Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 45

Book 14. Chapter 45

The Mahabharata In Sanskrit


Book 14

Chapter 45

1

[बर]

बुद्धिसारं मन सतम्भम इन्द्रियग्रामबन्धनम

महाभूतार विष्कम्भं निमेष परिवेष्टनम

2

जरा शॊकसमाविष्टं वयाधिव्यसनसंचरम

देशकालविचारीदं शरमव्यायाम अनिस्वनम

3

अहॊरात्र परिक्षेपं शीतॊष्णपरिमण्डलम

सुखदुःखान्त संक्लेशं कषुत्पिपासावकीलनम

4

छाया तप विलेखं च निमेषॊन्मेष विह्वलम

घॊरमॊहजनाकीर्णं वर्तमानम अचेतनम

5

मासार्ध मासगणितं विषमं लॊकसंचरम

तमॊ निचयपङ्कं च रजॊ वेगप्रवर्तकम

6

सत्त्वालंकार दीप्तं च गुणसंघात मण्डलम

सवरविग्रह नाभीकं शॊकसंघात वर्तनम

7

करिया कारणसंयुक्तं रागविस्तारम आयतम

लॊभेप्सा परिसंख्यातं विविक्तज्ञानसंभवम

8

भयमॊहपरीवारं भूतसंमॊह कारकम

आनन्द परीतिधारं च कामक्रॊधपरिग्रहम

9

महद आदि विशेषान्तम असक्तप्रभवाव्ययम

मनॊजवनम अश्रान्तं कालचक्रं परवर्तते

10

एतद दवंद्व समायुक्तं कालचक्रम अचेतनम

विसृजेत संक्षिपेच चापि बॊधयेत सामरं जगत

11

कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः

कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः

यस तु वेद नरॊ नित्यं न स भूतेषु मुह्यति

12

विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगॊ मुनिः

विमुक्तः सर्वपापेभ्यः पराप्नॊति परमां गतिम

13

गृहस्थॊ बरह्म चारी च वानप्रस्थॊ ऽथ भिक्षुकः

चत्वार आश्रमाः परॊक्ताः सर्वे गार्हस्थ्य मूलकाः

14

यः कश चिद इह लॊके च हय आगमः संप्रकीर्तितः

तस्यान्त गमनं शरेयः कीर्तिर एषा सनातनी

15

संस्कारैः संस्कृतः पूर्वं यथावच चरितव्रतः

जातौ गुणविशिष्टायां समावर्तेत वेदवित

16

सवदारनिरतॊ दान्तः शिष्टाचारॊ जितेन्द्रियः

पञ्चभिश च महायज्ञैः शरद्दधानॊ यजेत ह

17

देवतातिथिशिष्टाशी निरतॊ वेद कर्मसु

इज्या परदानयुक्तश च यथाशक्ति यथाविधि

18

न पाणिपादचपलॊ न नेत्रचपलॊ मुनिः

न च वाग अङ्गचपल इति शिष्टस्य गॊचरः

19

नित्ययज्ञॊपवीती सयाच छुक्ल वासाः शुचिव्रताः

नियतॊ दमदानाभ्यां सदा शिष्टैश च संविशेत

20

जितशिश्नॊदरॊ मैत्रः शिष्टाचार समाहितः

वैणवीं धारयेद यष्टिं सॊदकं च कमण्डलुम

21

अधीत्याध्यापनं कुर्यात तथा यजन याजने

दानं परतिग्रहं चैव षड्गुणां वृत्तिम आचरेत

22

तरीणि कर्माणि यानीह बराह्मणानां तु जीविका

याजनाध्यापने चॊभे शुद्धाच चापि परतिग्रहः

23

अवशेषाणि चान्यानि तरीणि कर्माणि यानि तु

दानम अध्ययनं यज्ञॊ धर्मयुक्तानि तानि तु

24

तेष्व अप्रमादं कुर्वीत तरिषु कर्मसु धर्मवित

दान्तॊ मैत्रः कषमा युक्तः सर्वभूतसमॊ मुनिः

25

सर्वम एतद यथाशक्ति विप्रॊ निर्वर्तयञ शुचिः

एवं युक्तॊ जयेत सवर्गं गृहस्थः संशितव्रतः

1

[br]

