Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 69

Book 14. Chapter 69

The Mahabharata In Sanskrit


Book 14

Chapter 69

1

[व]

बरह्मास्त्रं तु यदा राजन कृष्णेन परतिसंहृतम

तदा तद वेश्म ते विप्रा तेजसाभिविदीपितम

2

ततॊ रक्षांसि सर्वाणि नेशुस तयक्त्वा गृहं तु तत

अन्तरिक्षे च वाग आसीत साधु केशव साध्व इति

3

तद अस्त्रं जवलितं चापि पितामहम अगात तदा

ततः पराणान पुनर लेभे पिता तव जनेश्वर

वयचेष्टत च बालॊ ऽसौ यथॊत्साहं यथाबलम

4

बभूवुर मुदिता राजंस ततस ता भरत सत्रियः

बराह्मणान वाचयाम आसुर गॊविन्दस्य च शासनात

5

ततस ता मुदिताः सर्वाः परशशंसुर जनार्दनम

सत्रियॊ भरत सिंहानां नावं लब्ध्वेव पारगाः

6

कुन्ती दरुपदपुत्री च सुभद्रा चॊत्तरा तथा

सत्रियश चान्या नृसिंहानां बभूवुर हृष्टमानसाः

7

तत्र मल्ला नटा झल्ला गरन्थिकाः सौखशायिकाः

सूतमागध संघाश चाप्य अस्तुवन वै जनार्दनम

कुरुवंशस तवाख्याभिर आशीर्भिर भरतर्षभ

8

उत्थाय तु यथाकालम उत्तरा यदुनन्दनम

अभ्यवादयत परीता सह पुत्रेण भारत

ततस तस्मै ददौ परीतॊ बहुरत्नं विशेषतः

9

तथान्ये वृष्णिशार्दूला नाम चास्याकरॊत परभुः

पितुस तव महाराज सत्यसंधॊ जनार्दनः

10

परिक्षीणे कुले यस्माज जातॊ ऽयम अभिमन्युजः

परिक्षिद इति नामास्य भवत्व इत्य अब्रवीत तदा

11

सॊ ऽवर्धत यथाकालं पिता तव नराधिप

मनः परह्लादनश चासीत सर्वलॊकस्य भारत

12

मासजातस तु ते वीर पिता भवति भारत

अथाजग्मुः सुबहुलं रत्नम आदाय पाण्डवाः

13

तान समीपगताञ शरुत्वा निर्ययुर वृष्णि पुंगवाः

अलंचक्रुश च माल्यौघैः पुरुषा नागसाह्वयम

14

पताकाभिर विचित्राभिर धवजैश च विविधैर अपि

वेश्मानि समलंचक्रुः पौराश चापि जनाधिप

15

देवतायतनानां च पूजा बहुविधास तथा

संदिदेशाथ विदुरः पाण्डुपुत्र परियेप्सया

16

राजमार्गाश च तत्रासन सुमनॊभिर अलंकृताः

शुशुभे तत्परं चापि समुद्रौघनिभस्वनम

17

नर्तकैश चापि नृत्यद्भिर गायनानां च निस्वनैः

आसीद वैश्रवणस्येव निवासस तत पुरं तदा

18

बन्दिभिश च नरै राजन सत्री सहायैः सहस्रशः

तत्र तत्र विविक्तेषु समन्ताद उपशॊभितम

19

पताका धूयमानाश च शवसता मातरिश्वना

अदर्शयन्न इव तदा कुरून वै दक्षिणॊत्तरान

20

अघॊषयत तदा चापि पुरुषॊ राजधूर गतः

सर्वरात्रि विहारॊ ऽदय रत्नाभरण लक्षणः

1

[v]

brahmāstraṃ tu yadā rājan kṛṣṇena pratisaṃhṛtam

tadā tad veśma te viprā tejasābhividīpitam

2

tato rakṣāṃsi sarvāṇi neśus tyaktvā gṛhaṃ tu tat

antarikṣe ca vāg āsīt sādhu keśava sādhv iti

3

tad astraṃ jvalitaṃ cāpi pitāmaham agāt tadā

tataḥ prāṇān punar lebhe pitā tava janeśvara

vyaceṣṭata ca bālo 'sau yathotsāhaṃ yathābalam

4

babhūvur muditā rājaṃs tatas tā bharata striyaḥ

brāhmaṇān vācayām āsur govindasya ca śāsanāt

5

tatas tā muditāḥ sarvāḥ praśaśaṃsur janārdanam

striyo bharata siṃhānāṃ nāvaṃ labdhveva pāragāḥ

6

kuntī drupadaputrī ca subhadrā cottarā tathā

striyaś cānyā nṛsiṃhānāṃ babhūvur hṛṣṭamānasāḥ

7

tatra mallā naṭā jhallā granthikāḥ saukhaśāyikāḥ

sūtamāgadha saṃghāś cāpy astuvan vai janārdanam

kuruvaṃśas tavākhyābhir āśīrbhir bharatarṣabha

8

utthāya tu yathākālam uttarā yadunandanam

abhyavādayata prītā saha putreṇa bhārata

tatas tasmai dadau prīto bahuratnaṃ viśeṣata

9

tathānye vṛṣṇiśārdūlā nāma cāsyākarot prabhuḥ

pitus tava mahārāja satyasaṃdho janārdana

10

parikṣīṇe kule yasmāj jāto 'yam abhimanyujaḥ

parikṣid iti nāmāsya bhavatv ity abravīt tadā

11

so 'vardhata yathākālaṃ pitā tava narādhipa

manaḥ prahlādanaś cāsīt sarvalokasya bhārata

12

māsajātas tu te vīra pitā bhavati bhārata

athājagmuḥ subahulaṃ ratnam ādāya pāṇḍavāḥ

13

tān samīpagatāñ śrutvā niryayur vṛṣṇi puṃgavāḥ

alaṃcakruś ca mālyaughaiḥ puruṣā nāgasāhvayam

14

patākābhir vicitrābhir dhvajaiś ca vividhair api

veśmāni samalaṃcakruḥ paurāś cāpi janādhipa

15

devatāyatanānāṃ ca pūjā bahuvidhās tathā

saṃdideśātha viduraḥ pāṇḍuputra priyepsayā

16

rājamārgāś ca tatrāsan sumanobhir alaṃkṛtāḥ

uśubhe tatparaṃ cāpi samudraughanibhasvanam

17

nartakaiś cāpi nṛtyadbhir gāyanānāṃ ca nisvanaiḥ

āsīd vaiśravaṇasyeva nivāsas tat puraṃ tadā

18

bandibhiś ca narai rājan strī sahāyaiḥ sahasraśaḥ

tatra tatra vivikteṣu samantād upaśobhitam

19

patākā dhūyamānāś ca śvasatā mātariśvanā

adarśayann iva tadā kurūn vai dakṣiṇottarān

20

aghoṣayat tadā cāpi puruṣo rājadhūr gataḥ

sarvarātri vihāro 'dya ratnābharaṇa lakṣaṇaḥ
mr ihya bal ak| mr ihya bal ak
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 69