Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 55

Book 14. Chapter 55

The Mahabharata In Sanskrit


Book 14

Chapter 55

1

[ज]

उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः

यः शापं दातुकामॊ ऽभूद विष्णवे परभविष्णवे

2

[व]

उत्तङ्कॊ महता युक्तस तपसा जनमेजय

गुरु भक्तः स तेजस्वी नान्यं कं चिद अपूजयत

3

सर्वेषाम ऋषिपुत्राणाम एष चासीन मनॊरथः

औत्तङ्कीं गुरुवृत्तिं वै पराप्नुयाम इति भारत

4

गौतमस्य तु शिष्याणां बहूनां जनमेजय

उत्तङ्के ऽभयधिका परीतिः सनेहश चैवाभवत तदा

5

स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा

सम्यक चैवॊपचारेण गौतमः परीतिमान अभूत

6

अथ शिष्यसहस्राणि समनुज्ञाय गौतमः

उत्तङ्कं परया परीत्या नाभ्यनुज्ञातुम ऐच्छत

7

तं करमेण जरा तात परतिपेदे महामुनिम

न चान्वबुध्यत तदा स मुनिर गुरुवत्सलः

8

ततः कदा चिद राजेन्द्र काष्ठान्य आनयितुं ययौ

उत्तङ्कः काष्ठभारं च महान्तं समुपानयत

9

स तु भाराभिभूतात्मा काष्ठभारम अरिंदमम

निष्पिपेष कषितौ राजन परिश्रान्तॊ बुभुक्षितः

10

तस्य काष्ठे विलग्नाभूज जटा रूप्यसमप्रभा

ततः काष्ठैः सह तदा पपात धरणीतले

11

ततः स भारनिष्पिष्टः कषुधाविष्टश च भार्गवः

दृष्ट्वा तां वयसॊ ऽवस्थां रुरॊदार्तस्वरं तदा

12

ततॊ गुरु सुता तस्य पद्मपत्र निभेक्षणा

जग्राहाश्रूणि सुश्रॊणी करेण पृथुलॊचना

पितुर नियॊगाद धर्मज्ञा शिरसावनता तदा

13

तस्या निपेततुर दग्धौ करौ तैर अश्रुबिन्दुभिः

न हि तान अश्रुपातान वै शक्ता धारयितुं मही

14

गौतमस तव अब्रवीद विप्रम उत्तङ्कं परीतमानसः

कस्मात तात तवाद्येह शॊकॊत्तरम इदं मनः

स सवैरं बरूहि विप्रर्षे शरॊतुम इच्छामि ते वचः

15

[उ]

भवद्गतेन मनसा भवत परियचिकीर्षया

भवद भक्तिगतेनेह भवद भावानुगेन च

16

जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे

शतवर्षॊषितं हि तवं न माम अभ्यनुजानथाः

17

भवता हय अभ्यनुज्ञाताः शिष्याः परत्यवरा मया

उपपन्ना दविजश्रेष्ठ शतशॊ ऽथ सहस्रशः

18

[ग]

तवत परीतियुक्तेन मया गुरुशुश्रूषया तव

वयतिक्रामन महान कालॊ नावबुद्धॊ दविजर्षभ

19

किं तव अद्य यदि ते शरद्धा गमनं परति भार्गव

अनुज्ञां गृह्य मत्तस तवं गृहान गच्छस्व माचिरम

20

[उ]

गुर्वर्थं किं परयच्छामि बरूहि तवं दविजसत्तम

तम उपाकृत्य गच्छेयम अनुज्ञातस तवया विभॊ

21

[ग]

दक्षिणा परितॊषॊ वै गुरूणां सद्भिर उच्यते

तव हय आचरतॊ बरह्मंस तुष्टॊ ऽहं वै न संशयः

22

इत्थं च परितुष्टं मां विजानीहि भृगूद्वह

युवा षॊडशवर्षॊ हि यद अद्य भविता भवान

23

ददामि पत्नीं कन्यां च सवां ते दुहितरं दविज

एताम ऋते हि नान्या वै तवत तेजॊ ऽरहति सेवितुम

24

ततस तां परतिजग्राह युवा भूत्वा यशस्विनीम

गुरुणा चाभ्यनुज्ञातॊ गुरु पत्नीम अथाब्रवीत

25

किं भवत्यै परयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम

परियं हि तव काङ्क्षामि पराणैर अपि धनैर अपि

26

यद दुर्लभं हि लॊके ऽसमिन रत्नम अत्यद्भुतं भवेत

तद आनयेयं तपसा न हि मे ऽतरास्ति संशयः

27

[अ]

परितुष्टास्मि ते पुत्र नित्यं भगवता सह

पर्याप्तये तद भद्रं ते गच्छ तात यथेच्छकम

28

[व]

उत्तङ्कस तु महाराज पुनर एवाब्रवीद वचः

आज्ञापयस्व मां मातः कर्तव्यं हि परियं तव

29

[अ]

सौदास पत्न्या विदिते दिव्ये वै मणिकुण्डले

ते समानय भद्रं ते गुर्वर्थः सुकृतॊ भवेत

30

स तथेति परतिश्रुत्य जगाम जनमेजय

गुरु पत्नी परियार्थं वै ते समानयितुं तदा

31

स जगाम ततः शीघ्रम उत्तङ्कॊ बराह्मणर्षभः

सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले

32

गौतमस तव अब्रवीत पत्नीम उत्तङ्कॊ नाद्य दृश्यते

इति पृष्टा तम आचष्ट कुण्डलार्थं गतं तु वै

33

ततः परॊवाच पत्नीं स न ते सम्यग इदं कृतम

शप्तः स पार्थिवॊ नूनं बराह्मणं तं वधिष्यति

34

[अ]

