Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 29

Book 14. Chapter 29

The Mahabharata In Sanskrit


Book 14

Chapter 29

1

[बर]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि

2

कार्तवीर्यार्जुनॊ नाम राजा बाहुसहस्रवान

येन सागरपर्यन्ता धनुषा निर्जिता मही

3

स कदा चित समुद्रान्ते विचरन बलदर्पितः

अवाकिरच छरशतैः समुद्रम इति नः शरुतम

4

तं समुद्रॊ नमस्कृत्य कृताञ्जलिर उवाच ह

मा मुञ्च वीर नाराचान बरूहि किं करवाणि ते

5

मदाश्रयाणि भूतानि तवद विसृष्टैर महेषुभिः

वध्यन्ते राजशार्दूल तेभ्यॊ देह्य अभयं विभॊ

6

[अ]

मत्समॊ यदि संग्रामे शरासनधरः कव चित

विद्यते तं ममाचक्ष्व यः समासीत मां मृधे

7

[स]

महर्षिर जमदग्निस ते यदि राजन परिश्रुतः

तस्य पुत्रस तवातिथ्यं यथावत कर्तुम अर्हति

8

ततः स राजा परययौ करॊधेन महता वृतः

स तम आश्रमम आगम्य रमम एवान्वपद्यत

9

स राम परतिकूलानि चकार सह बन्धुभिः

आयासं जनयाम आस रामस्य च महात्मनः

10

ततस तेजः परजज्वाल राजस्यामित तेजसः

परदहद रिपुसैन्यानि तदा कमललॊचने

11

ततः परशुम आदाय स तं बाहुसहस्रिणम

चिच्छेद सहसा रामॊ बाहुशाखम इव दरुमम

12

तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः

असीन आदाय शक्तीश च भार्गवं पर्यवारयन

13

रामॊ ऽपि धनुर आदाय रथम आरुह्य स तवरः

विसृजञ शरवर्षाणि वयधमत पार्थिवं बलम

14

ततस तु कषत्रियाः के चिज जमदग्निं निहत्य च

विविशुर गिरिदुर्गाणि मृगाः सिंहार्दिता इव

15

तेषां सवविहितं कर्म तद्भयान नानुतिष्ठताम

परजा वृषलतां पराप्ता बराह्मणानाम अदर्शनात

16

त एते दरमिडाः काशाः पुण्ड्राश च शबरैः सह

वृषलत्वं परिगता वयुत्थानात कषत्रधर्मतः

17

ततस तु हतवीरासु कषत्रियासु पुनः पुनः

दविजैर उत्पादितं कषत्रं जामदग्न्यॊ नयकृन्तत

18

एव विंशतिमेधान्ते रामं वाग अशरीरिणी

दिव्या परॊवाच मधुरा सर्वलॊकपरिश्रुता

19

राम राम निवर्तस्व कं गुणं तात पश्यसि

कषत्रबन्धून इमान पराणैर विप्रयॊज्य पुनः पुनः

20

तथैव तं महात्मानम ऋचीकप्रमुखास तदा

पितामहा महाभाग निवर्तस्वेत्य अथाब्रुवन

21

पितुर वधम अमृष्यंस तु रामः परॊवाच तान ऋषीन

नार्हन्तीह भवन्तॊ मां निवारयितुम इत्य उत

22

[पितरह]

नार्हसे कषत्रबन्धूंस तवं निहन्तुं जयतां वर

न हि युक्तं तवया हन्तुं बराह्मणेन सता नृपान

1

[br]

atrāpy udāharantīmam itihāsaṃ purātanam

kārtavīryasya saṃvādaṃ samudrasya ca bhāmini

2

kārtavīryārjuno nāma rājā bāhusahasravān

yena sāgaraparyantā dhanuṣā nirjitā mahī

3

sa kadā cit samudrānte vicaran baladarpitaḥ

avākirac charaśataiḥ samudram iti naḥ śrutam

4

taṃ samudro namaskṛtya kṛtāñjalir uvāca ha

mā muñca vīra nārācān brūhi kiṃ karavāṇi te

5

madāśrayāṇi bhūtāni tvad visṛṣṭair maheṣubhiḥ

vadhyante rājaśārdūla tebhyo dehy abhayaṃ vibho

6

[a]

matsamo yadi saṃgrāme śarāsanadharaḥ kva cit

vidyate taṃ mamācakṣva yaḥ samāsīta māṃ mṛdhe

7

[s]

maharṣir jamadagnis te yadi rājan pariśrutaḥ

tasya putras tavātithyaṃ yathāvat kartum arhati

8

tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ

sa tam āśramam āgamya ramam evānvapadyata

9

sa rāma pratikūlāni cakāra saha bandhubhiḥ

āyāsaṃ janayām āsa rāmasya ca mahātmana

10

tatas tejaḥ prajajvāla rājasyāmita tejasaḥ

pradahad ripusainyāni tadā kamalalocane

11

tataḥ paraśum ādāya sa taṃ bāhusahasriṇam

ciccheda sahasā rāmo bāhuśākham iva drumam

12

taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ

asīn ādāya śaktīś ca bhārgavaṃ paryavārayan

13

rāmo 'pi dhanur ādāya ratham āruhya sa tvaraḥ

visṛjañ śaravarṣāṇi vyadhamat pārthivaṃ balam

14

tatas tu kṣatriyāḥ ke cij jamadagniṃ nihatya ca

viviśur giridurgāṇi mṛgāḥ siṃhārditā iva

15

teṣāṃ svavihitaṃ karma tadbhayān nānutiṣṭhatām

prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt

16

ta ete dramiḍāḥ kāśāḥ puṇḍrāś ca śabaraiḥ saha

vṛṣalatvaṃ parigatā vyutthānāt kṣatradharmata

17

tatas tu hatavīrāsu kṣatriyāsu punaḥ punaḥ

dvijair utpāditaṃ kṣatraṃ jāmadagnyo nyakṛntata

18

eva viṃśatimedhānte rāmaṃ vāg aśarīriṇī

divyā provāca madhurā sarvalokapariśrutā

19

rāma rāma nivartasva kaṃ guṇaṃ tāta paśyasi

kṣatrabandhūn imān prāṇair viprayojya punaḥ puna

20

tathaiva taṃ mahātmānam ṛcīkapramukhās tadā

pitāmahā mahābhāga nivartasvety athābruvan

21

pitur vadham amṛṣyaṃs tu rāmaḥ provāca tān ṛṣīn

nārhantīha bhavanto māṃ nivārayitum ity uta

22

[pitarah]

nārhase kṣatrabandhūṃs tvaṃ nihantuṃ jayatāṃ vara

na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān
hermes thrice| hermes thrice
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 29