Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 73

Book 14. Chapter 73

The Mahabharata In Sanskrit


Book 14

Chapter 73

1

[व]

तरिगर्तैर अभवद युद्धं कृतवैरैः किरीटिनः

महारथसमाज्ञातैर हतानां पुत्र नप्तृभिः

2

ते समाज्ञाय संप्राप्तं यज्ञियं तुरगॊत्तमम

विषयान्ते ततॊ वीरा दंशिताः पर्यवारयन

3

रथिनॊ बद्धतूणीराः सदश्वैः समलंकृतैः

परिवार्य हयं राजन गरहीतुं संप्रचक्रमुः

4

ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम

वारयाम आस तान वीरान सान्त्वपूर्वम अरिंदमः

5

तम अनादृत्य ते सर्वे शरैर अभ्यहनंस तदा

तमॊ रजॊभ्यां संछन्नांस तान किरीटी नयवारयत

6

अब्रवीच च ततॊ जिष्णुः परहसन्न इव भारत

निवर्तध्वम अधर्मज्ञाः शरेयॊ जीवितम एव वः

7

स हि वीरः परयास्यन वै धर्मराजेन वारितः

हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति

8

स तदा तद वचः शरुत्वा धर्मराजस्य धीमतः

तान निवर्तध्वम इत्य आह न नयवर्तन्त चापि ते

9

ततस तरिगर्तराजानं सूर्यवर्माणम आहवे

वितत्य शरजालेन परजहास धनंजयः

10

ततस ते रथघॊषेण खुरनेमिस्वनेन च

पूरयन्तॊ दिशः सर्वा धनंजयम उपाद्रवन

11

सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम

शतान्य अमुञ्चद राजेन्द्र लभ्व अस्त्रम अभिदर्शयन

12

तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः

मुमुचुः शरवर्षाणि धनंजय वधैषिणः

13

स ताञ जया पुङ्खनिर्मुक्तैर बहुभिः सुबहूञ शरान

चिच्छेद पाण्डवॊ राजंस ते भूमौ नयपतंस तदा

14

केतुवर्मा तु तेजस्वी तस्यैवावरजॊ युवा

युयुधे भरातुर अर्थाय पाण्डवेन महात्मना

15

तम आपतन्तं संप्रेक्ष्य केतुवर्माणम आहवे

अभ्यघ्नन निशितैर बाणैर बीभत्सुः परवीरहा

16

केतुवर्मण्य अभिहते धृतवर्मा महारथः

रथेनाशु समावृत्य शरैर जिष्णुम अवाकिरत

17

तस्य तां शीघ्रताम ईक्ष्य तुतॊषातीव वीर्यवान

गुडाकेशॊ महातेजा बालस्य धृतवर्मणः

18

न संदधानं ददृशे नाददानं च तं तदा

किरन्तम एव स शरान ददृशे पाकशासनिः

19

स तु तं पूजयाम आस धृतवर्माणम आहवे

मनसा स मुहूर्तं वै रणे समभिहर्षयन

20

तं पन्नगम इव करुद्धं कुरुवीरः समयन्न इव

परीतिपूर्वं महाराज पराणैर न वयपरॊपयत

21

स तथा रक्ष्यमाणॊ वै पार्थेनामित तेजसा

धृतवर्मा शरं तीक्ष्णं मुमॊच विजये तदा

22

स तेन विजयस तूर्णम अस्यन विद्धः करे भृशम

मुमॊच गाण्डीवं दुःखात तत पपाताथ भूतले

23

धनुषः पततस तस्य सव्यसाचि कराद विभॊ

इन्द्रस्येवायुधस्यासीद रूपं भरतसत्तम

24

तस्मिन निपतिते दिव्ये महाधनुषि पार्थिव

जहास स सवनं हासं धृतवर्मा महाहवे

25

ततॊ रॊषान्वितॊ जिष्णुः परमृज्य रुधिरं करात

धनुर आदत्त तद दिव्यं शरवर्षं ववर्ष च

26

ततॊ हलहलाशब्दॊ दिवस्पृग अभवत तदा

नानाविधानां भूतानां तत कर्मातीव शंसताम

27

ततः संप्रेक्ष्य तं करुद्धं कालान्तकयमॊपमम

जिष्णुं तरैगर्तका यॊधास तवरिताः पर्यवारयन

28

अभिसृत्य परीप्सार्थं ततस ते धृतवर्मणः

परिवव्रुर गुडाकेशं तत्राक्रुध्यद धनंजयः

29

ततॊ यॊधाञ जघानाशु तेषां स दश चाष्ट च

महेन्द्रवज्रप्रतिमैर आयसैर निशितैः शरैः

30

तांस तु परभग्नान संप्रेक्ष्य तवरमाणॊ धनंजयः

शरैर आशीविषाकारैर जघान सवनवद धसन

31

ते भग्नमनसः सर्वे तरैगर्तक महारथाः

दिशॊ विदुद्रुवुः सर्वा धनंजय शरार्दिताः

32

त ऊचु पुरुषव्याघ्रं संशप्तक निषूदनम

तव सम किंकराः सर्वे सर्वे च वशगास तव

33

आज्ञापयस्व नः पार्थ परह्वान परेष्यान अवस्थितान

करिष्यामः परियं सर्वं तव कौरवनन्दन

34

एतद आज्ञाय वचनं सर्वांस तान अब्रवीत तदा

जीवितं रक्षत नृपाः शासनं गृह्यताम इति

1

[v]

