Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 34

Book 14. Chapter 34

The Mahabharata In Sanskrit


Book 14

Chapter 34

1

[बर]

नेदम अल्पात्मना शक्यं वेदितुं नाकृतात्मना

बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम

2

उपायं तु मम बरूहि येनैषा लभ्यते मतिः

तन मन्ये कारणतमं यत एषा परवर्तते

3

[बर]

अरणीं बराह्मणीं विद्धि गुरुर अस्यॊत्तरारणिः

तपः शरुते ऽभिमथ्नीतॊ जञानाग्निर जायते ततः

4

[बराह्मणी]

यद इदं बरह्मणॊ लिङ्गं कषेत्रज्ञम इति संज्ञितम

गरहीतुं येन तच छक्यं लक्षणं तस्य तत कव नु

5

[बर]

अलिङ्गॊ निर्गुणश चैव कारणं नास्य विद्यते

उपायम एव वक्ष्यामि येन गृह्येत वा न वा

6

सम्यग अप्य उपदिष्टश च भरमरैर इव लक्ष्यते

कर्म बुद्धिर अबुद्धित्वाज जञानलिङ्गैर इवाश्रितम

7

इदं कार्यम इदं नेति न मॊक्षेषूपदिश्यते

पश्यतः शृण्वतॊ बुद्धिर आत्मनॊ येषु जायते

8

यावन्त इह शक्येरंस तावतॊ ऽंशान परकल्पयेत

वयक्तान अव्यक्तरूपांश च शतशॊ ऽथ सहस्रशः

9

सर्वान नानात्व युक्तांश च सर्वान परत्यक्षहेतुकान

यतः परं न विद्येत ततॊ ऽभयासे भविष्यति

10

[वा]

ततस तु तस्या बराह्मण्या मतिः कषेत्रज्ञसंक्षये

कषेत्रज्ञाद एव परतः कषेत्रज्ञॊ ऽनयः परवर्तते

11

[अर्जुन]

कव नु सा बराह्मणी कृष्ण कव चासौ बराह्मणर्षभः

याभ्यां सिद्धिर इयं पराप्ता ताव उभौ वद मे ऽचयुत

12

[वा]

मनॊ मे बराह्मणं विद्धि बुद्धिं मे विद्धि बराह्मणीम

कषेत्रज्ञ इति यश चॊक्तः सॊ ऽहम एव धनंजय

1

[br]

nedam alpātmanā śakyaṃ vedituṃ nākṛtātmanā

bahu cālpaṃ ca saṃkṣiptaṃ viplutaṃ ca mataṃ mama

2

upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ

tan manye kāraṇatamaṃ yata eṣā pravartate

3

[br]

araṇīṃ brāhmaṇīṃ viddhi gurur asyottarāraṇiḥ

tapaḥ śrute 'bhimathnīto jñānāgnir jāyate tata

4

[brāhmaṇī]

yad idaṃ brahmaṇo liṅgaṃ kṣetrajñam iti saṃjñitam

grahītuṃ yena tac chakyaṃ lakṣaṇaṃ tasya tat kva nu

5

[br]

aliṅgo nirguṇaś caiva kāraṇaṃ nāsya vidyate

upāyam eva vakṣyāmi yena gṛhyeta vā na vā

6

samyag apy upadiṣṭaś ca bhramarair iva lakṣyate

karma buddhir abuddhitvāj jñānaliṅgair ivāśritam

7

idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate

paśyataḥ śṛvato buddhir ātmano yeṣu jāyate

8

yāvanta iha śakyeraṃs tāvato 'ṃśān prakalpayet

vyaktān avyaktarūpāṃś ca śataśo 'tha sahasraśa

9

sarvān nānātva yuktāṃś ca sarvān pratyakṣahetukān

yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati

10

[vā]

tatas tu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye

kṣetrajñād eva parataḥ kṣetrajño 'nyaḥ pravartate

11

[arjuna]

kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ

yābhyāṃ siddhir iyaṃ prāptā tāv ubhau vada me 'cyuta

12

[vā]

mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm

kṣetrajña iti yaś coktaḥ so 'ham eva dhanaṃjaya
jicarilla apache hunting| jicarilla apache casino
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 34