Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 35

Book 14. Chapter 35

The Mahabharata In Sanskrit


Book 14

Chapter 35

1

[अर्जुन]

बरह्म यत परमं वेद्यं तन मे वयाख्यातुम अर्हसि

भवतॊ हि परसादेन सूक्ष्मे मे रमते मतिः

2

[वा]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

संवादं मॊक्षसंयुक्तं शिष्यस्य गुरुणा सह

3

कश चिद बराह्मणम आसीनम आचार्यं संशितव्रतम

शिष्यः पप्रच्छ मेधावी किंश चिच छरेयः परंतप

4

भगवन्तं परपन्नॊ ऽहं निःश्रेयसपरायणः

याचे तवां शिरसा विप्र यद बरूयां तद विचक्ष्व मे

5

तम एवं वादिनं पार्थ शिष्यं गुरुर उवाच ह

कथयस्व परवक्ष्यामि यत्र ते संशयॊ दविज

6

इत्य उक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः

पराञ्जलिः परिपप्रच्छ यत तच छृणु महामते

7

[षिस्य]

कुतश चाहं कुतश च तवं तत सत्यं बरूहि यत परम

कुतॊ जातानि भूतानि सथावराणि चराणि च

8

केन जीवन्ति भूतानि तेषाम आयुः किम आत्मकम

किं सत्यं किं तपॊ विप्र के गुणाः सद्भिर ईरिताः

के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम

9

एतान मे भगवन परश्नान याथातथ्येन सत्तम

वक्तुम अर्हसि विप्रर्षे यथावद इह तत्त्वतः

10

[वा]

तस्मै संप्रतिपन्नाय यथावत परिपृच्छते

शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने

छाया भूताय दान्ताय यतये बरह्मचारिणे

11

तान परश्नान अब्रवीत पार्त्थ मेधावी स धृतव्रतः

गुरुः कुरु कुलश्रेष्ठ सम्यक सर्वान अरिंदम

12

बरह्म परॊक्तम इदं धर्मम ऋषिप्रवर सेवितम

वेद विद्या समावाप्यं तत्त्वभूतार्थ भावनम

13

भूतभव्य भविष्यादि धर्मकामार्थ निश्चयम

सिद्धसंघ परिज्ञातं पुराकल्पं सनातनम

14

परवक्ष्ये ऽहं महाप्राज्ञ पदम उत्तमम अद्य ते

बुद्ध्वा यद इह संशिद्धा भवन्तीह मनीषिणः

15

उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम

बृहस्पतिभरद्वाजौ गौतमॊ भार्गवस तथा

16

वसिष्ठः काश्यपश चैव विश्वामित्रॊ ऽतरिर एव च

मार्गान सर्वान परिक्रम्य परिश्रान्ताः सवकर्मभिः

17

ऋषिम आङ्गिरसं वृद्धं पुरस्कृत्य तु ते दविजाः

ददृशुर बरह्मभवने बरह्माणं वीतकल्मषम

18

तं परणम्य महात्मानं सुखासीनं महर्षयः

पप्रच्छुर विनयॊपेता निःश्रेयसम इदं परम

19

कथं कर्म करियात साधु कथं मुच्येत किल्बिषात

के नॊ मार्गाः शिवाश च सयुः किं सत्यं किं च दुष्कृतम

20

केनॊभौ कर्म पन्थानौ महत्त्वं केन विन्दति

परलयं चापवर्गं च भूतानां परभवाप्ययौ

21

इत्य उक्तः स मुनिश्रेष्ठैर यद आह परपितामहः

तत ते ऽहं संप्रवक्ष्यामि शृणु शिष्ययथागमम

22

[बरह्मा]

