Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 23

Book 14. Chapter 23

The Mahabharata In Sanskrit


Book 14

Chapter 23

1

[बर]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

सुभगे पञ्च हॊतॄणां विधानम इह यादृशम

2

पराणापानाव उदानश च समानॊ वयान एव च

पञ्च हॊतॄन अथैतान वै परं भावं विदुर बुधाः

3

[बराह्मणी]

सवभावात सप्त हॊतार इति ते पूर्विका मतिः

यथा वै पञ्च हॊतारः परॊ भावस तथॊच्यताम

4

[बर]

पराणेन संभृतॊ वायुर अपानॊ जायते ततः

अपाने संभृतॊ वायुस ततॊ वयानः परवर्तते

5

वयानेन संभृतॊ वायुस तदॊदानः परवर्तते

उदाने संभृतॊ वायुः समानः संप्रवर्तते

6

ते ऽपृच्छन्त पुरा गत्वा पूर्वजातं परजापतिम

यॊ नॊ जयेष्ठस तम आचक्ष्व स नः शरेष्ठॊ भविष्यति

7

[बरह्मा]

यस्मिन परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे

यस्मिन परचीर्णे च पुनश चरन्ति; स वै शरेष्ठॊ गच्छत यत्र कामः

8

[पराण]

मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे

मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम

9

[बराह्मण]

पराणः परलीयत ततः पुनश च परचचार ह

समानश चाप्य उदानश च वचॊ ऽबरूतां ततः शुभे

10

न तवं सर्वम इदं वयाप्य तिष्ठसीह यथा वयम

न तवं शरेष्ठॊ ऽसि नः पराण अपानॊ हि वशे तव

परचचार पुनः पराणस तम अपानॊ ऽभयभाषत

11

मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे

मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम

12

वयानश च तम उदानश च भाषमाणम अथॊचतुः

अपान न तवं शरेष्ठॊ ऽसि पराणॊ हि वशगस तव

13

अपानः परचचाराथ वयानस तं पुनर अब्रवीत

शरेष्ठॊ ऽहम अस्मि सर्वेषां शरूयतां येन हेतुना

14

मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे

मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम

15

परालीयत ततॊ वयानः पुनश च परचचार ह

पराणापानाव उदानश च समानश च तम अब्रुवन

न तवं शरेष्ठॊ ऽसि नॊ वयान समानॊ हि वशे तव

16

परचचार पुनर वयानः समानः पुनर अब्रवीत

शरेष्ठॊ ऽहम अस्मि सर्वेषां शरूयतां येन हेतुना

17

मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे

मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम

18

ततः समानः परालिल्ये पुनश च परचचार ह

पराणापानाव उदानश च वयानश चैव तम अब्रुवन

समानन तवं शरेष्ठॊ ऽसि वयान एव वशे तव

19

समानः परचचाराथ उदानस तम उवाच ह

शरेष्ठॊ ऽहम अस्मि सर्वेषां शरूयतां येन हेतुना

20

मयि परलीने परलयं वरजन्ति; सर्वे पराणाः पराणभृतां शरीरे

मयि परचीर्णे च पुनश चरन्ति; शरेष्ठॊ हय अहं पश्यत मां परलीनम

21

ततः परालीयतॊदानः पुनश च परचचार ह

पराणापानौ समानश च वयानश चैव तम अब्रुवन

उदान न तवं शरेष्ठॊ ऽसि वयान एव वशे तव

22

ततस तान अब्रवीद बरह्मा समवेतान परजापतिः

सर्वे शरेष्ठा न वा शरेष्ठाः सर्वे चान्यॊन्य धर्मिणः

सर्वे सवविषये शरेष्ठाः सर्वे चान्यॊन्य रक्षिणः

23

एकः सथिरश चास्थिरश च विशेषात पञ्च वायवः

एक एव ममैवात्मा बहुधाप्य उपचीयते

24

परस्परस्य सुहृदॊ भावयन्तः परस्परम

सवस्ति वरजत भद्रं वॊ धारयध्वं परस्परम

1

[br]

atrāpy udāharantīmam itihāsaṃ purātanam

subhage pañca hotṝṇāṃ vidhānam iha yādṛśam

2

prāṇāpānāv udānaś ca samāno vyāna eva ca

pañca hotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ

3

[brāhmaṇī]

svabhāvāt sapta hotāra iti te pūrvikā matiḥ

yathā vai pañca hotāraḥ paro bhāvas tathocyatām

4

[br]

prāṇena saṃbhṛto vāyur apāno jāyate tataḥ

apāne saṃbhṛto vāyus tato vyānaḥ pravartate

5

vyānena saṃbhṛto vāyus tadodānaḥ pravartate

udāne saṃbhṛto vāyuḥ samānaḥ saṃpravartate

6

te 'pṛcchanta purā gatvā pūrvajātaṃ prajāpatim

yo no jyeṣṭhas tam ācakṣva sa naḥ śreṣṭho bhaviṣyati

7

[brahmā]

yasmin pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre

yasmin pracīrṇe ca punaś caranti; sa vai śreṣṭho gacchata yatra kāma

8

[prāṇa]

mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre

mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam

9

[brāhmaṇa]

prāṇaḥ pralīyata tataḥ punaś ca pracacāra ha

samānaś cāpy udānaś ca vaco 'brūtāṃ tataḥ śubhe

10

na tvaṃ sarvam idaṃ vyāpya tiṣṭhasīha yathā vayam

na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava

pracacāra punaḥ prāṇas tam apāno 'bhyabhāṣata

11

mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre

mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam

12

vyānaś ca tam udānaś ca bhāṣamāṇam athocatuḥ

apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagas tava

13

apānaḥ pracacārātha vyānas taṃ punar abravīt

śreṣṭho 'ham asmi sarveṣāṃ rūyatāṃ yena hetunā

14

mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre

mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam

15

prālīyata tato vyānaḥ punaś ca pracacāra ha

prāṇāpānāv udānaś ca samānaś ca tam abruvan

na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava

16

pracacāra punar vyānaḥ samānaḥ punar abravīt

śreṣṭho 'ham asmi sarveṣāṃ rūyatāṃ yena hetunā

17

mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre

mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam

18

tataḥ samānaḥ prālilye punaś ca pracacāra ha

prāṇāpānāv udānaś ca vyānaś caiva tam abruvan

samānana tvaṃ śreṣṭho 'si vyāna eva vaśe tava

19

samānaḥ pracacārātha udānas tam uvāca ha

śreṣṭho 'ham asmi sarveṣāṃ rūyatāṃ yena hetunā

20

mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre

mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam

21

tataḥ prālīyatodānaḥ punaś ca pracacāra ha

prāṇāpānau samānaś ca vyānaś caiva tam abruvan

udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava

22

tatas tān abravīd brahmā samavetān prajāpatiḥ

sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonya dharmiṇaḥ

sarve svaviṣaye śreṣṭhāḥ sarve cānyonya rakṣiṇa

23

ekaḥ sthiraś cāsthiraś ca viśeṣāt pañca vāyavaḥ

eka eva mamaivātmā bahudhāpy upacīyate

24

parasparasya suhṛdo bhāvayantaḥ parasparam

svasti vrajata bhadraṃ vo dhārayadhvaṃ parasparam
distance in astronomy| un's motion
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 23