Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 17

Book 15. Chapter 17

The Mahabharata In Sanskrit


Book 15

Chapter 17

1

[वै]

वयुषितायां रजन्यां तु धृतराष्ट्रॊ ऽमबिका सुतः

विदुरं परेषयाम आस युधिष्ठिर निवेशनम

2

स गत्वा राजवचनाद उवाचाच्युतम ईश्वरम

युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः

3

धृतराष्ट्रॊ महाराज वनवासाय दीक्षितः

गमिष्यति वनं राजन कार्तिकीम आगताम इमाम

4

स तवा कुरु कुलश्रेष्ठ किं चिद अर्थम अभीप्सति

शराद्धम इच्छति दातुं स गाङ्गेयस्य महात्मनः

5

दरॊणस्य सॊमदत्तस्य बाह्लीकस्य च धीमतः

पुत्राणां चैव सर्वेषां ये चास्य सुहृदॊ हताः

यदि चाभ्यनुजानीषे सैन्धवापसदस्य च

6

एतच छरुत्वा तु वचनं विदुरस्य युधिष्ठिरः

हृष्टः संपूजयाम आस गुडा केशश च पाण्डवः

7

न तु भीमॊ दृढक्रॊधस तद वचॊ जगृहे तदा

विदुरस्य महातेजा दुर्यॊधनकृतं समरन

8

अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः

किरीटी किं चिद आनम्य भीमं वचनम अब्रवीत

9

भीम राजा पिता वृद्धॊ वनवासाय दीक्षितः

दातुम इच्छति सर्वेषां सुहृदाम और्ध्व देहिकाम

10

भवता निर्जितं वित्तं दातुम इच्छति कौरवः

भीष्मादीनां महाबाहॊ तदनुज्ञातुम अर्हसि

11

दिष्ट्या तव अद्य महाबाहॊ धृतराष्ट्रः परयाचति

याचितॊ यः पुरास्माभिः पश्य कालस्य पर्ययम

12

यॊ ऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः

परैर विनिहतापत्यॊ वनं गन्तुम अभीप्सति

13

मा ते ऽनयत पुरुषव्याघ्र दानाद भवतु दर्शनम

अयशस्यम अतॊ ऽनयत सयाद अधर्म्यं च महाभुज

14

राजानम उपतिष्ठस्व जयेष्ठं भरातरम ईश्वरम

अर्हस तवम असि दातुं वै नादातुं भरतर्षभ

एवं बरुवाणं कौन्तेयं धर्मराजॊ ऽभयपूजयत

15

भीमसेनस तु सक्रॊधः परॊवाचेदं वचस तदा

वयं भीष्मस्य कुर्मेह परेतकार्याणि फल्गुन

16

सॊमदत्तस्य नृपतेर भूरिश्रवस एव च

बाह्लीकस्य च राजर्षेर दरॊणस्य च महात्मनः

17

अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति

शराद्धानि पुरुषव्याघ्र मादात कौरवकॊ नृपः

18

इति मे वर्तते बुद्धिर मा वॊ नन्दन्तु शत्रवः

कष्टात कष्टतरं यान्तु सर्वे दुर्यॊधनादयः

यैर इयं पृथिवी सर्वा घातिता कुलपांसनैः

19

कुतस तवम अद्य विस्मृत्य वैरं दवादश वार्षिकम

अज्ञातवास गमनं दरौपदी शॊकवर्धनम

कव तदा धृतराष्ट्रस्य सनेहॊ ऽसमास्व अभवत तदा

20

कृष्णाजिनॊपसंव्वीतॊ हृताभरण भूषणः

सार्धं पाञ्चाल पुत्र्या तवं राजानम उपजग्मिवान

कव तदा दरॊण भीष्मौ तौ सॊमदत्तॊ ऽपि वाभवत

21

यत्र तरयॊदश समा वने वन्येन जीवसि

न तदा तवा पिता जयेष्ठः पितृत्वेनाभिवीक्षते

22

किं ते तद विस्मृतं पार्थ यद एष कुलपांसनः

दुर्वृत्तॊ विदुरं पराह दयूते किं जितम इत्य उत

23

तम एवं वादिनं राजा कुन्तीपुत्रॊ युधिष्ठिरः

उवाच भरातरं धीमाञ जॊषम आस्वेति भर्त्सयन

1

[vai]