अजानन्त्या नियुक्तः स भगवन बराह्मणॊ ऽदय मे

भवत्प्रसादान न भयं किं चित तस्य भविष्यति

35

इत्य उक्तः पराह तां पत्नीम एवम अस्त्व इति गौतमः

उत्तङ्कॊ ऽपि वने शून्ये राजानं तं ददर्श ह

1

[j]

uttaṅkaḥ kena tapasā saṃyuktaḥ sumahātapāḥ

yaḥ śāpaṃ dātukāmo 'bhūd viṣṇave prabhaviṣṇave

2

[v]

uttaṅko mahatā yuktas tapasā janamejaya

guru bhaktaḥ sa tejasvī nānyaṃ kaṃ cid apūjayat

3

sarveṣām ṛṣiputrāṇām eṣa cāsīn manorathaḥ

auttaṅkīṃ guruvṛttiṃ vai prāpnuyām iti bhārata

4

gautamasya tu śiṣyāṇāṃ bahūnāṃ janamejaya

uttaṅke 'bhyadhikā prītiḥ snehaś caivābhavat tadā

5

sa tasya damaśaucābhyāṃ vikrāntena ca karmaṇā

samyak caivopacāreṇa gautamaḥ prītimān abhūt

6

atha śiṣyasahasrāṇi samanujñāya gautamaḥ

uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata

7

taṃ krameṇa jarā tāta pratipede mahāmunim

na cānvabudhyata tadā sa munir guruvatsala

8

tataḥ kadā cid rājendra kāṣṭhāny ānayituṃ yayau

uttaṅkaḥ kāṣṭhabhāraṃ ca mahāntaṃ samupānayat

9

sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdamam

niṣpipeṣa kṣitau rājan pariśrānto bubhukṣita

10

tasya kāṣṭhe vilagnābhūj jaṭā rūpyasamaprabhā

tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale

11

tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaś ca bhārgavaḥ

dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā

12

tato guru sutā tasya padmapatra nibhekṣaṇā

jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā

pitur niyogād dharmajñā śirasāvanatā tadā

13

tasyā nipetatur dagdhau karau tair aśrubindubhiḥ

na hi tān aśrupātān vai śaktā dhārayituṃ mahī

14

gautamas tv abravīd vipram uttaṅkaṃ prītamānasaḥ

kasmāt tāta tavādyeha śokottaram idaṃ manaḥ

sa svairaṃ brūhi viprarṣe śrotum icchāmi te vaca

15

[u]

bhavadgatena manasā bhavat priyacikīrṣayā

bhavad bhaktigateneha bhavad bhāvānugena ca

16

jareyaṃ nāvabuddhā me nābhijñātaṃ sukhaṃ ca me

śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ

17

bhavatā hy abhyanujñātāḥ śiṣyāḥ pratyavarā mayā

upapannā dvijaśreṣṭha śataśo 'tha sahasraśa

18

[g]

tvat prītiyuktena mayā guruśuśrūṣayā tava

vyatikrāman mahān kālo nāvabuddho dvijarṣabha

19

kiṃ tv adya yadi te śraddhā gamanaṃ prati bhārgava

anujñāṃ gṛhya mattas tvaṃ gṛhān gacchasva māciram

20

[u]

gurvarthaṃ kiṃ prayacchāmi brūhi tvaṃ dvijasattama

tam upākṛtya gaccheyam anujñātas tvayā vibho

21

[g]

dakṣiṇā paritoṣo vai gurūṇāṃ sadbhir ucyate

tava hy ācarato brahmaṃs tuṣṭo 'haṃ vai na saṃśaya

22

itthaṃ ca parituṣṭaṃ māṃ vijānīhi bhṛgūdvaha

yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān

23

dadāmi patnīṃ kanyāṃ ca svāṃ te duhitaraṃ dvija

etām ṛte hi nānyā vai tvat tejo 'rhati sevitum

24

tatas tāṃ pratijagrāha yuvā bhūtvā yaśasvinīm

guruṇā cābhyanujñāto guru patnīm athābravīt

25

kiṃ bhavatyai prayacchāmi gurvarthaṃ viniyuṅkṣva mām

priyaṃ hi tava kāṅkṣāmi prāṇair api dhanair api

26

yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet

tad ānayeyaṃ tapasā na hi me 'trāsti saṃśaya

27

[a]

parituṣṭāsmi te putra nityaṃ bhagavatā saha

paryāptaye tad bhadraṃ te gaccha tāta yathecchakam

28

[v]

uttaṅkas tu mahārāja punar evābravīd vacaḥ

ājñāpayasva māṃ mātaḥ kartavyaṃ hi priyaṃ tava

29

[a]

saudāsa patnyā vidite divye vai maṇikuṇḍale

te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet

30

sa tatheti pratiśrutya jagāma janamejaya

guru patnī priyārthaṃ vai te samānayituṃ tadā

31

sa jagāma tataḥ śīghram uttaṅko brāhmaṇarṣabhaḥ

saudāsaṃ puruṣādaṃ vai bhikṣituṃ maṇikuṇḍale

32

gautamas tv abravīt patnīm uttaṅko nādya dṛśyate

iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai

33

tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam

śaptaḥ sa pārthivo nūnaṃ brāhmaṇaṃ taṃ vadhiṣyati

34

[a]

ajānantyā niyuktaḥ sa bhagavan brāhmaṇo 'dya me

bhavatprasādān na bhayaṃ kiṃ cit tasya bhaviṣyati

35

ity uktaḥ prāha tāṃ patnīm evam astv iti gautamaḥ

uttaṅko 'pi vane śūnye rājānaṃ taṃ dadarśa ha
complete sayings of jesu| jesus is the sabbath
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 55