Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 20

Book 14. Chapter 20

The Mahabharata In Sanskrit


Book 14

Chapter 20

1

[वा]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

दम्पत्यॊः पार्थ संवादम अभयं नाम नामतः

2

बराह्मणी बराह्मणं कं चिज जञानविज्ञानपारगम

दृष्ट्वा विविक्त आसीनं भार्या भर्तारम अब्रवीत

3

कं नु लॊकं गमिष्यामि तवाम अहं पतिम आश्रिता

नयस्तकर्माणम आसीनं कीनाशम अविचक्षणम

4

भार्याः पतिकृताँल लॊकान आप्नुवन्तीति नः शरुतम

तवाम अहं पतिम आसाद्य कां गमिष्यामि वै गतिम

5

एवम उक्तः स शान्तात्मा ताम उवाच हसन्न इव

सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे

6

गराह्यं दृश्यं च शराव्यं च यद इदं कर्म विद्यते

एतद एव वयवस्यन्ति कर्म कर्मेति कर्मिणः

7

मॊहम एव नियच्छन्ति कर्मणा जञानवर्जिताः

नैष्कर्म्यं न च लॊके ऽसमिन मौर्तम इत्य उपलभ्यते

8

कर्मणा मनसा वाचा शुभं वा यदि वाशुभम

जन्मादि मूर्ति भेदानां कर्म भूतेषु वर्तते

9

रक्षॊभिर वध्यमानेषु दृश्यद्रव्येषु कर्मसु

आत्मस्थम आत्मना तेन दृष्टम आयतनं मया

10

यत्र तद बरह्म निर्द्वंद्वं यत्र सॊमः सहाग्निना

वयवायं कुरुते नित्यं धीरॊ भूतानि धारयन

11

यत्र बरह्मादयॊ युक्तास तद अक्षरम उपासते

विद्वांसः सुव्रता यत्र शान्तात्मानॊ जितेन्द्रियाः

12

घराणेन न तद आघ्रेयं न तद आद्यम च जिह्वया

सपर्शेन च न तत सपृश्यं मनसा तव एव गम्यते

13

चक्षुषा न विषह्यं च यत किं चिच छरवणात परम

अगन्धम अरस सपर्शम अरूपाशब्दम अव्ययम

14

यतः परवर्तते तन्त्रं यत्र च परतितिष्ठति

पराणॊ ऽपानः समानश च वयानश चॊदान एव च

15

तत एव परवर्तन्ते तम एव परविशन्ति च

समानव्यानयॊर मध्ये पराणापानौ विचेरतुः

16

तस्मिन सुप्ते परलीयेते समानॊ वयान एव च

अपान पराणयॊर मध्ये उदानॊ वयाप्य तिष्ठति

तस्माच छयानं पुरुषं पराणापानौ न मुञ्चतः

17

पराणान आयम्यते येन तद उदानं परचक्षते

तस्मात तपॊ वयवस्यन्ति तद भवं बरह्मवादिनः

18

तेषाम अन्यॊन्यभक्षाणां सर्वेषां देव चारिणाम

अग्निर वैश्वानरॊ मध्ये सप्तधा विहितॊ ऽनतरा

19

घराणं जिह्वा च चक्षुश च तवक च शरॊत्रं च पञ्चमम

मनॊ बुद्धिश च सप्तैता जिह्वा वैश्वानरार्चिषः

20

घरेयं पेयं च दृश्यं च सपृश्यं शरव्यं तथैव च

मन्तव्यम अथ बॊद्धव्यं ताः सप्त समिधॊ मम

21

घराता भक्षयिता दरष्टा सप्रष्टा शरॊता च पञ्चमः

मन्ता बॊद्धा च सप्तैते भवन्ति परमर्त्विजः

22

घरेये पेये च देश्ये च सपृश्ये शरव्ये तथैव च

हवींष्य अग्निषु हॊतारः सप्तधा सप्त सप्तसु

सम्यक परक्षिप्य विद्वांसॊ जनयन्ति सवयॊनिषु

23

पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम

मनॊ बुद्धिश च सप्तैत यॊनिर इत्य एव शब्दिताः

24

हविर भूता गुणाः सर्वे परविशन्त्य अग्निजं मुखम

अन्तर वासम उषित्वा च जायन्ते सवासु यॊनिषु

तत्रैव च निरुध्यन्ते परलये भूतभावने

25

ततः संजायते गन्धस ततः संजायते रसः

ततः संजायते रूपं ततः सपर्शॊ ऽभिजायते

26

ततः संजायते शब्दः संशयस तत्र जायते

ततः संजायते निष्ठा जन्मैतत सप्तधा विदुः

27

अनेनैव परकारेण परगृहीतं पुरातनैः

पूर्णाहुतिभिर आपूर्णास ते ऽभिपूर्यन्ति तेजसा

1

[vā]

