Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 51

Book 14. Chapter 51

The Mahabharata In Sanskrit


Book 14

Chapter 51

1

[व]

ततॊ ऽभयचॊदयत कृष्णॊ युज्यताम इति दारुकम

मुहूर्ताद इव चाचष्ट युक्तम इत्य एव दारुकः

2

तथैव चानुयात्राणि चॊदयाम आस पाण्डवः

सज्जयध्वं परयास्यामॊ नगरं गजसाह्वयम

3

इत्य उक्ताः सैनिकास ते तु सज्जीभूता विशां पते

आचख्युः सज्जम इत्य एव पार्थायामित तेजसे

4

ततस तौ रथम आस्थाय परयातौ कृष्ण पाण्डवौ

विकुर्वाणौ कथाश चित्राः परीयमाणौ विशां पते

5

रथस्थं तु महातेजा वासुदेवं धनंजयः

पुनर एवाब्रवीद वाक्यम इदं भरतसत्तम

6

तवत्प्रसादाज जयः पराप्तॊ राज्ञा वृष्णिकुलॊद्वह

निहताः शत्रवश चापि पराप्तं राज्यम अकण्टकम

7

नाथवन्तश च भवता पाण्डवा मधुसूदन

भवन्तं पलवम आसाद्य तीर्णाः सम कुरु सागरम

8

विश्वकर्मन नमस ते ऽसतु विश्वात्मन विश्वसंभव

यथाहं तवा विजानामि यथा चाहं भवन मनाः

9

तवत तेजः संभवॊ नित्यं कुताशॊ मधुसूदन

रतिः करीडामयी तुभ्यं माया ते रॊदसी विभॊ

10

तवयि सर्वम इदं विश्वं यद इदं सथाणुजङ्गमम

तवं हि सर्वं विकुरुषे भूतग्रामं सनातनम

11

पृथिवीं चान्तरिक्षं च तथा सथावरजङ्गमम

हसितं ते ऽमला जयॊत्स्ना ऋतवश चेन्द्रियान्वयाः

12

पराणॊ वायुः सततगः करॊधॊ मृत्युः सनातनः

परसादे चापि पद्मा शरीर नित्यं तवयि महामते

13

रतिस तुष्टिर धृतिः कषान्तिस तवयि चेदं चराचरम

तवम एवेह युगान्तेषु निधनं परॊच्यसे ऽनघ

14

सुदीर्घेणापि कालेन न ते शक्या गुणा मया

आत्मा च परमॊ वक्तुं नमस ते नलिनेक्षण

15

विदितॊ मे ऽसि दुर्धर्ष नारदाद देवलात तथा

कृष्णद्वैपायनाच चैव तथा कुरुपितामहात

16

तवयि सर्वं समासक्तं तवम एवैकॊ जनेश्वरः

यच चानुग्रह संयुक्तम एतद उक्तं तवयानघ

17

एतत सर्वम अहं सम्यग आचरिष्ये जनार्दन

इदं चाद्भुतम अत्यर्थं कृतम अस्मत्प्रियेप्सया

18

यत पापॊ निहतः संख्ये कौरव्यॊ धृतराष्ट्रजः

तवया दग्धं हि तत सौन्यं मया विजितम आहवे

19

भवता तत कृतं कर्म येनावाप्तॊ जयॊ मया

दुर्यॊधनस्य संग्रामे तव बुद्धिपराक्रमैः

20

कर्णस्य च वधॊपायॊ यथावत संप्रदर्शितः

सैन्धवस्य च पापस्य भूरिश्रवस एव च

21

अहं च परीयमाणेन तवया देवकिनन्दन

यद उक्तस तत करिष्यामि न हि मे ऽतर विचारणा

22

राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम

चॊदयिष्यामि धर्मज्ञ गमनार्थं तवानघ

23

रुचितं हि ममैतत ते दवारकागमनं परभॊ

अचिराच चैव दृष्टा तवं मातुलं मधुसूदन

बलदेवं च दुर्धर्षं तथान्यान वृष्णिपुंगवान

24

एवं संभाषमाणौ तौ पराप्तौ वारणसाह्वयम

तथा विविशतुश चॊभौ संप्रहृष्टनराकुलम

25

तौ गत्वा धृतराष्ट्रस्य गृहं शक्र गृहॊपमम

ददृशाते महाराज धृतराष्ट्रं जनेश्वरम

26

विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम

भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ

धृतराष्ट्रम उपासीनं युयुत्सुं चापराजितम

27

गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम

सुभद्राद्याश च ताः सर्वा भरतानां सत्रियस तथा

ददृशाते सथिताः सर्वा गान्धारीं परिवार्य वै

28

ततः समेत्य राजानं धृतराष्ट्रम अरिंदमौ

निवेद्य नामधेये सवे तस्य पादाव अगृह्णताम

29

