Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 87

Book 14. Chapter 87

The Mahabharata In Sanskrit


Book 14

Chapter 87

1

[व]

तस्मिन यज्ञे परवृत्ते तु वाग्मिनॊ हेतुवादिनः

हेतुवादान बहून पराहुः परस्परजिगीषवः

2

ददृशुस तं नृपतयॊ यज्ञस्य विधिम उत्तमम

देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन

3

ददृशुस तॊरणान्य अत्र शातकुम्भमयानि ते

शय्यासनविहारांश च सुबहून रत्नभूषितान

4

घटान पात्रीः कटाहानि कलशान वर्धमानकान

न हि किं चिद असौवर्णम अपश्यंस तत्र पार्थिवाः

5

यूपांश च शास्त्रपठितान दारवान हेमभूषितान

उपकॢप्तान यथाकालं विधिवद भूरि वर्चसः

6

सथलजा जलजा ये च पशवः के चन परभॊ

सर्वान एव समानीतांस तान अपश्यन्त ते नृपाः

7

गाश चैव महिषीश चैव तथा वृद्धाः सत्रियॊ ऽपि च

औदकानि च सत्त्वानि शवापदानि वयांसि च

8

जरायुजान्य अण्डजानि सवेदजान्य उद्भिदानि च

पर्वतानूप वन्यानि भूतानि ददृशुश च ते

9

एवं परमुदितं सर्वं पशुगॊधनधान्यतः

यज्ञवाटं नृपा दृष्ट्वा परं विस्मयम आगमन

बराह्मणानां विशां चैव बहु मृष्टान्नम ऋद्धिमत

10

पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम

दुन्दुभिर मेघनिर्घॊषॊ मुहुर मुहुर अताड्यत

11

विननादासकृत सॊ ऽथ दिवसे दिवसे तदा

एवं स ववृते यज्ञॊ धर्मराजस्य धीमतः

12

अन्नस्य बहवॊ राजन्न उत्सर्गाः पर्वतॊपमाः

दधिकुल्याश च ददृशुः सर्पिषश च हरदाञ्जनाः

13

जम्बूद्वीपॊ हि सकलॊ नानाजनपदायुतः

राजन्न अदृश्यतैकस्थॊ राज्ञस तस्मिन महाक्रतौ

14

तत्र जातिसहस्राणि पुरुषाणां ततस ततः

गृहीत्वा धनम आजग्मुर बहूनि भरतर्षभ

15

राजानः सरग्विणश चापि सुमृष्टमणिकुण्डलाः

पर्यवेषन दविजाग्र्यांस ताञ शतशॊ ऽथ सहस्रशः

16

विविधान्य अन्नपानानि पुरुषा ये ऽनुयायिनः

तेषां नृपॊपभॊज्यानि बराह्मणेभ्यॊ ददुः सम ते

1

[v]

tasmin yajñe pravṛtte tu vāgmino hetuvādinaḥ

hetuvādān bahūn prāhuḥ parasparajigīṣava

2

dadṛśus taṃ nṛpatayo yajñasya vidhim uttamam

devendrasyeva vihitaṃ bhīmena kurunandana

3

dadṛśus toraṇāny atra śātakumbhamayāni te

śayyāsanavihārāṃś ca subahūn ratnabhūṣitān

4

ghaṭān pātrīḥ kaṭāhāni kalaśān vardhamānakān

na hi kiṃ cid asauvarṇam apaśyaṃs tatra pārthivāḥ

5

yūpāṃś ca śāstrapaṭhitān dāravān hemabhūṣitān

upakḷptān yathākālaṃ vidhivad bhūri varcasa

6

sthalajā jalajā ye ca paśavaḥ ke cana prabho

sarvān eva samānītāṃs tān apaśyanta te nṛpāḥ

7

gāś caiva mahiṣīś caiva tathā vṛddhāḥ striyo 'pi ca

audakāni ca sattvāni śvāpadāni vayāṃsi ca

8

jarāyujāny aṇḍajāni svedajāny udbhidāni ca

parvatānūpa vanyāni bhūtāni dadṛśuś ca te

9

evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ

yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman

brāhmaṇānāṃ viśāṃ caiva bahu mṛṣṭnnam ṛddhimat

10

pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām

dundubhir meghanirghoṣo muhur muhur atāḍyata

11

vinanādāsakṛt so 'tha divase divase tadā

evaṃ sa vavṛte yajño dharmarājasya dhīmata

12

annasya bahavo rājann utsargāḥ parvatopamāḥ

dadhikulyāś ca dadṛśuḥ sarpiṣaś ca hradāñjanāḥ

13

jambūdvīpo hi sakalo nānājanapadāyutaḥ

rājann adṛśyataikastho rājñas tasmin mahākratau

14

tatra jātisahasrāṇi puruṣāṇāṃ tatas tataḥ

gṛhītvā dhanam ājagmur bahūni bharatarṣabha

15

rājānaḥ sragviṇaś cāpi sumṛṣṭamaṇikuṇḍalāḥ

paryaveṣan dvijāgryāṃs tāñ śataśo 'tha sahasraśa

16

vividhāny annapānāni puruṣā ye 'nuyāyinaḥ

teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te
book design inspiration inspiration interior| book design inspiration inspiration interior
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 87