyabruvaṃ mahābāho yathā śrutam ariṃdama

42

yathā svakoṣṭhe prakṣipya koṣṭhaṃ bhāṇḍa manā bhavet

tathā svakāye prakṣipya mano dvārair aniścalaiḥ

ātmānaṃ tatra mārgeta pramādaṃ parivarjayet

43

evaṃ satatam udyuktaḥ prītātmā nacirād iva

āsādayati tad brahma yad dṛṣṭvā syāt pradhānavit

44

na tv asau cakṣuṣā grāhyo na ca sarvair apīndriyaiḥ

manasaiva pradīpena mahān ātmani dṛśyate

45

sarvataḥ pāṇipādaṃ taṃ sarvato 'kṣiśiromukham

jīvo niṣkrāntam ātmānaṃ śarīrāt saṃprapaśyati

46

sa tad utsṛjya dehaṃ svaṃ dhārayan brahma kevalam

ātmānam ālokayati manasā prahasann iva

47

idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama

āpṛcche sādhayiṣyāmi gaccha śiṣyayathāsukham

48

ity uktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ

agacchata yathākāmaṃ brāhmaṇaś chinnasaṃśaya

49

[vā]

ity uktvā sa tadā vākyaṃ māṃ pārtha dvijapuṃgavaḥ

mokṣadharmāśritaḥ samyak tatraivāntaradhīyata

50

kac cid etat tvayā pārtha śrutam ekāgracetasā

tadāpi hi rathasthas tvaṃ śrutavān etad eva hi

51

naitat pārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ

nareṇākṛta saṃjñena vidagdhenākṛtātmanā

52

surahasyam idaṃ proktaṃ devānāṃ bharatarṣabha

kac cin nedaṃ śrutaṃ pārtha martyenānyena kena cit

53

na hy etac chrotum arho 'nyo manuṣyas tvām ṛte 'nagha

naitad adya suvijñeyaṃ vyāmiśreṇāntar ātmanā

54

kriyāvadbhir hi kaunteya devalokaḥ samāvṛtaḥ

na caitad iṣṭaṃ devānāṃ martyai rūpanivartanam

55

parā hi sā gatiḥ pārtha yat tad brahma sanātanam

yatrāmṛtatvaṃ prāpnoti tyaktvā duḥkhaṃ sadā sukhī

56

evaṃ hi dharmam āsthāya yo 'pi syuḥ pāpayonayaḥ

striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim

57

kiṃ punar brāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ

svadharmaratayo nityaṃ brahmalokaparāyaṇāḥ

58

hetumac caitad uddiṣṭam upāyāś cāsya sādhane

siddheḥ phalaṃ ca mokṣaś ca duḥkhasya ca vinirṇayaḥ

ataḥ paraṃ sukhaṃ tv anyat kiṃ nu syād bharatarṣabha

59

rutavāñ śraddadhānaś ca parākrāntaś ca pāṇḍava

yaḥ parityajate martyo lokatantram asāravat

etair upāyaiḥ sa kṣipraṃ parāṃ gatim avāpnuyāt

60

etāvad eva vaktavyaṃ nāto bhūyo 'sti kiṃ cana

ṣaṇ māsān nityayuktasya yogaḥ pārtha pravartate
and tanach| and tanach
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 19