Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 8

Book 14. Chapter 8

The Mahabharata In Sanskrit


Book 14

Chapter 8

1

[स]

गिरेर हिमवतः पृष्ठे पुञ्जवान नाम पर्वतः

तप्यते यत्र भगवांस तपॊनित्यम उमापतिः

2

वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च

गुहासु शैलराजस्य यथाकामं यथासुखम

3

उमा सहायॊ भगवान यत्र नित्यं महेश्वरः

आस्ते शूली महातेजा नाना भूतगणावृतः

4

तत्र रुद्राश च साध्याश च विश्वे ऽथ वसवस तथा

यमश च वरुणश चैव कुबेरश च सहानुगः

5

भूतानि च पिशाचाश चनासत्याव अश्विनाव अपि

गन्धर्वाप्सरसश चैव यक्षा देवर्षयस तथा

6

आदित्या मरुतश चैव यातुधानाश च सर्वशः

उपासन्ते महात्मानं बहुरूपम उमापतिम

7

रमते भगवांस तत्र कुबेरानुचरैः सह

विकृतैर विकृताकारैः करीडद्भिः पृथिवीपते

शरिया जवलन दृश्यते वै बालादित्य समद्युतिः

8

न रूपं दृश्यते तस्य संस्थानं वा कथं चन

निर्देष्टुं पराणिभिः कैश चित पराकृतैर मांसलॊचनैः

9

नॊष्णं न शिशिरं तत्र न वायुर न च भास्करः

न जरा कषुत्पिपासे वा न मृत्युर न भयं नृप

10

तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर

धातवॊ जातरूपस्य रश्मयः सवितुर यथा

11

रक्ष्यन्ते ते कुबेरस्य सहायैर उद्यतायुधैः

चिकीर्षद्भिः परियं राजन कुबेरस्य महात्मनः

12

तस्मै भगवते कृत्वा नमः शर्वाय वेधसे

रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे

13

कपर्दिने करालाय हर्यक्ष्णे वरदाय च

तर्यक्ष्णे पूष्णॊ दन्तभिदे वामनाय शिवाय च

14

याम्यायाव्यक्त केशाय सद्वृत्ते शंकराय च

कषेम्याय हरि नेत्राय सथाणवे पुरुषाय च

15

हरि केशाय मुण्डाय कृशायॊत्तारणाय च

भास्कराय सुतीर्थाय देवदेवाय रंहसे

16

उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे

गिरिशाय परशान्ताय यतये चीरवाससे

17

बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च

मृगव्याधाय महते धन्विने ऽथ भवाय च

18

वराय सौम्य वक्त्राय पशुहस्ताय वर्षिणे

हिरण्यबाहवे राजन्न उग्राय पतये दिशाम

19

पशूनां पतये चैव भूतानां पतये तथा

वृषाय मातृभक्ताय सेनान्ये मध्यमाय च

20

सरुव हस्ताय पतये धन्विने भार्गवाय च

अजाय कृष्ण नेत्राय विरूपाक्षाय चैव ह

21

तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानर मुखाय च

महाद्युतये ऽनङ्गाय सर्वाङ्गाय परजावते

22

तथा शुक्राधिपतये पृथवे कृत्ति वाससे

कपालमालिने नित्यं सुवर्णमुकुटाय च

23

महादेवाय कृष्णाय तर्यम्बकायानघाय च

करॊधनाय नृशंसाय मृदवे बाहुशालिने

24

दण्डिने तप्ततपसे तथैव करूरकर्मणे

सहस्रशिरसे चैव सहस्रचरणाय च

नमः सवधा सवरूपाय बहुरूपाय दंष्ट्रिणे

25

पिनाकिनं महादेवं महायॊगिनम अव्ययम

तरिशूलपाणिं वरदं तयम्बकं भुवनेश्वरम

26

तरिपुरघ्नं तरिनयनं तरिलॊकेशं महौजसम

परभवं सर्वभूतानां धारणं धरणीधरम

27

ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम

उमापतिं पशुपतिं विश्वरूपं महेश्वरम

28

विरूपाक्षं दश भुजं तिष्यगॊवृषभध्वजम

उग्रं सथाणुं शिवं घॊरं शर्वं गौरी शमीश्वरम

29

शितिकण्ठम अजं शुक्रं पृथुं पृथु हरं हरम

विश्वरूपं विरूपाक्षं बहुरूपम उमापतिम

30

परणम्य शिरसा देवम अनङ्गाङ्गहरं हरम

शरण्यं शरणं याहि महादेवं चतुर्मुखम

31

एवं कृत्वा नमस तस्मै महादेवाय रंहसे

महात्मने कषितिपते तत सुवर्णम अवाप्स्यसि

सुवर्णम आहरिष्यन्तस तत्र गच्छन्तु ते नराः

32

[व]

