Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 94

Book 14. Chapter 94

The Mahabharata In Sanskrit


Book 14

Chapter 94

1

[ज]

यज्ञे सक्ता नृपतयस तपः सक्ता महर्षयः

शान्ति वयवसिता विप्राः शमॊ दम इति परभॊ

2

तस्माद यज्ञफलैस तुल्यं न किं चिद इह विद्यते

इति मे वर्तते बुद्धिस तथा चैतद असंशयम

3

यज्ञैर इष्ट्वा हि बहवॊ राजानॊ दविजसत्तम

इह कीर्तिं परां पराप्य परेत्य सवर्गम इतॊ गताः

4

देवराजः सहस्राक्षः करतुभिर भूरिदक्षिणैः

देवराज्यं महातेजाः पराप्तवान अखिलं विभुः

5

यथा युधिष्ठिरॊ राजा भीमार्जुनपुरः सरः

सदृशॊ देवराजेन समृद्ध्या विक्रमेण च

6

अथ कस्मात स नकुलॊ गर्हयाम आस तं करतुम

अश्वमेधं महायज्ञं राज्ञस तस्य महात्मनः

7

[व]

यज्ञस्य विधिम अग्र्यं वै फलं चैव नरर्षभ

गदतः शृणु मे राजन यथावद इह भारत

8

पुरा शक्रस्य यजतः सर्व ऊचुर महर्षयः

ऋत्विक्षु कर्म वयग्रेषु विततॊ यज्ञकर्मणि

9

हूयमाने तथा वह्नौ हॊत्रे बहुगुणान्विते

देवेष्व आहूयमानेषु सथितेषु परमर्षिषु

10

सुप्रतीतैस तदा विप्रैः सवागमैः सुस्वनैर नृप

अश्रान्तैश चापि लघुभिर अध्वर्यु वृषभैस तथा

11

आलम्भ समये तस्मिन गृहीतेषु पशुष्व अथ

महर्षयॊ महाराज संबभूवुः कृपान्विताः

12

ततॊ दीनान पशून दृष्ट्वा ऋषयस ते तपॊधनाः

ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः

13

अपविज्ञानम एतत ते महान्तं धर्मम इच्छतः

न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर

14

धर्मॊपघातकस तव एष समारम्भस तव परभॊ

नायं धर्मकृतॊ धर्मॊ न हिंसा धर्म उच्यते

15

आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि

विधिदृष्टेन यज्ञेन धर्मस ते सुमहान भवेत

16

यज बीजैः सहस्राक्ष तरिवर्ष परमॊषितैः

एष धर्मॊ महाञ शक्र चिन्त्यमानॊ ऽधिगम्यते

17

शतक्रतुस तु तद वाक्यम ऋषिभिस तत्त्वदर्शिभिः

उक्तं न परतिजग्राह मानमॊहवशानुगः

18

तेषां विवादः सुमहाञ जज्ञे शक्र महर्षिणाम

जङ्गमैः सथावरैर वापि यष्टव्यम इति भारत

19

ते तु खिन्ना विवादेन ऋषयस तत्त्वदर्शिनः

ततः संधाय शक्रेण पप्रच्छुर नृपतिं वसुम

20

महाभाग कथं यज्ञेष्व आगमॊ नृपते समृतः

यष्टव्यं पशुभिर मेध्यैर अथॊ बीजैर अजैर अपि

21

तच छरुत्वा तु वचस तेषाम अविचार्य बलाबलम

यथॊपनीतैर यष्टव्यम इति परॊवाच पार्थिवः

22

एवम उक्त्वा स नृपतिः परविवेश रसातलम

उक्त्वेह वितथं राजंश चेदीनाम ईश्वरः परभुः

23

अन्यायॊपगतं दरव्यम अतीतं यॊ हय अपण्डितः

धर्माभिकाङ्क्षी यजते न धर्मफलम अश्नुते

24

धर्मवैतंसिकॊ यस तु पापात्मा पुरुषस तथा

ददाति दानं विप्रेभ्यॊ लॊकविश्वास कारकम

25

पापेन कर्मणा विप्रॊ धनं लब्ध्वा निरङ्कुशः

रागमॊहान्वितः सॊ ऽनते कलुषां गतिम आप्नुते

26

तेन दत्तानि दानानि पापेन हतबुद्धिना

तानि सत्त्वम अनासाद्य नश्यन्ति विपुलान्य अपि

27

तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः

दाने न कीर्तिर भवति परेत्य चेह च दुर्मतेः

28

अपि संचयबुद्धिर हि लॊभमॊहवशं गतः

उद्वेजयति भूतानि हिंसया पापचेतनः

29

एवं लब्ध्वा धनं लॊभाद यजते यॊ ददाति च

स कृत्वा कर्मणा तेन न सिध्यति दुरागमात

30

उञ्छं मूलं फलं शाकम उदपात्रं तपॊधनाः

दानं विभवतॊ दत्त्वा नराः सवर यान्ति धर्मिणः

31

एष धर्मॊ महांस तयागॊ दानं भूतदया तथा

बरह्मचर्यं तथा सत्यम अनुक्रॊशॊ धृतिः कषमा

सनातनस्य धर्मस्य मूलम एतत सनातनम

32

शरूयन्ते हि पुरा विप्रा विश्वामित्रादयॊ नृपाः

विश्वामित्रॊ ऽसितश चैव जनकश च महीपतिः

कक्षसेनार्ष्टिषेणॊ च सिन्धुद्वीपश च पार्थिवः

33

एते चान्ये च बहवः सिद्धिं परमिकां गताः

नृपाः सत्यश च दानश च नयायलब्धैस तपॊधनाः

34

बराह्मणाः कषत्रिया वैश्याः शूद्रा ये चाश्रितास तपः

दानधर्माग्निना शुद्धास ते सवर्गं यान्ति भारत

1

[j]

