Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 16

Book 15. Chapter 16

The Mahabharata In Sanskrit


Book 15

Chapter 16

1

[बराह्मण]

न तद दुर्यॊधनकृतं न च तद भवता कृतम

न कर्ण सौबलाभ्यां च कुरवॊ यत कषयं गताः

2

दैवं तत तु विजानीमॊ यन न शक्यं परबाधितुम

दैवं पुरुषकारेण न शक्यम अतिवर्तितुम

3

अक्षौहिण्यॊ महाराज दशाष्टौ च समागताः

अष्टादशाहेन हता दशभिर यॊधपुंगवैः

4

भीष्मद्रॊणकृपाद्यैश च कर्णेन च महात्मना

युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह

5

चतुर्भिः पाण्डुपुत्रैश च भीमार्जुनयमैर नृप

जनक्षयॊ ऽयं नृपते कृतॊ दैवबलात्कृतैः

6

अवश्यम एव संग्रामे कषत्रियेण विशेषतः

कर्तव्यं निधनं लॊके शस्त्रेण कषत्रबन्धुना

7

तैर इयं पुरुषव्याघ्रैर विद्या बाहुबलान्वितैः

पृथिवी निहता सर्वा सहया सरथ दविपा

8

न स राजापराध्नॊति पुत्रस तव महामनाः

न भवान न च ते भृत्या न कर्णॊ न च सौबलः

9

यद विनष्टाः कुरुश्रेष्ठा राजानश च सहस्रशः

सर्वं दैवकृतं तद वै कॊ ऽतर किं वक्तुम अर्हति

10

गुरुर मतॊ भवान अस्य कृत्स्नस्य जगतः परभुः

धर्मात्मानम अतस तुभ्यम अनुजानीमहे सुतम

11

लभतां वीरलॊकान स ससहायॊ नराधिपः

दविजाग्र्यैः समनुज्ञातस तरिदिवे मॊदतां सुखी

12

पराप्स्यते च भवान पुण्यं धर्मे च परमां सथितिम

वेद पुण्यं च कार्त्स्न्येन सम्यग भरतसत्तम

13

दृष्टापदानाश चास्माभिः पाण्डवाः पुरुषर्षभाः

समर्थास तरिदिवस्यापि पालने किं पुनः कषितेः

14

अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च

परजाः कुरु कुलश्रेष्ठ पाण्डवाञ शीलभूषणान

15

बरह्म देयाग्रहारांश च परिहारांश च पार्थिव

पूर्वराजातिसर्गांश च पालयत्य एव पाण्डवः

16

दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणॊ यथा

अक्षुद्र सच्चिवश चायं कुन्तीपुत्रॊ महामनाः

17

अप्य अमित्रे दयावांश च शुचिश च भरतर्षभ

ऋजु पश्यति मेघावी पुत्रवत पाति नः सदा

18

विप्रियं च जनस्यास्य संसर्गाद धर्मजस्य वै

न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः

19

मन्दा मृदुषु कौरव्यास तीक्ष्णेष्व आशीविषॊपमाः

वीर्यवन्तॊ महात्मानॊ पौराणां च हिते रताः

20

न कुन्ती न च पाञ्चाली न चॊलूपी न सात्वती

अस्मिञ जने करिष्यन्ति परतिकूलानि कर्हि चित

21

भवत कृतम इमं सनेहं युधिष्ठिर विवर्धितम

न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः

22

अधर्मिष्ठान अपि सतः कुन्तीपुत्रा महारथाः

मानवान पालयिष्यन्ति भूत्वा धर्मपरायणाः

23

स राजन मानसं दुःखम अपनीय युधिष्ठिरात

कुरु कार्याणि धर्म्याणि नमस ते भरतर्षभ

24

[वै]

तस्य तद वचनं धर्म्यम अनुबन्ध गुणॊत्तरम

साधु साध्व इति सर्वः सजनः परतिगृहीतवान

25

धृतराष्ट्रश च तद वाक्यम अभिपूज्य पुनः पुनः

विसर्जयाम आस तदा सर्वास तु परकृतीः शनैः

26

स तैः संपूजितॊ राजा शिवेनावेक्षितस तदा

पराञ्जलिः पूजयाम आस सजनं भरतर्षभ

27

ततॊ विवेश भुवनं गान्धार्या सहितॊ नृपः

वयुष्टायां चैव शर्वर्या यच चकार निबॊध तत

1

[brāhmaṇa]