सत्याद भूतानि जातानि सथावराणि चराणि च

तपसा तानि जीवन्ति इति तद वित्तसु वरताः

23

सवां यॊनिं पुनर आगम्य वर्तन्ते सवेन कर्मणा

सत्यं हि गुणसंयुक्तं नियतं पञ्च लक्षणम

24

बरह्मसत्यं तपः सत्यं सत्यं चैव परजापतिः

सत्याद भूतानि जातानि भूतं सत्यम अयं महत

25

तस्मात सत्याश्रया विप्रा नित्यं यॊगपरायणाः

अतीतक्रॊधसंतापा नियता धर्मसेतवः

26

अन्यॊन्यनियतान वैद्यान धर्मसेतु परवर्तकान

तान अहं संप्रवक्ष्यामि शाश्वताँल लॊकभावनान

27

चातुर्विद्यं तथा वर्णांश चतुरश चाश्रमान पृथक

धर्मम एकं चतुष्पादं नित्यम आहुर मनीषिणः

28

पन्थानं वः परवक्ष्यामि शिवं कषेमकरं दविजाः

नियतं बरह्म भावाय यातं पूर्वं मनीषिभिः

29

गदतस तं ममाद्येह पन्थानं दुर्विदं परम

निबॊधत महाभागा निखिलेन परं परम

30

बरह्म चारिकम एवाहुर आश्रमं परथमं पदम

गार्हस्थ्यं तु दवितीयं सयाद वानप्रस्थम अतः परम

ततः परं तु विज्ञेयम अध्यात्मं परमं पदम

31

जयॊतिर आकाशम आदित्यॊ वायुर इन्द्रः परजापतिः

नॊपैति यावद अध्यात्मं तावद एतान न पश्यति

तस्यॊपायं परवक्ष्यामि पुरस्तात तं निबॊधत

32

फलमूलानिल भुजां मुनीनां वसतां वने

वानप्रस्थं दविजातीनां तरयाणाम उपदिश्यते

33

सर्वेषाम एव वर्णानां गार्हस्थ्यं तद विधीयते

शरद्धा लक्षणम इत्य एवं धर्मं धीराः परचक्षते

34

इत्य एते देव याना वः पन्थानः परिकीर्तिताः

सद्भिर अध्यासिता धीरैः कर्मभिर धर्मसेतवः

35

एतेषां पृथग अध्यास्ते यॊ धर्मं संशितव्रतः

कालात पश्यति भूतानां सदैव परभवाप्ययौ

36

अतस तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना

विषयस्थानि सर्वाणिव वर्तमानानि भागशः

37

महान आत्मा तथाव्यक्तम अहं कारस तथैव च

इन्द्रियाणि दशैकं च महाभूतानि पञ्च च

38

विशेषाः पञ्च भूतानाम इत्य एषा वैदिकी शरुतिः

चतुर्विंशतिर एषा वस तत्त्वानां संप्रकीर्तिता

39

तत्त्वानाम अथ यॊ वेद सर्वेषां परभवाप्ययौ

स धीरः सर्वभूतेषु न मॊहम अधिगच्छति

40

तत्त्वानि यॊ वेदयते यथातथं; गुणांश च सर्वान अखिलाश च देवताः

विधूतपाप्मा परविमुच्य बन्धनं; स सर्वलॊकान अमलान समश्नुते

1

[arjuna]

brahma yat paramaṃ vedyaṃ tan me vyākhyātum arhasi

bhavato hi prasādena sūkṣme me ramate mati

2

[vā]

atrāpy udāharantīmam itihāsaṃ purātanam

saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha

3

kaś cid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam

śiṣyaḥ papraccha medhāvī kiṃś cic chreyaḥ paraṃtapa

4

bhagavantaṃ prapanno 'haṃ niḥśreyasaparāyaṇaḥ

yāce tvāṃ śirasā vipra yad brūyāṃ tad vicakṣva me

5

tam evaṃ vādinaṃ pārtha śiṣyaṃ gurur uvāca ha

kathayasva pravakṣyāmi yatra te saṃśayo dvija

6

ity uktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ

prāñjaliḥ paripapraccha yat tac chṛṇu mahāmate

7

[
isya]

kutaś cāhaṃ kutaś ca tvaṃ tat satyaṃ brūhi yat param

kuto jātāni bhūtāni sthāvarāṇi carāṇi ca

8

kena jīvanti bhūtāni teṣām āyuḥ kim ātmakam

kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ

ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam

9

etān me bhagavan praśnān yāthātathyena sattama

vaktum arhasi viprarṣe yathāvad iha tattvata

10

[vā]