atrāpy udāharantīmam itihāsaṃ purātanam

dampatyoḥ pārtha saṃvādam abhayaṃ nāma nāmata

2

brāhmaṇī brāhmaṇaṃ kaṃ cij jñānavijñānapāragam

dṛṣṭvā vivikta āsīnaṃ bhāryā bhartāram abravīt

3

kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā

nyastakarmāṇam āsīnaṃ kīnāśam avicakṣaṇam

4

bhāryāḥ patikṛtāṁl lokān āpnuvantīti naḥ śrutam

tvām ahaṃ patim āsādya kāṃ gamiṣyāmi vai gatim

5

evam uktaḥ sa śāntātmā tām uvāca hasann iva

subhage nābhyasūyāmi vākyasyāsya tavānaghe

6

grāhyaṃ dṛśyaṃ ca śrāvyaṃ ca yad idaṃ karma vidyate

etad eva vyavasyanti karma karmeti karmiṇa

7

moham eva niyacchanti karmaṇā jñānavarjitāḥ

naiṣkarmyaṃ na ca loke 'smin maurtam ity upalabhyate

8

karmaṇā manasā vācā śubhaṃ vā yadi vāśubham

janmādi mūrti bhedānāṃ karma bhūteṣu vartate

9

rakṣobhir vadhyamāneṣu dṛśyadravyeṣu karmasu

ātmastham ātmanā tena dṛṣṭam āyatanaṃ mayā

10

yatra tad brahma nirdvaṃdvaṃ yatra somaḥ sahāgninā

vyavāyaṃ kurute nityaṃ dhīro bhūtāni dhārayan

11

yatra brahmādayo yuktās tad akṣaram upāsate

vidvāṃsaḥ suvratā yatra śāntātmāno jitendriyāḥ

12

ghrāṇena na tad āghreyaṃ na tad ādyam ca jihvayā

sparśena ca na tat spṛśyaṃ manasā tv eva gamyate

13

cakṣuṣā na viṣahyaṃ ca yat kiṃ cic chravaṇāt param

agandham arasa sparśam arūpāśabdam avyayam

14

yataḥ pravartate tantraṃ yatra ca pratitiṣṭhati

prāṇo 'pānaḥ samānaś ca vyānaś codāna eva ca

15

tata eva pravartante tam eva praviśanti ca

samānavyānayor madhye prāṇāpānau viceratu

16

tasmin supte pralīyete samāno vyāna eva ca

apāna prāṇayor madhye udāno vyāpya tiṣṭhati

tasmāc chayānaṃ puruṣaṃ prāṇāpānau na muñcata

17

prāṇān āyamyate yena tad udānaṃ pracakṣate

tasmāt tapo vyavasyanti tad bhavaṃ brahmavādina

18

teṣām anyonyabhakṣāṇāṃ sarveṣāṃ deva cāriṇām

agnir vaiśvānaro madhye saptadhā vihito 'ntarā

19

ghrāṇaṃ jihvā ca cakṣuś ca tvak ca śrotraṃ ca pañcamam

mano buddhiś ca saptaitā jihvā vaiśvānarārciṣa

20

ghreyaṃ peyaṃ ca dṛśyaṃ ca spṛśyaṃ śravyaṃ tathaiva ca

mantavyam atha boddhavyaṃ tāḥ sapta samidho mama

21

ghrātā bhakṣayitā draṣṭā spraṣṭā rotā ca pañcamaḥ

mantā boddhā ca saptaite bhavanti paramartvija

22

ghreye peye ca deśye ca spṛśye śravye tathaiva ca

havīṃṣy agniṣu hotāraḥ saptadhā sapta saptasu

samyak prakṣipya vidvāṃso janayanti svayoniṣu

23

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam

mano buddhiś ca saptaita yonir ity eva śabditāḥ

24

havir bhūtā guṇāḥ sarve praviśanty agnijaṃ mukham

antar vāsam uṣitvā ca jāyante svāsu yoniṣu

tatraiva ca nirudhyante pralaye bhūtabhāvane

25

tataḥ saṃjāyate gandhas tataḥ saṃjāyate rasaḥ

tataḥ saṃjāyate rūpaṃ tataḥ sparśo 'bhijāyate

26

tataḥ saṃjāyate śabdaḥ saṃśayas tatra jāyate

tataḥ saṃjāyate niṣṭhā janmaitat saptadhā vidu

27

anenaiva prakāreṇa pragṛhītaṃ purātanaiḥ

pūrṇāhutibhir āpūrṇās te 'bhipūryanti tejasā
yucatan before and after the conquest| after before conquest yucatan
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 20