Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 15

Book 15. Chapter 15

The Mahabharata In Sanskrit


Book 15

Chapter 15

1

[वै]

एवम उक्तास तु ते तेन पौरजानपदा जनाः

वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन

2

तूष्णींभूतांस ततस तांस तु बाष्पकण्ठान महीपतिः

धृतराष्ट्रॊ महीपालः पुनर एवाभ्यभाषत

3

वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया

विलपन्तं बहुविधं कृपणं चैव सत्तमाः

4

पित्रा सवयम अनुज्ञातं कृष्णद्वैपायनेन वै

वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च

5

सॊ ऽहं पुनः पुनर याचे शिरसावनतॊ ऽनघाः

गान्धार्या सहितं तन मां समनुज्ञातुम अर्हथ

6

शरुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते

रुरुदुः सर्वतॊ राजन समेताः कुरुजाङ्गलाः

7

उत्तरीयैः करैश चापि संछाद्य वदनानि ते

रुरुदुः शॊकसंतप्ता मुहूर्तं पितृमातृवत

8

हृदयैः शून्यभूतैस ते धृतराष्ट्र परवासजम

दुःखं संधारयन्तः सम नष्टसंज्ञा इवाभवन

9

ते विनीय तम आयासं कुरुराजवियॊगजम

शनैः शनैस तदान्यॊन्यम अब्रुवन सवमतान्य उत

10

ततः संधाय ते सर्वे वाक्यान्य अथ समासतः

एकस्मिन बराह्मणे राजन्न आवेश्यॊचुर नराधिपम

11

ततः सवचरणे वृद्धः संमतॊ ऽरथविशारदः

साम्बाख्यॊ बह्व ऋचॊ राजन वक्तुं समुपचक्रमे

12

अनुमान्य महाराजं तत सदः संप्रभाष्य च

विप्रः परगल्भॊ मेधावी स राजानम उवाच ह

13

राजन वाक्यं जनस्यास्य मयि सर्वं समर्पितम

वक्ष्यामि तद अहं वीर तज जुषस्व नराधिप

14

यथा वदसि राजेन्द्र सर्वम एतत तथा विभॊ

नात्र मिथ्या वचः किं चित सुहृत तवं नः परस्परम

15

न जात्व अस्य तु वंशस्य राज्ञां कश चित कदा चन

राजासीद यः परजा पालः परजानाम अप्रियॊ भवेत

16

पितृवद भरातृवच चैव भवन्तः पालयन्ति नः

न च दुर्यॊधनः किं चिद अयुक्तं कृतवान नृप

17

यथा बरवीति धर्मज्ञॊ मुनिः सत्यवती सुतः

तथा कुरु महाराज स हि नः परमॊ गुरुः

18

तयक्ता वयं तु भवता दुःखशॊकपरायणाः

भविष्यामश चिरं राजन भवद्गुणशतैर हृताः

19

यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च

भीष्म वीर्यॊपगूढेन पित्रा च तव पार्थिव

20

भवद बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता

तथा दुर्यॊधनेनापि राज्ञा सुपरिपालिताः

21

न सवल्पम अपि पुत्रस ते वयलीकं कृतवान नृप

पितरीव सुविश्वस्तास तस्मिन्न अपि नराधिपे

वयम आस्म यथा सम्यग भवतॊ विदितं तथा

22

तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता

पाल्यमाना धृतिमता सुखं विन्दामहे नृप

23

राजर्षीणां पुराणानां भवतां वंशधारिणाम

कुरु संवरणादीनां भरतस्य च धीमतः

24

वृत्तं समनुयात्य एष धर्मात्मा भूरिदक्षिणः

नात्र वाच्यं महाराज सुसूक्ष्मम अपि विद्यते

25

उषिताः सम सुखं नित्यं भवता परिपालिताः

सुसूक्ष्मं च वयलीकं ते सपुत्रस्य न विद्यते

26

यत तु जञातिविमर्दे ऽसमिन्न आत्थ दुर्यॊधनं परति

भवन्तम अनुनेष्यामि तत्रापि कुरुनन्दन

1

[vai]