tasmai saṃpratipannāya yathāvat paripṛcchate

śiṣyāya guṇayuktāya śāntāya guruvartine

chāyā bhūtāya dāntāya yataye brahmacāriṇe

11

tān praśnān abravīt pārttha medhāvī sa dhṛtavrataḥ

guruḥ kuru kulaśreṣṭha samyak sarvān ariṃdama

12

brahma proktam idaṃ dharmam ṛṣipravara sevitam

veda vidyā samāvāpyaṃ tattvabhūtārtha bhāvanam

13

bhūtabhavya bhaviṣyādi dharmakāmārtha niścayam

siddhasaṃgha parijñātaṃ purākalpaṃ sanātanam

14

pravakṣye 'haṃ mahāprājña padam uttamam adya te

buddhvā yad iha saṃśiddhā bhavantīha manīṣiṇa

15

upagamyarṣayaḥ pūrvaṃ jijñāsantaḥ parasparam

bṛhaspatibharadvājau gautamo bhārgavas tathā

16

vasiṣṭhaḥ kāśyapaś caiva viśvāmitro 'trir eva ca

mārgān sarvān parikramya pariśrāntāḥ svakarmabhi

17

im āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ

dadṛśur brahmabhavane brahmāṇaṃ vītakalmaṣam

18

taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ

papracchur vinayopetā niḥśreyasam idaṃ param

19

kathaṃ karma kriyāt sādhu kathaṃ mucyeta kilbiṣāt

ke no mārgāḥ śivāś ca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam

20

kenobhau karma panthānau mahattvaṃ kena vindati

pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau

21

ity uktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ

tat te 'haṃ saṃpravakṣyāmi śṛṇu śiṣyayathāgamam

22

[brahmā]

satyād bhūtāni jātāni sthāvarāṇi carāṇi ca

tapasā tāni jīvanti iti tad vittasu vratāḥ

23

svāṃ yoniṃ punar āgamya vartante svena karmaṇā

satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañca lakṣaṇam

24

brahmasatyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ

satyād bhūtāni jātāni bhūtaṃ satyam ayaṃ mahat

25

tasmāt satyāśrayā viprā nityaṃ yogaparāyaṇāḥ

atītakrodhasaṃtāpā niyatā dharmasetava

26

anyonyaniyatān vaidyān dharmasetu pravartakān

tān ahaṃ saṃpravakṣyāmi śāśvatāṁl lokabhāvanān

27

cāturvidyaṃ tathā varṇāṃś caturaś cāśramān pṛthak

dharmam ekaṃ catuṣpādaṃ nityam āhur manīṣiṇa

28

panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ

niyataṃ brahma bhāvāya yātaṃ pūrvaṃ manīṣibhi

29

gadatas taṃ mamādyeha panthānaṃ durvidaṃ param

nibodhata mahābhāgā nikhilena paraṃ param

30

brahma cārikam evāhur āśramaṃ prathamaṃ padam

gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param

tataḥ paraṃ tu vijñeyam adhyātmaṃ paramaṃ padam

31

jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ

nopaiti yāvad adhyātmaṃ tāvad etān na paśyati

tasyopāyaṃ pravakṣyāmi purastāt taṃ nibodhata

32

phalamūlānila bhujāṃ munīnāṃ vasatāṃ vane

vānaprasthaṃ dvijātīnāṃ trayāṇām upadiśyate

33

sarveṣām eva varṇānāṃ gārhasthyaṃ tad vidhīyate

śraddhā lakṣaṇam ity evaṃ dharmaṃ dhīrāḥ pracakṣate

34

ity ete deva yānā vaḥ panthānaḥ parikīrtitāḥ

sadbhir adhyāsitā dhīraiḥ karmabhir dharmasetava

35

eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ

kālāt paśyati bhūtānāṃ sadaiva prabhavāpyayau

36

atas tattvāni vakṣyāmi yāthātathyena hetunā

viṣayasthāni sarvāṇiv vartamānāni bhāgaśa

37

mahān ātmā tathāvyaktam ahaṃ kāras tathaiva ca

indriyāṇi daśaikaṃ ca mahābhūtāni pañca ca

38

viśeṣāḥ pañca bhūtānām ity eṣā vaidikī śrutiḥ

caturviṃśatir eṣā vas tattvānāṃ saṃprakīrtitā

39

tattvānām atha yo veda sarveṣāṃ prabhavāpyayau

sa dhīraḥ sarvabhūteṣu na moham adhigacchati

40

tattvāni yo vedayate yathātathaṃ; guṇāṃś ca sarvān akhilāś ca devatāḥ

vidhūtapāpmā pravimucya bandhanaṃ; sa sarvalokān amalān samaśnute
christianity an ancient egyptian religion| christianity an ancient egyptian religion
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 35