Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 34

Book 15. Chapter 34

The Mahabharata In Sanskrit


Book 15

Chapter 34

1

[वै]

एवं सा रजनी तेषाम आश्रमे पुण्यकर्मणाम

शिवा नक्षत्रसंपन्ना सा वयतीयाय भारत

2

तत्र तत्र कथाश चासंस तेषां धर्मार्थलक्षणाः

विचित्रपदसंचारा नाना शरुतिभिर अन्विताः

3

पाण्डवास तव अभितॊ मातुर धरण्यां सुषुपुस तदा

उत्सृज्य सुमहार्हाणि शयनानि नराधिप

4

यद आहारॊ ऽभवद राजा धृतराष्ट्रॊ महामनाः

तद आहारा नृपीरास ते नयवसंस तां निशं तदा

5

वयतीतायां तु शर्वर्यां कृतपूर्वाह्णिक करियः

भरातृभिः सह कौन्तेयॊ ददर्शाश्रममण्डलम

6

सान्तःपुर परीवारः सभृत्यः सपुरॊहितः

यथासुखं यथॊद्देशं धृतराष्ट्राभ्यनुज्ञया

7

ददर्श तत्र वेदीश च संप्रज्वलित पावकाः

कृताभिषेकैर मुनिभिर हुताग्निभिर उपस्थिताः

8

वानेय पुष्पनिकरैर आज्यधूमॊद्गमैर अपि

बराह्मेण वपुषा युक्ता युक्ता मुनिगणैश च ताः

9

मृगयूथैर अनुद्विग्नैस तत्र तत्र समाश्रितैः

अशङ्कितैः पक्षिगणः परगीतैर इव च परभॊ

10

केकाभिर नीलकण्ठानां दात्यूहानां च कूजितैः

कॊकॊलानां च कुहरैः शुभैः शरुतिमनॊहरैः

11

पराधीत दविज घॊषैश च कव चित कव चिद अलंकृतम

फलमूलसमुद्वाहैर महद्भिश चॊपशॊभितम

12

ततः स राजा परददौ तापसार्थम उपाहृतान

कलशान काञ्चनान राजंस तथैवॊदुम्बरान अपि

13

अजिनानि परवेणीश च सरुक सरुवं च महीपतिः

कमण्डलूंस तथा सथालीः पिठराणि च भारत

14

भाजनानि च लौहानि पात्रीश च विविधा नृप

यद यद इच्छति यावच च यद अन्यद अपि काङ्क्षितम

15

एवं स राजा धर्मात्मा परीत्याश्रममण्डलम

वसु विश्राण्य तत सर्वं पुनर आयान महीपतिः

16

कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम

ददर्शासीनम अव्यग्रं गान्धारी सहितं तदा

17

मातरं चाविदूरस्थां शिष्यवत परणतां सथिताम

कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम

18

स तम अभ्यर्च्य राजानं नाम संश्राव्य चात्मनः

निषीदेत्य अभ्यनुज्ञातॊ बृस्याम उपविवेश ह

19

भीमसेनादयश चैव पाण्डवाः कौरवर्षभम

अभिवाद्यॊपसंगृह्य निषेदुः पार्थिवाज्ञया

20

स तैः परिवृतॊ राजा शुशुभे ऽतीव कौरवः

बिभ्रद बराह्मीं शरियं दीप्तां देवैर इव बृहस्पतिः

21

तथा तेषूपविष्टेषु समाजग्मुर महर्षयः

शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः

22

वयासश च भगवान विप्रॊ देवर्षिगणपूजितः

वृतः शिष्यैर महातेजा दर्शयाम आस तं नृपम

23

ततः स राजा कौरव्यः कुन्तीपुत्रश च वीर्यवान

भीमसेनादयश चैव समुत्थायाभ्यपूजयन

24

समागतस ततॊ वयासः शतयूपादिभिर वृतः

धृतराष्ट्रं महीपालम अस्यताम इत्य अभाषत

25

नवं तु विष्टारं कौश्यं कृष्णाजिनकुशॊत्तरम

परतिपेदे तदा वयासास तदर्थम उपकल्पितम

26

ते च सार्वे दविजश्रेष्ठा विष्टरेषु समन्ततः

दवैपायनाभ्यनुज्ञाता निषेदुर विपुलौजसः

1

[vai]