इत्य उक्तः स वचस तस्य चक्रे कारंधमात्मजः

ततॊ ऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम

सौवर्णानि च भाण्डानि संचक्रुस तत्र शिल्पिनः

33

बृहस्पतिस तु तां शरुत्वा मरुत्तस्य महीपतेः

समृद्धिमति देवेभ्यः संतापम अकरॊद भृशम

34

स तप्यमानॊ वैवर्ण्यं कृशत्वं चागमत परम

भविष्यति हि मे शत्रुः संवर्तॊ वसुमान इति

35

तं शरुत्वा भृशसंतप्तं देवराजॊ बृहस्पतिम

अभिगम्यामर वृतः परॊवाचेदं वचस तदा

1

[s]

girer himavataḥ pṛṣṭhe puñjavān nāma parvataḥ

tapyate yatra bhagavāṃs taponityam umāpati

2

vanaspatīnāṃ mūleṣu ṭaṅkeṣu śikhareṣu ca

guhāsu śailarājasya yathākāmaṃ yathāsukham

3

umā sahāyo bhagavān yatra nityaṃ maheśvaraḥ

āste śūlī mahātejā nānā bhūtagaṇāvṛta

4

tatra rudrāś ca sādhyāś ca viśve 'tha vasavas tathā

yamaś ca varuṇaś caiva kuberaś ca sahānuga

5

bhūtāni ca piśācāś canāsatyāv aśvināv api

gandharvāpsarasaś caiva yakṣā devarṣayas tathā

6

dityā marutaś caiva yātudhānāś ca sarvaśaḥ

upāsante mahātmānaṃ bahurūpam umāpatim

7

ramate bhagavāṃs tatra kuberānucaraiḥ saha

vikṛtair vikṛtākāraiḥ krīḍadbhiḥ pṛthivīpate

śriyā jvalan dṛśyate vai bālāditya samadyuti

8

na rūpaṃ dṛśyate tasya saṃsthānaṃ vā kathaṃ cana

nirdeṣṭuṃ prāṇibhiḥ kaiś cit prākṛtair māṃsalocanai

9

noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ

na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa

10

tasya śailasya pārśveṣu sarveṣu jayatāṃ vara

dhātavo jātarūpasya raśmayaḥ savitur yathā

11

rakṣyante te kuberasya sahāyair udyatāyudhaiḥ

cikīrṣadbhiḥ priyaṃ rājan kuberasya mahātmana

12

tasmai bhagavate kṛtvā namaḥ śarvāya vedhase

rudrāya śitikaṇṭhāya surūpāya suvarcase

13

kapardine karālāya haryakṣṇe varadāya ca

tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca

14

yāmyāyāvyakta keśāya sadvṛtte śaṃkarāya ca

kṣemyāya hari netrāya sthāṇave puruṣāya ca

15

hari keśāya muṇḍāya kṛśāyottāraṇāya ca

bhāskarāya sutīrthāya devadevāya raṃhase

16

uṣṇīiṇe suvaktrāya sahasrākṣāya mīḍhuṣe

giriśāya praśāntāya yataye cīravāsase

17

bilvadaṇḍāya siddhāya sarvadaṇḍadharāya ca

mṛgavyādhāya mahate dhanvine 'tha bhavāya ca

18

varāya saumya vaktrāya paśuhastāya varṣiṇe

hiraṇyabāhave rājann ugrāya pataye diśām

19

paśūnāṃ pataye caiva bhūtānāṃ pataye tathā

vṛṣāya mātṛbhaktāya senānye madhyamāya ca

20

sruva hastāya pataye dhanvine bhārgavāya ca

ajāya kṛṣṇa netrāya virūpākṣāya caiva ha

21

tīkṣṇadaṃṣṭrāya tīkṣṇāya vaiśvānara mukhāya ca

mahādyutaye 'naṅgāya sarvāṅgāya prajāvate

22

tathā śukrādhipataye pṛthave kṛtti vāsase

kapālamāline nityaṃ suvarṇamukuṭāya ca

23

mahādevāya kṛṣṇya tryambakāyānaghāya ca

krodhanāya nṛśaṃsāya mṛdave bāhuśāline

24

daṇḍine taptatapase tathaiva krūrakarmaṇe

sahasraśirase caiva sahasracaraṇāya ca

namaḥ svadhā svarūpāya bahurūpāya daṃṣṭriṇe

25

pinākinaṃ mahādevaṃ mahāyoginam avyayam

triśūlapāṇiṃ varadaṃ tyambakaṃ bhuvaneśvaram

26

tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam

prabhavaṃ sarvabhūtānāṃ dhāraṇaṃ dharaṇīdharam

27

īś
naṃ śaṃkaraṃ sarvaṃ śivaṃ viśveśvaraṃ bhavam

umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram

28

virūpākṣaṃ daśa bhujaṃ tiṣyagovṛṣabhadhvajam

ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurī śamīśvaram

29

itikaṇṭham ajaṃ śukraṃ pṛthuṃ pṛthu haraṃ haram

viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim

30

praṇamya śirasā devam anaṅgāṅgaharaṃ haram

śaraṇyaṃ śaraṇaṃ yāhi mahādevaṃ caturmukham

31

evaṃ kṛtvā namas tasmai mahādevāya raṃhase

mahātmane kṣitipate tat suvarṇam avāpsyasi

suvarṇam āhariṣyantas tatra gacchantu te narāḥ

32

[v]

ity uktaḥ sa vacas tasya cakre kāraṃdhamātmajaḥ

tato 'timānuṣaṃ sarvaṃ cakre yajñasya saṃvidhim

sauvarṇāni ca bhāṇḍāni saṃcakrus tatra śilpina

33

bṛhaspatis tu tāṃ śrutvā maruttasya mahīpateḥ

samṛddhimati devebhyaḥ saṃtāpam akarod bhṛśam

34

sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param

bhaviṣyati hi me śatruḥ saṃvarto vasumān iti

35

taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim

abhigamyāmara vṛtaḥ provācedaṃ vacas tadā
nara buddhism| the body of christopher creed chapter summary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 8