buddhisāraṃ mana stambham indriyagrāmabandhanam

mahābhūtāra viṣkambhaṃ nimeṣa pariveṣṭanam

2

jarā śokasamāviṣṭaṃ vyādhivyasanasaṃcaram

deśakālavicārīdaṃ śramavyāyām anisvanam

3

ahorātra parikṣepaṃ śītoṣṇaparimaṇḍalam

sukhaduḥkhānta saṃkleśaṃ kṣutpipāsāvakīlanam

4

chāyā tapa vilekhaṃ ca nimeṣonmeṣa vihvalam

ghoramohajanākīrṇaṃ vartamānam acetanam

5

māsārdha māsagaṇitaṃ viṣamaṃ lokasaṃcaram

tamo nicayapaṅkaṃ ca rajo vegapravartakam

6

sattvālaṃkāra dīptaṃ ca guṇasaṃghāta maṇḍalam

svaravigraha nābhīkaṃ śokasaṃghāta vartanam

7

kriyā kāraṇasaṃyuktaṃ rāgavistāram āyatam

lobhepsā parisaṃkhyātaṃ viviktajñānasaṃbhavam

8

bhayamohaparīvāraṃ bhūtasaṃmoha kārakam

ānanda prītidhāraṃ ca kāmakrodhaparigraham

9

mahad ādi viśeṣāntam asaktaprabhavāvyayam

manojavanam aśrāntaṃ kālacakraṃ pravartate

10

etad dvaṃdva samāyuktaṃ kālacakram acetanam

visṛjet saṃkṣipec cāpi bodhayet sāmaraṃ jagat

11

kālacakrapravṛttiṃ ca nivṛttiṃ caiva tattvataḥ

kālacakrapravṛttiṃ ca nivṛttiṃ caiva tattvataḥ

yas tu veda naro nityaṃ na sa bhūteṣu muhyati

12

vimuktaḥ sarvasaṃkleśaiḥ sarvadvaṃdvātigo muniḥ

vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṃ gatim

13

gṛhastho brahma cārī ca vānaprastho 'tha bhikṣukaḥ

catvāra āśramāḥ proktāḥ sarve gārhasthya mūlakāḥ

14

yaḥ kaś cid iha loke ca hy āgamaḥ saṃprakīrtitaḥ

tasyānta gamanaṃ śreyaḥ kīrtir eṣā sanātanī

15

saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvac caritavrataḥ

jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit

16

svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ

pañcabhiś ca mahāyajñaiḥ śraddadhāno yajeta ha

17

devatātithiśiṣṭāśī nirato veda karmasu

ijyā pradānayuktaś ca yathāśakti yathāvidhi

18

na pāṇipādacapalo na netracapalo muniḥ

na ca vāg aṅgacapala iti śiṣṭasya gocara

19

nityayajñopavītī syāc chukla vāsāḥ śucivratāḥ

niyato damadānābhyāṃ sadā śiṣṭaiś ca saṃviśet

20

jitaśiśnodaro maitraḥ śiṣṭācāra samāhitaḥ

vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum

21

adhītyādhyāpanaṃ kuryāt tathā yajana yājane

dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret

22

trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā

yājanādhyāpane cobhe śuddhāc cāpi pratigraha

23

avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu

dānam adhyayanaṃ yajño dharmayuktāni tāni tu

24

teṣv apramādaṃ kurvīta triṣu karmasu dharmavit

dānto maitraḥ kṣamā yuktaḥ sarvabhūtasamo muni

25

sarvam etad yathāśakti vipro nirvartayañ śuciḥ

evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ
prophet enoch| prophet enoch
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 45