yajñe saktā nṛpatayas tapaḥ saktā maharṣaya

ś
nti vyavasitā viprāḥ śamo dama iti prabho

2

tasmād yajñaphalais tulyaṃ na kiṃ cid iha vidyate

iti me vartate buddhis tathā caitad asaṃśayam

3

yajñair iṣṭvā hi bahavo rājāno dvijasattama

iha kīrtiṃ parāṃ prāpya pretya svargam ito gatāḥ

4

devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ

devarājyaṃ mahātejāḥ prāptavān akhilaṃ vibhu

5

yathā yudhiṣṭhiro rājā bhīmārjunapuraḥ saraḥ

sadṛśo devarājena samṛddhyā vikrameṇa ca

6

atha kasmāt sa nakulo garhayām āsa taṃ kratum

aśvamedhaṃ mahāyajñaṃ rājñas tasya mahātmana

7

[v]

yajñasya vidhim agryaṃ vai phalaṃ caiva nararṣabha

gadataḥ śṛu me rājan yathāvad iha bhārata

8

purā śakrasya yajataḥ sarva ūcur maharṣaya

tvikṣu karma vyagreṣu vitato yajñakarmaṇi

9

hūyamāne tathā vahnau hotre bahuguṇānvite

deveṣv āhūyamāneṣu sthiteṣu paramarṣiṣu

10

supratītais tadā vipraiḥ svāgamaiḥ susvanair nṛpa

aśrāntaiś cāpi laghubhir adhvaryu vṛṣabhais tathā

11

lambha samaye tasmin gṛhīteṣu paśuṣv atha

maharṣayo mahārāja saṃbabhūvuḥ kṛpānvitāḥ

12

tato dīnān paśūn dṛṣṭvā ṛṣayas te tapodhanāḥ

cuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubha

13

apavijñānam etat te mahāntaṃ dharmam icchataḥ

na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara

14

dharmopaghātakas tv eṣa samārambhas tava prabho

nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate

15

gamenaiva te yajñaṃ kurvantu yadi hecchasi

vidhidṛṣṭena yajñena dharmas te sumahān bhavet

16

yaja bījaiḥ sahasrākṣa trivarṣa paramoṣitaiḥ

eṣa dharmo mahāñ śakra cintyamāno 'dhigamyate

17

atakratus tu tad vākyam ṛṣibhis tattvadarśibhiḥ

uktaṃ na pratijagrāha mānamohavaśānuga

18

teṣāṃ vivādaḥ sumahāñ jajñe śakra maharṣiṇām

jaṅgamaiḥ sthāvarair vāpi yaṣṭavyam iti bhārata

19

te tu khinnā vivādena ṛṣayas tattvadarśinaḥ

tataḥ saṃdhāya śakreṇa papracchur nṛpatiṃ vasum

20

mahābhāga kathaṃ yajñeṣv āgamo nṛpate smṛtaḥ

yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api

21

tac chrutvā tu vacas teṣām avicārya balābalam

yathopanītair yaṣṭavyam iti provāca pārthiva

22

evam uktvā sa nṛpatiḥ praviveśa rasātalam

uktveha vitathaṃ rājaṃś cedīnām īśvaraḥ prabhu

23

anyāyopagataṃ dravyam atītaṃ yo hy apaṇḍitaḥ

dharmābhikāṅkṣī yajate na dharmaphalam aśnute

24

dharmavaitaṃsiko yas tu pāpātmā puruṣas tathā

dadāti dānaṃ viprebhyo lokaviśvāsa kārakam

25

pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ

rāgamohānvitaḥ so 'nte kaluṣāṃ gatim āpnute

26

tena dattāni dānāni pāpena hatabuddhinā

tāni sattvam anāsādya naśyanti vipulāny api

27

tasyādharmapravṛttasya hiṃsakasya durātmanaḥ

dāne na kīrtir bhavati pretya ceha ca durmate

28

api saṃcayabuddhir hi lobhamohavaśaṃ gataḥ

udvejayati bhūtāni hiṃsayā pāpacetana

29

evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca

sa kṛtvā karmaṇā tena na sidhyati durāgamāt

30

uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ

dānaṃ vibhavato dattvā narāḥ svar yānti dharmiṇa

31

eṣa dharmo mahāṃs tyāgo dānaṃ bhūtadayā tathā

brahmacaryaṃ tathā satyam anukrośo dhṛtiḥ kṣamā

sanātanasya dharmasya mūlam etat sanātanam

32

rūyante hi purā viprā viśvāmitrādayo nṛpāḥ

viśvāmitro 'sitaś caiva janakaś ca mahīpatiḥ

kakṣasenārṣṭiṣeṇo ca sindhudvīpaś ca pārthiva

33

ete cānye ca bahavaḥ siddhiṃ paramikāṃ gatāḥ

nṛpāḥ satyaś ca dānaś ca nyāyalabdhais tapodhanāḥ

34

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritās tapaḥ

dānadharmāgninā śuddhās te svargaṃ yānti bhārata
the enneads plotinu| the enneads plotinu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 14. Chapter 94