trigartair abhavad yuddhaṃ kṛtavairaiḥ kirīṭinaḥ

mahārathasamājñātair hatānāṃ putra naptṛbhi

2

te samājñāya saṃprāptaṃ yajñiyaṃ turagottamam

viṣayānte tato vīrā daṃśitāḥ paryavārayan

3

rathino baddhatūṇīrāḥ sadaśvaiḥ samalaṃkṛtaiḥ

parivārya hayaṃ rājan grahītuṃ saṃpracakramu

4

tataḥ kirīṭī saṃcintya teṣāṃ rājñāṃ cikīrṣitam

vārayām āsa tān vīrān sāntvapūrvam ariṃdama

5

tam anādṛtya te sarve śarair abhyahanaṃs tadā

tamo rajobhyāṃ saṃchannāṃs tān kirīṭī nyavārayat

6

abravīc ca tato jiṣṇuḥ prahasann iva bhārata

nivartadhvam adharmajñāḥ śreyo jīvitam eva va

7

sa hi vīraḥ prayāsyan vai dharmarājena vāritaḥ

hatabāndhavā na te pārtha hantavyāḥ pārthivā iti

8

sa tadā tad vacaḥ śrutvā dharmarājasya dhīmataḥ

tān nivartadhvam ity āha na nyavartanta cāpi te

9

tatas trigartarājānaṃ sūryavarmāṇam āhave

vitatya śarajālena prajahāsa dhanaṃjaya

10

tatas te rathaghoṣeṇa khuranemisvanena ca

pūrayanto diśaḥ sarvā dhanaṃjayam upādravan

11

sūryavarmā tataḥ pārthe śarāṇāṃ nataparvaṇām

śatāny amuñcad rājendra labhv astram abhidarśayan

12

tathaivānye maheṣvāsā ye tasyaivānuyāyinaḥ

mumucuḥ śaravarṣāṇi dhanaṃjaya vadhaiṣiṇa

13

sa tāñ jyā puṅkhanirmuktair bahubhiḥ subahūñ śarān

ciccheda pāṇḍavo rājaṃs te bhūmau nyapataṃs tadā

14

ketuvarmā tu tejasvī tasyaivāvarajo yuvā

yuyudhe bhrātur arthāya pāṇḍavena mahātmanā

15

tam āpatantaṃ saṃprekṣya ketuvarmāṇam āhave

abhyaghnan niśitair bāṇair bībhatsuḥ paravīrahā

16

ketuvarmaṇy abhihate dhṛtavarmā mahārathaḥ

rathenāśu samāvṛtya śarair jiṣṇum avākirat

17

tasya tāṃ śīghratām īkṣya tutoṣātīva vīryavān

guḍākeśo mahātejā bālasya dhṛtavarmaṇa

18

na saṃdadhānaṃ dadṛśe nādadānaṃ ca taṃ tadā

kirantam eva sa śarān dadṛśe pākaśāsani

19

sa tu taṃ pūjayām āsa dhṛtavarmāṇam āhave

manasā sa muhūrtaṃ vai raṇe samabhiharṣayan

20

taṃ pannagam iva kruddhaṃ kuruvīraḥ smayann iva

prītipūrvaṃ mahārāja prāṇair na vyaparopayat

21

sa tathā rakṣyamāṇo vai pārthenāmita tejasā

dhṛtavarmā śaraṃ tīkṣṇaṃ mumoca vijaye tadā

22

sa tena vijayas tūrṇam asyan viddhaḥ kare bhṛśam

mumoca gāṇḍīvaṃ duḥkhāt tat papātātha bhūtale

23

dhanuṣaḥ patatas tasya savyasāci karād vibho

indrasyevāyudhasyāsīd rūpaṃ bharatasattama

24

tasmin nipatite divye mahādhanuṣi pārthiva

jahāsa sa svanaṃ hāsaṃ dhṛtavarmā mahāhave

25

tato roṣānvito jiṣṇuḥ pramṛjya rudhiraṃ karāt

dhanur ādatta tad divyaṃ śaravarṣaṃ vavarṣa ca

26

tato halahalāśabdo divaspṛg abhavat tadā

nānāvidhānāṃ bhūtānāṃ tat karmātīva śaṃsatām

27

tataḥ saṃprekṣya taṃ kruddhaṃ kālāntakayamopamam

jiṣṇuṃ traigartakā yodhās tvaritāḥ paryavārayan

28

abhisṛtya parīpsārthaṃ tatas te dhṛtavarmaṇaḥ

parivavrur guḍākeśaṃ tatrākrudhyad dhanaṃjaya

29

tato yodhāñ jaghānāśu teṣāṃ sa daśa cāṣṭa ca

mahendravajrapratimair āyasair niśitaiḥ śarai

30

tāṃs tu prabhagnān saṃprekṣya tvaramāṇo dhanaṃjayaḥ

śarair āśīviṣākārair jaghāna svanavad dhasan

31

te bhagnamanasaḥ sarve traigartaka mahārathāḥ

diśo vidudruvuḥ sarvā dhanaṃjaya śarārditāḥ

32

ta ūcu puruṣavyāghraṃ saṃśaptaka niṣūdanam

tava sma kiṃkarāḥ sarve sarve ca vaśagās tava

33

jñāpayasva naḥ pārtha prahvān preṣyān avasthitān

kariṣyāmaḥ priyaṃ sarvaṃ tava kauravanandana

34

etad ājñāya vacanaṃ sarvāṃs tān abravīt tadā

jīvitaṃ rakṣata nṛpāḥ śāsanaṃ gṛhyatām iti
the texts of taoism| the texts of taoism
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 73