गान्धार्याश च पृथायाश च धर्मराज्ञस तथैव च

भीमस्य च महात्मानौ तथा पादावगृह्णताम

30

कषत्तारं चापि संपूज्य पृष्ट्वा कुशलम अव्ययम

तैः सार्धं नृपतिमं वृद्धं ततस तं पर्युपासताम

31

ततॊ निशि महाराज धृतराष्ट्रः कुरूद्वहान

जनार्दनं च मेधावी वयसर्जयत वै गृहान

32

ते ऽनुज्ञाता नृपतिना ययुः सवं सवं निवेशनम

धनंजय गृहान एव ययौ कृष्णस तु वीर्यवान

33

तत्रार्चितॊ यथान्यायं सर्वकामैर उपस्थितः

कृष्णः सुष्वाप मेधावी धनंजय सहायवान

34

परभातायां तु शर्वर्यां कृतपूर्वाह्णिक करियौ

धर्मराजस्य भवनं जग्मतुः परमार्चितौ

यत्रास्ते स सहामात्यॊ धर्मराजॊ महामनाः

35

ततस तौ तत परविश्याथ ददृशाते महाबलौ

धर्मराजानम आसीनं देवराजम इवाश्विनौ

36

तौ समासाद्य राजानं वार्ष्णेय कुर पुंगवौ

निषीदतुर अनुज्ञातौ परीयमाणेन तेन वै

37

ततः स राजा मेधावी विविक्षू परेक्ष्य ताव उभौ

परॊवाच वदतां शरेष्ठॊ वचनं राजसत्तमः

38

विविक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ

बरूत कर्तास्मि सर्वं वां नचिरान मा विचार्यताम

39

इत्य उक्ते फल्गुनस तत्र धर्मराजानम अब्रवीत

विनीतवद उपागम्य वाक्यं वाक्यविशारदः

40

अयं चिरॊषितॊ राजन वासुदेवः परतापवान

भवन्तं समनुज्ञाप्य पितरं दरष्टुम इच्छति

41

स गच्छेद अभ्यनुज्ञातॊ भवता यदि मन्यसे

आनर्तनगरीं वीरस तदनुज्ञातुम अर्हसि

42

[य]

पुण्डरीकाक्ष भद्रं ते गच्छ तवं मधुसूदन

पुरीं दवारवतीम अद्य दरष्टुं शूर सुतं परभुम

43

रॊचते मे महाबाहॊ गमनं तव केशव

मातुलश चिरदृष्टॊ मे तवया देवी च देवकी

44

मातुलं वसुदेवं तवं बलदेवं च माधव

पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः

45

समरेथाश चापि मां नित्यं भीमं च बलिनां वरम

फल्गुनं नकुलं चैव सहदेवं च माधव

46

आनर्तान अवलॊक्य तवं पितरं च महाभुज

वृष्णींश च पुनर आगच्छेर हयमेधे ममानघ

47

स गच्छ रत्नान्य आदाय विविधानि वसूनि च

यच चाप्य अन्यन मनॊज्ञं ते तद अप्य आदत्स्व सात्वत

48

इयं हि वसुधा सर्वा परसादात तव माधव

अस्मान उपगता वीर निहताश चापि शत्रवः

49

एवं बरुवति कौरव्ये धर्मराजे युधिष्ठिरे

वासुदेवॊ वरः पुंसाम इदं वचनम अब्रवीत

50

तवैव रत्नानि धनं च केवलं; धरा च कृत्स्ना तु महाभुजाद्य वै

यद अस्ति चान्यद दरविणं गृहेषु मे; तवम एव तस्येश्वर नित्यम ईश्वरः

51

तथेत्य अथॊक्तः परतिपूजितस तदा; गदाग्रजॊ धर्मसुतेन वीर्यवान

पितृष्वसाम अभ्यवदद यथाविधि; संपूजितश चाप्य अगमत परदक्षिणम

52

तया स सम्यक परतिनन्दितस तदा; तथैव सर्वैर विदुरादिभिस ततः

विनिर्ययौ नागपुराद गदाग्रजॊ; रथेन दिव्येन चतुर्युजा हरिः

53

रथं सुभद्राम अधिरॊप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः

पितृष्वसायाश च तथा महाभुजॊ; विनिर्ययौ पौरजनाभिसंवृतः

54

तम अन्वगाद वानरवर्य केतनः; स सात्यक्तिर माद्रवतीसुताव अपि

अगाध बुद्धिर विदुरश च माधवं; सवयं च भीमॊ गजराजविक्रमः

55

निवर्तयित्वा कुरु राष्ट्रवर्धनांस; ततः स सर्वान विदुरं च वीर्यवान

जनार्दनॊ दारुकम आह स तवरः; परचॊदयाश्वान इति सात्यकिस तदा

56

ततॊ ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतॊ जनार्दनः

यथा निहत्यारि गणाञ शतक्रतुर; दिवं तथानर्तपुरीं परतापवान

1

[v]