na tad duryodhanakṛtaṃ na ca tad bhavatā kṛtam

na karṇa saubalābhyāṃ ca kuravo yat kṣayaṃ gatāḥ

2

daivaṃ tat tu vijānīmo yan na śakyaṃ prabādhitum

daivaṃ puruṣakāreṇa na śakyam ativartitum

3

akṣauhiṇyo mahārāja daśāṣṭau ca samāgatāḥ

aṣṭādaśāhena hatā daśabhir yodhapuṃgavai

4

bhīṣmadroṇakṛpādyaiś ca karṇena ca mahātmanā

yuyudhānena vīreṇa dhṛṣṭadyumnena caiva ha

5

caturbhiḥ pāṇḍuputraiś ca bhīmārjunayamair nṛpa

janakṣayo 'yaṃ nṛpate kṛto daivabalātkṛtai

6

avaśyam eva saṃgrāme kṣatriyeṇa viśeṣataḥ

kartavyaṃ nidhanaṃ loke śastreṇa kṣatrabandhunā

7

tair iyaṃ puruṣavyāghrair vidyā bāhubalānvitaiḥ

pṛthivī nihatā sarvā sahayā saratha dvipā

8

na sa rājāparādhnoti putras tava mahāmanāḥ

na bhavān na ca te bhṛtyā na karṇo na ca saubala

9

yad vinaṣṭāḥ kuruśreṣṭhā rājānaś ca sahasraśaḥ

sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati

10

gurur mato bhavān asya kṛtsnasya jagataḥ prabhuḥ

dharmātmānam atas tubhyam anujānīmahe sutam

11

labhatāṃ vīralokān sa sasahāyo narādhipaḥ

dvijāgryaiḥ samanujñātas tridive modatāṃ sukhī

12

prāpsyate ca bhavān puṇyaṃ dharme ca paramāṃ sthitim

veda puṇyaṃ ca kārtsnyena samyag bharatasattama

13

dṛṣṭpadānāś cāsmābhiḥ pāṇḍavāḥ puruṣarṣabhāḥ

samarthās tridivasyāpi pālane kiṃ punaḥ kṣite

14

anuvatsyanti cāpīmāḥ sameṣu viṣameṣu ca

prajāḥ kuru kulaśreṣṭha pāṇḍavāñ śīlabhūṣaṇān

15

brahma deyāgrahārāṃś ca parihārāṃś ca pārthiva

pūrvarājātisargāṃś ca pālayaty eva pāṇḍava

16

dīrghadarśī kṛtaprajñaḥ sadā vaiśravaṇo yathā

akṣudra saccivaś cāyaṃ kuntīputro mahāmanāḥ

17

apy amitre dayāvāṃś ca śuciś ca bharatarṣabha

ṛju paśyati meghāvī putravat pāti naḥ sadā

18

vipriyaṃ ca janasyāsya saṃsargād dharmajasya vai

na kariṣyanti rājarṣe tathā bhīmārjunādaya

19

mandā mṛduṣu kauravyās tīkṣṇeṣv āśīviṣopamāḥ

vīryavanto mahātmāno paurāṇāṃ ca hite ratāḥ

20

na kuntī na ca pāñcālī na colūpī na sātvatī

asmiñ jane kariṣyanti pratikūlāni karhi cit

21

bhavat kṛtam imaṃ snehaṃ yudhiṣṭhira vivardhitam

na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ

22

adharmiṣṭhān api sataḥ kuntīputrā mahārathāḥ

mānavān pālayiṣyanti bhūtvā dharmaparāyaṇāḥ

23

sa rājan mānasaṃ duḥkham apanīya yudhiṣṭhirāt

kuru kāryāṇi dharmyāṇi namas te bharatarṣabha

24

[vai]

tasya tad vacanaṃ dharmyam anubandha guṇottaram

sādhu sādhv iti sarvaḥ sajanaḥ pratigṛhītavān

25

dhṛtarāṣṭraś ca tad vākyam abhipūjya punaḥ punaḥ

visarjayām āsa tadā sarvās tu prakṛtīḥ śanai

26

sa taiḥ saṃpūjito rājā śivenāvekṣitas tadā

prāñjaliḥ pūjayām āsa sajanaṃ bharatarṣabha

27

tato viveśa bhuvanaṃ gāndhāryā sahito nṛpaḥ

vyuṣṭāyāṃ caiva śarvaryā yac cakāra nibodha tat
1st macabee| 1st macabee
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 16