evaṃ sā rajanī teṣām āśrame puṇyakarmaṇām

śivā nakṣatrasaṃpannā sā vyatīyāya bhārata

2

tatra tatra kathāś cāsaṃs teṣāṃ dharmārthalakṣaṇāḥ

vicitrapadasaṃcārā nānā śrutibhir anvitāḥ

3

pāṇḍavās tv abhito mātur dharaṇyāṃ suṣupus tadā

utsṛjya sumahārhāṇi śayanāni narādhipa

4

yad āhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ

tad āhārā nṛpīrās te nyavasaṃs tāṃ niśaṃ tadā

5

vyatītāyāṃ tu śarvaryāṃ kṛtapūrvāhṇika kriyaḥ

bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam

6

sāntaḥpura parīvāraḥ sabhṛtyaḥ sapurohitaḥ

yathāsukhaṃ yathoddeśaṃ dhṛtarāṣṭrābhyanujñayā

7

dadarśa tatra vedīś ca saṃprajvalita pāvakāḥ

kṛtābhiṣekair munibhir hutāgnibhir upasthitāḥ

8

vāneya puṣpanikarair ājyadhūmodgamair api

brāhmeṇa vapuṣā yuktā yuktā munigaṇaiś ca tāḥ

9

mṛgayūthair anudvignais tatra tatra samāśritaiḥ

aśaṅkitaiḥ pakṣigaṇaḥ pragītair iva ca prabho

10

kekābhir nīlakaṇṭhānāṃ dātyūhānāṃ ca kūjitaiḥ

kokolānāṃ ca kuharaiḥ śubhaiḥ śrutimanoharai

11

prādhīta dvija ghoṣaiś ca kva cit kva cid alaṃkṛtam

phalamūlasamudvāhair mahadbhiś copaśobhitam

12

tataḥ sa rājā pradadau tāpasārtham upāhṛtān

kalaśān kāñcanān rājaṃs tathaivodumbarān api

13

ajināni praveṇīś ca sruk sruvaṃ ca mahīpatiḥ

kamaṇḍalūṃs tathā sthālīḥ piṭharāṇi ca bhārata

14

bhājanāni ca lauhāni pātrīś ca vividhā nṛpa

yad yad icchati yāvac ca yad anyad api kāṅkṣitam

15

evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam

vasu viśrāṇya tat sarvaṃ punar āyān mahīpati

16

kṛtāhnikaṃ ca rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam

dadarśāsīnam avyagraṃ gāndhārī sahitaṃ tadā

17

mātaraṃ cāvidūrasthāṃ śiṣyavat praṇatāṃ sthitām

kuntīṃ dadarśa dharmātmā satataṃ dharmacāriṇīm

18

sa tam abhyarcya rājānaṃ nāma saṃśrāvya cātmanaḥ

niṣīdety abhyanujñāto bṛsyām upaviveśa ha

19

bhīmasenādayaś caiva pāṇḍavāḥ kauravarṣabham

abhivādyopasaṃgṛhya niṣeduḥ pārthivājñayā

20

sa taiḥ parivṛto rājā śuśubhe 'tīva kauravaḥ

bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspati

21

tathā teṣūpaviṣṭeṣu samājagmur maharṣayaḥ

śatayūpaprabhṛtayaḥ kurukṣetranivāsina

22

vyāsaś ca bhagavān vipro devarṣigaṇapūjitaḥ

vṛtaḥ śiṣyair mahātejā darśayām āsa taṃ nṛpam

23

tataḥ sa rājā kauravyaḥ kuntīputraś ca vīryavān

bhīmasenādayaś caiva samutthāyābhyapūjayan

24

samāgatas tato vyāsaḥ śatayūpādibhir vṛtaḥ

dhṛtarāṣṭraṃ mahīpālam asyatām ity abhāṣata

25

navaṃ tu viṣṭāraṃ kauśyaṃ kṛṣṇjinakuśottaram

pratipede tadā vyāsās tadartham upakalpitam

26

te ca sārve dvijaśreṣṭhā viṣṭareṣu samantataḥ

dvaipāyanābhyanujñātā niṣedur vipulaujasaḥ
how far is it to the earth's core| how far to the earth's core
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 34