Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 58

Book 14. Chapter 58

The Mahabharata In Sanskrit


Book 14

Chapter 58

1

[ज]

उत्तङ्काय वरं दत्त्वा गॊविन्दॊ दविजसत्तम

अत ऊर्ध्वं महाबाहुः किं चकार महायशाः

2

[व]

दत्त्वा वरम उत्तङ्काय परायात सात्यकिना सह

दवारकाम एव गॊविन्दः शीघ्रवेगैर महाहयैः

3

सरांसि च नदीश चैव वनानि विविधानि च

अतिक्रम्य ससादाथ रम्यां दवारवतीं पुरीम

4

वर्तमाने महाराज महे रैवतकस्य च

उपायात पुण्डरीकाक्षॊ युयुधानानुगस तदा

5

अलंकृतस तु स गिरिर नानारूपविचित्रितैः

बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ

6

काञ्चनस्रग्भिर अग्र्याभिः सुमनॊभिस तथैव च

वासॊ भिश च महाशैलः कल्पवृक्षैश च सर्वशः

7

दीपवृक्षैश च सौवर्णैर अभीक्ष्णम उपशॊभितः

गुहा निर्ज्झर देशेषु दिवा भूतॊ बभूव ह

8

पताकाभिर विचित्राभिः स घण्टाभिः समन्ततः

पुम्भिः सत्रीभिश च संघुष्टः परगीत इव चाभवत

अतीव परेक्षणीयॊ ऽभून मेरुर मुनिगणैर इव

9

मत्तानां हृष्टरूपाणां सत्रीणां पुंसां च भारत

गायतां पर्वतेन्द्रस्य दिवस्पृग इव निस्वनः

10

परमत्तमत्तसंमत्त कष्वेडितॊत्कृष्ट संकुला

तथा किल किला शब्दैर भूर अभूत सुमनॊहरा

11

विपणापणवान रम्यॊ भक्ष्यभॊज्य विहारवान

वस्त्रमाल्यॊत्कर युतॊ वीणा वेणुमृदङ्गवान

12

सुरामैरेय मिश्रेण भक्ष्यभॊज्येन चैव ह

दीनान्ध कृपणादिभ्यॊ दीयमानेन चानिशम

बभौ परमकल्याणॊ महस तस्य महागिरेः

13

पुण्यावसथवान वीर पुण्यकृद्भिर निषेवितः

विहारॊ वृष्णिवीराणां महे रैवतकस्य ह

स नगॊ वेश्म संकीर्णॊ देवलॊक इवाबभौ

14

तदा च कृष्ण सांनिध्यम आसाद्य भरतर्षभ

शक्र सद्म परतीकाशॊ बभूव स हि शैलराट

15

ततः संपूज्यमानः स विवेश भवनं शुभम

गॊविन्दः सात्यकिश चैव जगाम भवनं सवकम

16

विवेश च स हृष्टात्मा चिरकालप्रवासकः

कृत्वा न सुकरं कर्म दानवेष्व इव वासवः

17

उपयातं तु वार्ष्णेयं भॊजवृष्ण्यन्धकास तदा

अभ्यगच्छन महात्मानं देवा इव शतक्रतुम

18

स तान अभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा

अभ्यवादयत परीतः पितरं मातरं तथा

19

ताभ्यां च संपरिष्वक्तः सान्त्वितश च महाभुजः

उपॊपविष्टस तैः सर्वैर वृष्णिभिः परिवारितः

20

स विश्रान्तॊ महातेजाः कृतपादावसेचनः

कथयाम आस तं कृष्णः पृष्टः पित्रा महाहवम

1

[j]

uttaṅkāya varaṃ dattvā govindo dvijasattama

ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ

2

[v]

dattvā varam uttaṅkāya prāyāt sātyakinā saha

dvārakām eva govindaḥ śīghravegair mahāhayai

3

sarāṃsi ca nadīś caiva vanāni vividhāni ca

atikramya sasādātha ramyāṃ dvāravatīṃ purīm

4

vartamāne mahārāja mahe raivatakasya ca

upāyāt puṇḍarīkākṣo yuyudhānānugas tadā

5

alaṃkṛtas tu sa girir nānārūpavicitritaiḥ

babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha

6

kāñcanasragbhir agryābhiḥ sumanobhis tathaiva ca

vāso bhiś ca mahāśailaḥ kalpavṛkṣaiś ca sarvaśa

7

dīpavṛkṣaiś ca sauvarṇair abhīkṣṇam upaśobhitaḥ

guhā nirjjhara deśeṣu divā bhūto babhūva ha

8

patākābhir vicitrābhiḥ sa ghaṇṭābhiḥ samantataḥ

pumbhiḥ strībhiś ca saṃghuṣṭaḥ pragīta iva cābhavat

atīva prekṣaṇīyo 'bhūn merur munigaṇair iva

9

mattānāṃ hṛṣṭarūpāṇāṃ strīṇāṃ puṃsāṃ ca bhārata

gāyatāṃ parvatendrasya divaspṛg iva nisvana

10

pramattamattasaṃmatta kṣveḍitotkṛṣṭa saṃkulā

tathā kila kilā śabdair bhūr abhūt sumanoharā

11

vipaṇāpaṇavān ramyo bhakṣyabhojya vihāravān

vastramālyotkara yuto vīṇā veṇumṛdaṅgavān

12

surāmaireya miśreṇa bhakṣyabhojyena caiva ha

dīnāndha kṛpaṇādibhyo dīyamānena cāniśam

babhau paramakalyāṇo mahas tasya mahāgire

13

puṇyāvasathavān vīra puṇyakṛdbhir niṣevitaḥ

vihāro vṛṣṇivīrāṇāṃ mahe raivatakasya ha

sa nago veśma saṃkīrṇo devaloka ivābabhau

14

tadā ca kṛṣṇa sāṃnidhyam āsādya bharatarṣabha

śakra sadma pratīkāśo babhūva sa hi śailarāṭ

15

tataḥ saṃpūjyamānaḥ sa viveśa bhavanaṃ śubham

govindaḥ sātyakiś caiva jagāma bhavanaṃ svakam

16

viveśa ca sa hṛṣṭtmā cirakālapravāsakaḥ

kṛtvā na sukaraṃ karma dānaveṣv iva vāsava

17

upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakās tadā

abhyagacchan mahātmānaṃ devā iva śatakratum

18

sa tān abhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā

abhyavādayata prītaḥ pitaraṃ mātaraṃ tathā

19

tābhyāṃ ca saṃpariṣvaktaḥ sāntvitaś ca mahābhujaḥ

upopaviṣṭas taiḥ sarvair vṛṣṇibhiḥ parivārita

20

sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ

kathayām āsa taṃ kṛṣṇaḥ pṛṣṭaḥ pitrā mahāhavam
devi bhagavatam download| devi bhagavatam download
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 58