Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 72

Book 14. Chapter 72

The Mahabharata In Sanskrit


Book 14

Chapter 72

1

[व]

दीक्षा काले तु संप्राप्ते ततस ते सुमहर्त्विजः

विधिवद दीक्षयाम आसुर अश्वमेधाय पार्थिवम

2

कृत्वा स पशुबन्धांश च दीक्षितः पाण्डुनन्दनः

धर्मराजॊ महातेजाः सहर्त्विग्भिर वयरॊचत

3

हयश च हयमेधार्थं सवयं स बरह्मवादिना

उत्सृष्टः शास्त्रविधिना वयासेनामित तेजसा

4

स राजा धर्मजॊ राजन दीक्षितॊ विबभौ तदा

हेममाली रुक्मकण्ठः परदीप्त इव पावकः

5

कृष्णाजिनी दण्डपाणिः कषौमवासाः स धर्मजः

विबभौ दयुतिमान भूयः परजापतिर इवाध्वरे

6

तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते

बभूवुर अर्जुनश चैव परदीप्त इव पावकः

7

शवेताश्वः कृष्णसारं तं स साराश्वं धनंजयः

विधिवत पृथिवीपाल धर्मराजस्य शासनात

8

विक्षिपन गाण्डिवं राजन बद्धगॊधाङ्गुलि तरवान

तम अश्वं पृथिवीपाल मुदा युक्तः ससार ह

9

आ कुमारं तदा राजन्न आगमत तत पुरं विभॊ

दरष्टुकामं कुरुश्रेष्ठं परयास्यन्तं धनंजयम

10

तेषाम अन्यॊन्यसंमर्दाद ऊष्मेव समजायत

दिदृक्षूणां हयं तं च तं चैव हयसारिणम

11

ततः शब्दॊ महाराज दशाशाः परतिपूरयन

बभूव परेक्षतां नॄणां कुन्तीपुत्रं धनंजयम

12

एष गच्छति कौन्तेयस तुरगश चैव दीप्तिमान

यम अन्वेति महाबाहुः संस्पृशन धनुर उत्तमम

13

एवं शुश्राव वदतां गिरॊ जिष्णुर उदारधीः

सवस्ति ते ऽसतु वरजारिष्टं पुनश चैहीति भारत

14

अथापरे मनुष्येन्द्र पुरुषा वाक्यम अब्रुवन

नैनं पश्याम संमर्दे धनुर एतत परदृश्यते

15

एतद धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः

सवस्ति गच्छत्व अरिष्टं वै पन्थानम अकुतॊभयम

निवृत्तम एनं दरक्ष्यामः पुनर एवं च ते ऽबरुवन

16

एवमाद्या मनुष्याणां सत्रीणां च भरतर्षभ

शुश्राव मधुरा वाचः पुनः पुनर उदीरिताः

17

याज्ञवल्क्यस्य शिष्यश च कुशलॊ यज्ञकर्मणि

परायात पार्थेन सहितः शान्त्य अर्थं वेदपारगः

18

बराह्मणाश च महीपाल बहवॊ वेदपारगाः

अनुजग्मुर महात्मानं कषत्रियाश च विशॊ ऽपि च

19

पाण्डवैः पृथिवीम अश्वॊ निर्जिताम अस्त्रतेजसा

चचार स महाराज यथादेशं स सत्तम

20

तत्र युद्धानि वृत्तानि यान्य आसन पाण्डवस्य ह

तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च

21

सहयः पृथिवीं राजन परदक्षिणम अरिंदम

ससारॊत्तरतः पूर्वं तन निबॊध महीपते

22

अवमृद्नन सराष्ट्राणि पार्थिवानां हयॊत्तमः

शनैस तदा परिययौ शवेताश्वश च महारथः

23

तत्र संकलना नास्ति राज्ञाम अयुतशस तदा

ये ऽयुध्यन्त महाराज कषत्रिया हतबान्धवाः

24

किराता विकृता राजन बहवॊ ऽसि धनुर्धराः

मलेच्छाश चान्ये बहुविधाः पूर्वं निविकृता रणे

25

आर्याश च पृथिवीपालाः परहृष्टनरवाहनाः

समीयुः पाण्डुपुत्रेण बहवॊ युद्धदुर्मदाः

26

एवं युद्धानि वृत्तानि तत्र तत्र महीपते

अर्जुनस्य महीपालैर नानादेशनिवासिभिः

27

यानि तूभयतॊ राजन परतप्तानि महान्ति च

तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ

1

[v]

