Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 32

Book 14. Chapter 32

The Mahabharata In Sanskrit


Book 14

Chapter 32

1

[बर]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

बराह्मणस्य च संवादं जनकस्य च भामिनि

2

बराह्मणं जनकॊ राजा सन्नं कस्मिंश चिद आगमे

विषये मे न वस्तव्यम इति शिष्ट्य अर्थम अब्रवीत

3

इत्य उक्तः परत्युवाचाथ बराह्मणॊ राजसत्तमम

आचक्ष्व विषयं राजन यावांस तव वशे सथितः

4

सॊ ऽनयस्य विषये राज्ञॊ वस्तुम इच्छाम्य अहं विभॊ

वचस ते कर्तुम इच्छामि यथाशास्त्रं महीपते

5

इत्य उक्तः स तदा राजा बराह्मणेन यशस्विना

मुहुर उष्णं च निःश्वस्य न स तं परत्यभाषत

6

तम आसीनं धयायमानं राजानम अमितौजसम

कश्मलं सहसागच्छद भानुमन्तम इव गरहः

7

समाश्वास्य ततॊ राजा वयपेते कश्मले तदा

ततॊ मुहूर्ताद इव तं बराह्मणं वाक्यम अब्रवीत

8

पितृपैतामहे राज्ये वश्ये जनपदे सति

विषयं नाधिगच्छामि विचिन्वन पृथिवीम इमाम

9

नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया

नाध्यगच्छं यदा तस्यां सवप्रजा मार्गिता मया

10

नाध्यगच्छं यदा तासु तदा मे कश्मलॊ ऽभवत

ततॊ मे कश्मलस्यान्ते मतिः पुनर उपस्थिता

11

तया न विषयं मन्ये सर्वॊ वा विषयॊ मम

[]

आत्मापि चायं न मम सर्वा वा पृथिवी मम

उष्यतां यावद उत्साहॊ भुज्यतां यावद इष्यते

12

पितृपैतामहे राज्ये वश्ये जनपदे सति

बरूहि कां बुद्धिम आस्थाय ममत्वं वर्जितं तवया

13

कां वा बुद्धिं विनिश्चित्य सर्वॊ वै विषयस तव

नावैषि विषयं येन सर्वॊ वा विषयस तव

14

[ज]

अन्तवन्त इहारम्भा विदिता सर्वकर्मसु

नाध्यगच्छम अहं यस्मान ममेदम इति यद भवेत

15

कस्येदम इति कस्य सवम इति वेद वचस तथा

नाध्यगच्छम अहं बुद्ध्या ममेदम इति यद भवेत

16

एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया

शृणु बुद्धिं तु यां जञात्वा सर्वत्र विषयॊ मम

17

नाहम आत्मार्थम इच्छामि गन्धान घराणगतान अपि

तस्मान मे निर्जिता भूमिर वशे तिष्ठति नित्यदा

18

नाहम आत्मार्थम इच्छामि रसान आस्ये ऽपि वर्ततः

आपॊ मे निर्जितास तस्माद वशे तिष्ठन्ति नित्यदा

19

नाहम आत्मार्थम इच्छामि रूपं जयॊतिश च चक्षुषा

तस्मान मे निर्जितं जयॊतिर वशे तिष्ठति नित्यदा

20

नाहम आत्मार्थम इच्छामि सपर्शांस तवचि गताश च ये

तस्मान मे निर्जितॊ वायुर वशे तिष्ठति नित्यदा

21

नाहम आत्मार्थम इच्छामि शब्दाञ शरॊत्रगतान अपि

तस्मान मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा

22

नाहम आत्मार्थम इच्छामि मनॊ नित्यं मनॊ ऽनतरे

मनॊ मे निर्जितं तस्माद वशे तिष्ठति नित्यदा

23

देवेभ्यश च पितृभ्यश च भूतेभ्यॊ ऽतिथिभिः सह

इत्य अर्थं सर्व एवेमे समारम्भा भवन्ति वै

24

ततः परहस्य जनकं बराह्मणः पुनर अब्रवीत

तवज जिज्ञासार्थम अद्येह विद्धि मां धर्मम आगतम

25

तवम अस्य बरह्म नाभस्य बुद्ध्यारस्यानिवर्तिनः

सत्त्वनेमि निरुद्धस्य चक्रस्यैकः परवर्तकः

1

[br]