tato 'bhyacodayat kṛṣṇo yujyatām iti dārukam

muhūrtād iva cācaṣṭa yuktam ity eva dāruka

2

tathaiva cānuyātrāṇi codayām āsa pāṇḍavaḥ

sajjayadhvaṃ prayāsyāmo nagaraṃ gajasāhvayam

3

ity uktāḥ sainikās te tu sajjībhūtā viśāṃ pate

ācakhyuḥ sajjam ity eva pārthāyāmita tejase

4

tatas tau ratham āsthāya prayātau kṛṣṇa pāṇḍavau

vikurvāṇau kathāś citrāḥ prīyamāṇau viśāṃ pate

5

rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ

punar evābravīd vākyam idaṃ bharatasattama

6

tvatprasādāj jayaḥ prāpto rājñā vṛṣṇikulodvaha

nihatāḥ śatravaś cāpi prāptaṃ rājyam akaṇṭakam

7

nāthavantaś ca bhavatā pāṇḍavā madhusūdana

bhavantaṃ plavam āsādya tīrṇāḥ sma kuru sāgaram

8

viśvakarman namas te 'stu viśvātman viśvasaṃbhava

yathāhaṃ tvā vijānāmi yathā cāhaṃ bhavan manāḥ

9

tvat tejaḥ saṃbhavo nityaṃ kutāśo madhusūdana

ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho

10

tvayi sarvam idaṃ viśvaṃ yad idaṃ sthāṇujaṅgamam

tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam

11

pṛthivīṃ cāntarikṣaṃ ca tathā sthāvarajaṅgamam

hasitaṃ te 'malā jyotsnā ṛtavaś cendriyānvayāḥ

12

prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ

prasāde cāpi padmā śrīr nityaṃ tvayi mahāmate

13

ratis tuṣṭir dhṛtiḥ kṣāntis tvayi cedaṃ carācaram

tvam eveha yugānteṣu nidhanaṃ procyase 'nagha

14

sudīrgheṇāpi kālena na te śakyā guṇā mayā

ātmā ca paramo vaktuṃ namas te nalinekṣaṇa

15

vidito me 'si durdharṣa nāradād devalāt tathā

kṛṣṇadvaipāyanāc caiva tathā kurupitāmahāt

16

tvayi sarvaṃ samāsaktaṃ tvam evaiko janeśvaraḥ

yac cānugraha saṃyuktam etad uktaṃ tvayānagha

17

etat sarvam ahaṃ samyag ācariṣye janārdana

idaṃ cādbhutam atyarthaṃ kṛtam asmatpriyepsayā

18

yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ

tvayā dagdhaṃ hi tat saunyaṃ mayā vijitam āhave

19

bhavatā tat kṛtaṃ karma yenāvāpto jayo mayā

duryodhanasya saṃgrāme tava buddhiparākramai

20

karṇasya ca vadhopāyo yathāvat saṃpradarśitaḥ

saindhavasya ca pāpasya bhūriśravasa eva ca

21

ahaṃ ca prīyamāṇena tvayā devakinandana

yad uktas tat kariṣyāmi na hi me 'tra vicāraṇā

22

rājānaṃ ca samāsādya dharmātmānaṃ yudhiṣṭhiram

codayiṣyāmi dharmajña gamanārthaṃ tavānagha

23

rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho

acirāc caiva dṛṣṭā tvaṃ mātulaṃ madhusūdana

baladevaṃ ca durdharṣaṃ tathānyān vṛṣṇipuṃgavān

24

evaṃ saṃbhāṣamāṇau tau prāptau vāraṇasāhvayam

tathā viviśatuś cobhau saṃprahṛṣṭanarākulam

25

tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakra gṛhopamam

dadṛśāte mahārāja dhṛtarāṣṭraṃ janeśvaram

26

viduraṃ ca mahābuddhiṃ rājānaṃ ca yudhiṣṭhiram

bhīmasenaṃ ca durdharṣaṃ mādrīputrau ca pāṇḍavau

dhṛtarāṣṭram upāsīnaṃ yuyutsuṃ cāparājitam

27

gāndhārīṃ ca mahāprājñāṃ pṛthāṃ kṛṣṇāṃ ca bhāminīm

subhadrādyāś ca tāḥ sarvā bharatānāṃ striyas tathā

dadṛśāte sthitāḥ sarvā gāndhārīṃ parivārya vai

28

tataḥ sametya rājānaṃ dhṛtarāṣṭram ariṃdamau

nivedya nāmadheye sve tasya pādāv agṛhṇatām

29

gāndhāryāś ca pṛthāyāś ca dharmarājñas tathaiva ca

bhīmasya ca mahātmānau tathā pādāvagṛhṇatām

30