dīkṣā kāle tu saṃprāpte tatas te sumahartvijaḥ

vidhivad dīkṣayām āsur aśvamedhāya pārthivam

2

kṛtvā sa paśubandhāṃś ca dīkṣitaḥ pāṇḍunandanaḥ

dharmarājo mahātejāḥ sahartvigbhir vyarocata

3

hayaś ca hayamedhārthaṃ svayaṃ sa brahmavādinā

utsṛṣṭaḥ śāstravidhinā vyāsenāmita tejasā

4

sa rājā dharmajo rājan dīkṣito vibabhau tadā

hemamālī rukmakaṇṭhaḥ pradīpta iva pāvaka

5

kṛṣṇjinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ

vibabhau dyutimān bhūyaḥ prajāpatir ivādhvare

6

tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate

babhūvur arjunaś caiva pradīpta iva pāvaka

7

vetāśvaḥ kṛṣṇasāraṃ taṃ sa sārāśvaṃ dhanaṃjayaḥ

vidhivat pṛthivīpāla dharmarājasya śāsanāt

8

vikṣipan gāṇḍivaṃ rājan baddhagodhāṅguli travān

tam aśvaṃ pṛthivīpāla mudā yuktaḥ sasāra ha

9

ā
kumāraṃ tadā rājann āgamat tat puraṃ vibho

draṣṭukāmaṃ kuruśreṣṭhaṃ prayāsyantaṃ dhanaṃjayam

10

teṣām anyonyasaṃmardād ūṣmeva samajāyata

didṛkṣūṇāṃ hayaṃ taṃ ca taṃ caiva hayasāriṇam

11

tataḥ śabdo mahārāja daśāśāḥ pratipūrayan

babhūva prekṣatāṃ nṝṇāṃ kuntīputraṃ dhanaṃjayam

12

eṣa gacchati kaunteyas turagaś caiva dīptimān

yam anveti mahābāhuḥ saṃspṛśan dhanur uttamam

13

evaṃ śuśrāva vadatāṃ giro jiṣṇur udāradhīḥ

svasti te 'stu vrajāriṣṭaṃ punaś caihīti bhārata

14

athāpare manuṣyendra puruṣā vākyam abruvan

nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate

15

etad dhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ

svasti gacchatv ariṣṭaṃ vai panthānam akutobhayam

nivṛttam enaṃ drakṣyāmaḥ punar evaṃ ca te 'bruvan

16

evamādyā manuṣyāṇāṃ strīṇāṃ ca bharatarṣabha

śuśrāva madhurā vācaḥ punaḥ punar udīritāḥ

17

yājñavalkyasya śiṣyaś ca kuśalo yajñakarmaṇi

prāyāt pārthena sahitaḥ śānty arthaṃ vedapāraga

18

brāhmaṇāś ca mahīpāla bahavo vedapāragāḥ

anujagmur mahātmānaṃ kṣatriyāś ca viśo 'pi ca

19

pāṇḍavaiḥ pṛthivīm aśvo nirjitām astratejasā

cacāra sa mahārāja yathādeśaṃ sa sattama

20

tatra yuddhāni vṛttāni yāny āsan pāṇḍavasya ha

tāni vakṣyāmi te vīra vicitrāṇi mahānti ca

21

sahayaḥ pṛthivīṃ rājan pradakṣiṇam ariṃdama

sasārottarataḥ pūrvaṃ tan nibodha mahīpate

22

avamṛdnan sarāṣṭrāṇi pārthivānāṃ hayottamaḥ

śanais tadā pariyayau śvetāśvaś ca mahāratha

23

tatra saṃkalanā nāsti rājñām ayutaśas tadā

ye 'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ

24

kirātā vikṛtā rājan bahavo 'si dhanurdharāḥ

mlecchāś cānye bahuvidhāḥ pūrvaṃ nivikṛtā raṇe

25

ryāś ca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ

samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ

26

evaṃ yuddhāni vṛttāni tatra tatra mahīpate

arjunasya mahīpālair nānādeśanivāsibhi

27

yāni tūbhayato rājan prataptāni mahānti ca

tāni yuddhāni vakṣyāmi kaunteyasya tavānagha
trinity blood canon summa theologica| trinity blood canon summa theologica
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 72