atrāpy udāharantīmam itihāsaṃ purātanam

brāhmaṇasya ca saṃvādaṃ janakasya ca bhāmini

2

brāhmaṇaṃ janako rājā sannaṃ kasmiṃś cid āgame

viṣaye me na vastavyam iti śiṣṭy artham abravīt

3

ity uktaḥ pratyuvācātha brāhmaṇo rājasattamam

ācakṣva viṣayaṃ rājan yāvāṃs tava vaśe sthita

4

so 'nyasya viṣaye rājño vastum icchāmy ahaṃ vibho

vacas te kartum icchāmi yathāśāstraṃ mahīpate

5

ity uktaḥ sa tadā rājā brāhmaṇena yaśasvinā

muhur uṣṇaṃ ca niḥśvasya na sa taṃ pratyabhāṣata

6

tam āsīnaṃ dhyāyamānaṃ rājānam amitaujasam

kaśmalaṃ sahasāgacchad bhānumantam iva graha

7

samāśvāsya tato rājā vyapete kaśmale tadā

tato muhūrtād iva taṃ brāhmaṇaṃ vākyam abravīt

8

pitṛpaitāmahe rājye vaśye janapade sati

viṣayaṃ nādhigacchāmi vicinvan pṛthivīm imām

9

nādhyagacchaṃ yadā pṛthvyāṃ mithilā mārgitā mayā

nādhyagacchaṃ yadā tasyāṃ svaprajā mārgitā mayā

10

nādhyagacchaṃ yadā tāsu tadā me kaśmalo 'bhavat

tato me kaśmalasyānte matiḥ punar upasthitā

11

tayā na viṣayaṃ manye sarvo vā viṣayo mama

[]

tmāpi cāyaṃ na mama sarvā vā pṛthivī mama

uṣyatāṃ yāvad utsāho bhujyatāṃ yāvad iṣyate

12

pitṛpaitāmahe rājye vaśye janapade sati

brūhi kāṃ buddhim āsthāya mamatvaṃ varjitaṃ tvayā

13

kāṃ vā buddhiṃ viniścitya sarvo vai viṣayas tava

nāvaiṣi viṣayaṃ yena sarvo vā viṣayas tava

14

[j]

antavanta ihārambhā viditā sarvakarmasu

nādhyagaccham ahaṃ yasmān mamedam iti yad bhavet

15

kasyedam iti kasya svam iti veda vacas tathā

nādhyagaccham ahaṃ buddhyā mamedam iti yad bhavet

16

etāṃ buddhiṃ viniścitya mamatvaṃ varjitaṃ mayā

śṛ
u buddhiṃ tu yāṃ jñātvā sarvatra viṣayo mama

17

nāham ātmārtham icchāmi gandhān ghrāṇagatān api

tasmān me nirjitā bhūmir vaśe tiṣṭhati nityadā

18

nāham ātmārtham icchāmi rasān āsye 'pi vartataḥ

āpo me nirjitās tasmād vaśe tiṣṭhanti nityadā

19

nāham ātmārtham icchāmi rūpaṃ jyotiś ca cakṣuṣā

tasmān me nirjitaṃ jyotir vaśe tiṣṭhati nityadā

20

nāham ātmārtham icchāmi sparśāṃs tvaci gatāś ca ye

tasmān me nirjito vāyur vaśe tiṣṭhati nityadā

21

nāham ātmārtham icchāmi śabdāñ śrotragatān api

tasmān me nirjitāḥ śabdā vaśe tiṣṭhanti nityadā

22

nāham ātmārtham icchāmi mano nityaṃ mano 'ntare

mano me nirjitaṃ tasmād vaśe tiṣṭhati nityadā

23

devebhyaś ca pitṛbhyaś ca bhūtebhyo 'tithibhiḥ saha

ity arthaṃ sarva eveme samārambhā bhavanti vai

24

tataḥ prahasya janakaṃ brāhmaṇaḥ punar abravīt

tvaj jijñāsārtham adyeha viddhi māṃ dharmam āgatam

25

tvam asya brahma nābhasya buddhyārasyānivartinaḥ

sattvanemi niruddhasya cakrasyaikaḥ pravartakaḥ
bible polyglot| bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 32