evam uktās tu te tena paurajānapadā janāḥ

vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan

2

tūṣṇībhūtāṃs tatas tāṃs tu bāṣpakaṇṭhān mahīpatiḥ

dhṛtarāṣṭro mahīpālaḥ punar evābhyabhāṣata

3

vṛddhaṃ māṃ hataputraṃ ca dharmapatnyā sahānayā

vilapantaṃ bahuvidhaṃ kṛpaṇaṃ caiva sattamāḥ

4

pitrā svayam anujñātaṃ kṛṣṇadvaipāyanena vai

vanavāsāya dharmajñā dharmajñena nṛpeṇa ca

5

so 'haṃ punaḥ punar yāce śirasāvanato 'naghāḥ

gāndhāryā sahitaṃ tan māṃ samanujñātum arhatha

6

rutvā tu kururājasya vākyāni karuṇāni te

ruruduḥ sarvato rājan sametāḥ kurujāṅgalāḥ

7

uttarīyaiḥ karaiś cāpi saṃchādya vadanāni te

ruruduḥ śokasaṃtaptā muhūrtaṃ pitṛmātṛvat

8

hṛdayaiḥ śūnyabhūtais te dhṛtarāṣṭra pravāsajam

duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan

9

te vinīya tam āyāsaṃ kururājaviyogajam

śanaiḥ śanais tadānyonyam abruvan svamatāny uta

10

tataḥ saṃdhāya te sarve vākyāny atha samāsataḥ

ekasmin brāhmaṇe rājann āveśyocur narādhipam

11

tataḥ svacaraṇe vṛddhaḥ saṃmato 'rthaviśāradaḥ

sāmbākhyo bahv ṛco rājan vaktuṃ samupacakrame

12

anumānya mahārājaṃ tat sadaḥ saṃprabhāṣya ca

vipraḥ pragalbho medhāvī sa rājānam uvāca ha

13

rājan vākyaṃ janasyāsya mayi sarvaṃ samarpitam

vakṣyāmi tad ahaṃ vīra taj juṣasva narādhipa

14

yathā vadasi rājendra sarvam etat tathā vibho

nātra mithyā vacaḥ kiṃ cit suhṛt tvaṃ naḥ parasparam

15

na jātv asya tu vaṃśasya rājñāṃ kaś cit kadā cana

rājāsīd yaḥ prajā pālaḥ prajānām apriyo bhavet

16

pitṛvad bhrātṛvac caiva bhavantaḥ pālayanti naḥ

na ca duryodhanaḥ kiṃ cid ayuktaṃ kṛtavān nṛpa

17

yathā bravīti dharmajño muniḥ satyavatī sutaḥ

tathā kuru mahārāja sa hi naḥ paramo guru

18

tyaktā vayaṃ tu bhavatā duḥkhaśokaparāyaṇāḥ

bhaviṣyāmaś ciraṃ rājan bhavadguṇaśatair hṛtāḥ

19

yathā śaṃtanunā guptā rājñā citrāṅgadena ca

bhīṣma vīryopagūḍhena pitrā ca tava pārthiva

20

bhavad buddhiyujā caiva pāṇḍunā pṛthivīkṣitā

tathā duryodhanenāpi rājñā suparipālitāḥ

21

na svalpam api putras te vyalīkaṃ kṛtavān nṛpa

pitarīva suviśvastās tasminn api narādhipe

vayam āsma yathā samyag bhavato viditaṃ tathā

22

tathā varṣasahasrāya kuntīputreṇa dhīmatā

pālyamānā dhṛtimatā sukhaṃ vindāmahe nṛpa

23

rājarṣīṇāṃ purāṇānāṃ bhavatāṃ vaṃśadhāriṇām

kuru saṃvaraṇādīnāṃ bharatasya ca dhīmata

24

vṛttaṃ samanuyāty eṣa dharmātmā bhūridakṣiṇaḥ

nātra vācyaṃ mahārāja susūkṣmam api vidyate

25

uṣitāḥ sma sukhaṃ nityaṃ bhavatā paripālitāḥ

susūkṣmaṃ ca vyalīkaṃ te saputrasya na vidyate

26

yat tu jñātivimarde 'sminn āttha duryodhanaṃ prati

bhavantam anuneṣyāmi tatrāpi kurunandana
oriental rugs and oriental carpets note| introduction mystery mysticism nyahbinghi rastafarian
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 15