Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 19

Book 15. Chapter 19

The Mahabharata In Sanskrit


Book 15

Chapter 19

1

[वै]

एवम उक्तस तु राज्ञा स विदुरॊ बुद्धिसत्तमः

धृतराष्ट्रम उपेत्येदं वाक्यम आह महार्थवत

2

उक्तॊ युधिष्ठिरॊ राजा भवद वचनम आदितः

स च संश्रुत्य वाक्यं ते परशशंस महाद्युतिः

3

बीभत्सुश च महातेजा निवेदयति ते गृहान

वसु तस्य गृहे यच च पराणान अपि च केवलान

4

धर्मराजश च पुत्रस ते राज्यं पराणान धनानि च

अनुजानाति राजर्षे यच चान्यद अपि किं चन

5

भीमस तु सर्वदुःखानि संस्मृत्य बहुलान्य उत

कृच्छ्राद इव महाबाहुर अनुमन्य विनिःश्वसन

6

स राज्ञा धर्मशीलेन भरात्रा बीभत्सुना तथा

अनुनीतॊ महाबाहुः सौहृदे सथापितॊ ऽपि च

7

न च मन्युस तवया कार्य इति तवां पराह धर्मराट

संस्मृत्य भीमस तद वैरं यद अन्यायवद आचरेत

8

एवं परायॊ हि धर्मॊ ऽयं कषत्रियाणां नराधिप

युद्धे कषत्रिय धर्मे च निरतॊ ऽयं वृकॊदरः

9

वृकॊदर कृते चाहम अर्जुनश च पुनः पुनः

परसादयाव नृपते भवान परभुर इहास्ति यत

10

परददातु भवान वित्तं यावद इच्छसि पार्थिव

तवम ईश्वरॊ नॊ राज्यस्य पराणानां चेति भारत

11

बरह्म देयाग्रहारांश च पुत्राणां चौर्ध्व देहिकम

इतॊ रत्नानि गाश चैव दासीदासम अजाविकम

12

आनयित्वा कुरुश्रेष्ठॊ बराह्मणेभ्यः परयच्छतु

दीनान्ध कृपणेभ्यश च तत्र तत्र नृपाज्ञया

13

बह्व अन्नरसपानाढ्याः सभा विदुर कारय

गवां निपानान्य अन्यच च विविधं पुण्यकर्म यत

14

इति माम अब्रवीद राजा पार्थैश चैव धनंजयः

यद अत्रानन्तरं कार्यं तद भवान वक्तुम अर्हति

15

इत्य उक्तॊ विदुरेणाथ धृतराष्ट्रॊ ऽभिनन्द्य तत

मनश चक्रे महादाने कार्तिक्यां जनमेजय

1

[vai]

evam uktas tu rājñā sa viduro buddhisattamaḥ

dhṛtarāṣṭram upetyedaṃ vākyam āha mahārthavat

2

ukto yudhiṣṭhiro rājā bhavad vacanam āditaḥ

sa ca saṃśrutya vākyaṃ te praśaśaṃsa mahādyuti

3

bībhatsuś ca mahātejā nivedayati te gṛhān

vasu tasya gṛhe yac ca prāṇān api ca kevalān

4

dharmarājaś ca putras te rājyaṃ prāṇān dhanāni ca

anujānāti rājarṣe yac cānyad api kiṃ cana

5

bhīmas tu sarvaduḥkhāni saṃsmṛtya bahulāny uta

kṛcchrād iva mahābāhur anumanya viniḥśvasan

6

sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā

anunīto mahābāhuḥ sauhṛde sthāpito 'pi ca

7

na ca manyus tvayā kārya iti tvāṃ prāha dharmarāṭ

saṃsmṛtya bhīmas tad vairaṃ yad anyāyavad ācaret

8

evaṃ prāyo hi dharmo 'yaṃ kṣatriyāṇāṃ narādhipa

yuddhe kṣatriya dharme ca nirato 'yaṃ vṛkodara

9

vṛkodara kṛte cāham arjunaś ca punaḥ punaḥ

prasādayāva nṛpate bhavān prabhur ihāsti yat

10

pradadātu bhavān vittaṃ yāvad icchasi pārthiva

tvam īśvaro no rājyasya prāṇānāṃ ceti bhārata

11

brahma deyāgrahārāṃś ca putrāṇāṃ caurdhva dehikam

ito ratnāni gāś caiva dāsīdāsam ajāvikam

12

nayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu

dīnāndha kṛpaṇebhyaś ca tatra tatra nṛpājñayā

13

bahv annarasapānāḍhyāḥ sabhā vidura kāraya

gavāṃ nipānāny anyac ca vividhaṃ puṇyakarma yat

14

iti mām abravīd rājā pārthaiś caiva dhanaṃjayaḥ

yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati

15

ity ukto vidureṇātha dhṛtarāṣṭro 'bhinandya tat

manaś cakre mahādāne kārtikyāṃ janamejaya
ixth decade called| choral odes in oedipus the king
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 19