kṣattāraṃ cāpi saṃpūjya pṛṣṭvā kuśalam avyayam

taiḥ sārdhaṃ nṛpatimṃ vṛddhaṃ tatas taṃ paryupāsatām

31

tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān

janārdanaṃ ca medhāvī vyasarjayata vai gṛhān

32

te 'nujñātā nṛpatinā yayuḥ svaṃ svaṃ niveśanam

dhanaṃjaya gṛhān eva yayau kṛṣṇas tu vīryavān

33

tatrārcito yathānyāyaṃ sarvakāmair upasthitaḥ

kṛṣṇaḥ suṣvāpa medhāvī dhanaṃjaya sahāyavān

34

prabhātāyāṃ tu śarvaryāṃ kṛtapūrvāhṇika kriyau

dharmarājasya bhavanaṃ jagmatuḥ paramārcitau

yatrāste sa sahāmātyo dharmarājo mahāmanāḥ

35

tatas tau tat praviśyātha dadṛśāte mahābalau

dharmarājānam āsīnaṃ devarājam ivāśvinau

36

tau samāsādya rājānaṃ vārṣṇeya kura puṃgavau

niṣīdatur anujñātau prīyamāṇena tena vai

37

tataḥ sa rājā medhāvī vivikṣū prekṣya tāv ubhau

provāca vadatāṃ śreṣṭho vacanaṃ rājasattama

38

vivikṣū hi yuvāṃ manye vīrau yadukurūdvahau

brūta kartāsmi sarvaṃ vāṃ nacirān mā vicāryatām

39

ity ukte phalgunas tatra dharmarājānam abravīt

vinītavad upāgamya vākyaṃ vākyaviśārada

40

ayaṃ ciroṣito rājan vāsudevaḥ pratāpavān

bhavantaṃ samanujñāpya pitaraṃ draṣṭum icchati

41

sa gacched abhyanujñāto bhavatā yadi manyase

ānartanagarīṃ vīras tadanujñātum arhasi

42

[y]

puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana

purīṃ dvāravatīm adya draṣṭuṃ śūra sutaṃ prabhum

43

rocate me mahābāho gamanaṃ tava keśava

mātulaś ciradṛṣṭo me tvayā devī ca devakī

44

mātulaṃ vasudevaṃ tvaṃ baladevaṃ ca mādhava

pūjayethā mahāprājña madvākyena yathārhata

45

smarethāś cāpi māṃ nityaṃ bhīmaṃ ca balināṃ varam

phalgunaṃ nakulaṃ caiva sahadevaṃ ca mādhava

46

nartān avalokya tvaṃ pitaraṃ ca mahābhuja

vṛṣṇīṃś ca punar āgaccher hayamedhe mamānagha

47

sa gaccha ratnāny ādāya vividhāni vasūni ca

yac cāpy anyan manojñaṃ te tad apy ādatsva sātvata

48

iyaṃ hi vasudhā sarvā prasādāt tava mādhava

asmān upagatā vīra nihatāś cāpi śatrava

49

evaṃ bruvati kauravye dharmarāje yudhiṣṭhire

vāsudevo varaḥ puṃsām idaṃ vacanam abravīt

50

tavaiva ratnāni dhanaṃ ca kevalaṃ; dharā ca kṛtsnā tu mahābhujādya vai

yad asti cānyad draviṇaṃ gṛheṣu me; tvam eva tasyeśvara nityam īśvara

51

tathety athoktaḥ pratipūjitas tadā; gadāgrajo dharmasutena vīryavān

pitṛṣvasām abhyavadad yathāvidhi; saṃpūjitaś cāpy agamat pradakṣiṇam

52

tayā sa samyak pratinanditas tadā; tathaiva sarvair vidurādibhis tataḥ

viniryayau nāgapurād gadāgrajo; rathena divyena caturyujā hari

53

rathaṃ subhadrām adhiropya bhāminīṃ; yudhiṣṭhirasyānumate janārdanaḥ

pitṛṣvasāyāś ca tathā mahābhujo; viniryayau paurajanābhisaṃvṛta

54

tam anvagād vānaravarya ketanaḥ; sa sātyaktir mādravatīsutāv api

agādha buddhir viduraś ca mādhavaṃ; svayaṃ ca bhīmo gajarājavikrama

55

nivartayitvā kuru rāṣṭravardhanāṃs; tataḥ sa sarvān viduraṃ ca vīryavān

janārdano dārukam āha sa tvaraḥ; pracodayāśvān iti sātyakis tadā

56

tato yayau śatrugaṇapramardanaḥ; śinipravīrānugato janārdanaḥ

yathā nihatyāri gaṇāñ śatakratur; divaṃ tathānartapurīṃ pratāpavān
is symbolical| introducti
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 51