vyuṣitāyāṃ rajanyāṃ tu dhṛtarāṣṭro 'mbikā sutaḥ

viduraṃ preṣayām āsa yudhiṣṭhira niveśanam

2

sa gatvā rājavacanād uvācācyutam īśvaram

yudhiṣṭhiraṃ mahātejāḥ sarvabuddhimatāṃ vara

3

dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ

gamiṣyati vanaṃ rājan kārtikīm āgatām imām

4

sa tvā kuru kulaśreṣṭha kiṃ cid artham abhīpsati

śrāddham icchati dātuṃ sa gāṅgeyasya mahātmana

5

droṇasya somadattasya bāhlīkasya ca dhīmataḥ

putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ

yadi cābhyanujānīṣe saindhavāpasadasya ca

6

etac chrutvā tu vacanaṃ vidurasya yudhiṣṭhiraḥ

hṛṣṭaḥ saṃpūjayām āsa guḍā keśaś ca pāṇḍava

7

na tu bhīmo dṛḍhakrodhas tad vaco jagṛhe tadā

vidurasya mahātejā duryodhanakṛtaṃ smaran

8

abhiprāyaṃ viditvā tu bhīmasenasya phalgunaḥ

kirīṭī kiṃ cid ānamya bhīmaṃ vacanam abravīt

9

bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ

dātum icchati sarveṣāṃ suhṛdām aurdhva dehikām

10

bhavatā nirjitaṃ vittaṃ dātum icchati kauravaḥ

bhīṣmādīnāṃ mahābāho tadanujñātum arhasi

11

diṣṭyā tv adya mahābāho dhṛtarāṣṭraḥ prayācati

yācito yaḥ purāsmābhiḥ paśya kālasya paryayam

12

yo 'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ

parair vinihatāpatyo vanaṃ gantum abhīpsati

13

mā te 'nyat puruṣavyāghra dānād bhavatu darśanam

ayaśasyam ato 'nyat syād adharmyaṃ ca mahābhuja

14

rājānam upatiṣṭhasva jyeṣṭhaṃ bhrātaram īśvaram

arhas tvam asi dātuṃ vai nādātuṃ bharatarṣabha

evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat

15

bhīmasenas tu sakrodhaḥ provācedaṃ vacas tadā

vayaṃ bhīṣmasya kurmeha pretakāryāṇi phalguna

16

somadattasya nṛpater bhūriśravasa eva ca

bāhlīkasya ca rājarṣer droṇasya ca mahātmana

17

anyeṣāṃ caiva suhṛdāṃ kuntī karṇāya dāsyati

śrāddhāni puruṣavyāghra mādāt kauravako nṛpa

18

iti me vartate buddhir mā vo nandantu śatravaḥ

kaṣṭāt kaṣṭataraṃ yāntu sarve duryodhanādayaḥ

yair iyaṃ pṛthivī sarvā ghātitā kulapāṃsanai

19

kutas tvam adya vismṛtya vairaṃ dvādaśa vārṣikam

ajñātavāsa gamanaṃ draupadī śokavardhanam

kva tadā dhṛtarāṣṭrasya sneho 'smāsv abhavat tadā

20

kṛṣṇjinopasaṃvvīto hṛtābharaṇa bhūṣaṇaḥ

sārdhaṃ pāñcāla putryā tvaṃ rājānam upajagmivān

kva tadā droṇa bhīṣmau tau somadatto 'pi vābhavat

21

yatra trayodaśa samā vane vanyena jīvasi

na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate

22

kiṃ te tad vismṛtaṃ pārtha yad eṣa kulapāṃsanaḥ

durvṛtto viduraṃ prāha dyūte kiṃ jitam ity uta

23

tam evaṃ vādinaṃ rājā kuntīputro yudhiṣṭhiraḥ

uvāca bhrātaraṃ dhīmāñ joṣam āsveti bhartsayan
polyglot bible american bible society| polyglot bible american bible society
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 17