Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 35

Book 15. Chapter 35

The Mahabharata In Sanskrit


Book 15

Chapter 35

1

[वै]

तथा समुपविष्टेषु पाण्डवेषु महात्मसु

वयासः सत्यवती पुत्रः परॊवाचामन्त्र्य पार्थिवम

2

धृतराष्ट्र महाबाहॊ कच चित ते वर्धते तपः

कच चिन मनस ते परीणानि वनवासे नराधिप

3

कच्चिद धृदि न ते शॊकॊ राजान पुत्र विनाशजः

कच्च चिज जञानानि सर्वाणि परसन्नानि तवानघ

4

कच चिद बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम

कच्च चिद वधूश च गान्धारी न शॊकेनाभिभूयते

5

महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी

आगमापाय तत्त्वज्ञा कच चिद एषा न शॊचति

6

कच चित कुन्ती च राजंस तवां शुश्रूषुर अनहंकृता

या परित्यज्य राज्यं सवं गुरुशुश्रूषणे रता

7

कच चिद धर्मसुतॊ राजा तवया परीत्याभिनन्दितः

भीमार्जुनयमाश चैव कच चिद एते ऽपि सान्त्विताः

8

कच चिन नन्दसि दृष्ट्वैतान कच चित ते निर्मलं मनः

कच चिद विशुद्धभावॊ ऽसि जातज्ञानॊ नराधिप

9

एतद धि तरितयं शरेष्ठं सर्वभूतेषु भारत

निर्वैरता महाराज सत्यम अद्रॊह एव च

10

कच चित ते नानुतापॊ ऽसति वनवासेन भारत

सवदते वन्यम अन्नं वा मुनिवासांसि वा विभॊ

11

विदितं चापि मे राजन विदुरस्य महात्मनः

गमनं विधिना येन धर्मस्य सुमहात्मनः

12

माण्डव्य शापाद धि स वै धर्मॊ विदुरतां गतः

महाबुद्धिर महायॊगी महात्मा सुमहामनाः

13

बृहस्पतिर वा देवेषु शुक्रॊ वाप्य असुरेषु यः

न तथा बुद्धिसंपन्नॊ यथा स पुरुषर्षभः

14

तपॊबलव्ययं कृत्वा सुमहच चिरसंभृतम

माण्डव्येनर्षिणा धर्मॊ हय अभिभूतः सनातनः

15

नियॊगाद बरह्मणः पूर्वं मया सवेन बलेन च

वैचित्र वीर्यके कषेत्रे जातः स सुमहामतिः

16

भराता तव महाराज देवदेवः सनातनः

धारणाच छरेयसॊ धयानाद यं धर्मं कवयॊ विदुः

17

सत्येन संवर्धयति दमेन नियमेन च

अहिंसया च दानेन तपसा च सनातनः

18

येन यॊगबलाज जातः कुरुराजॊ युधिष्ठिरः

धर्म इत्य एष नृपते पराज्ञेनामित बुद्धिना

19

यथा हय अग्निर यथा वायुर यथापः पृथिवी यथा

यथाकाशं तथा धर्म इह चामुत्र च सथितः

20

सर्वगश चैव कौरव्य सर्वं वयाप्य चराचरम

दृश्यते देवदेवः स सिद्धैर निर्दग्धकिल्बिषैः

21

यॊ हि धर्मः स विदुरॊ विदुरॊ यः स पाण्डवः

स एष राजन वश्यस ते पाण्डवः परेष्यवत सथितः

22

परविष्टः स सवम आत्मानं भराता ते बुद्धिसत्तमः

दिष्ट्या महात्मा कौन्तेयं महायॊगबलान्वितः

23

तवां चापि शरेयसा यॊक्ष्ये नचिराद भरतर्षभ

संशयच छेदनार्थं हि पराप्तं मां विद्धि पुत्रक

24

न कृतं यत पुरा कैश चित कर्म लॊके महर्षिभिः

आश्चर्यभूतं तपसः फलं संदर्शयामि वः

25

किम इच्छसि महीपाल मत्तः पराप्तुम अमानुषम

दरष्टुं सप्रष्टुम अथ शरॊतुं वद कर्तास्मि तत तथा

1

[vai]

tathā samupaviṣṭeṣu pāṇḍaveṣu mahātmasu

vyāsaḥ satyavatī putraḥ provācāmantrya pārthivam

2

dhṛtarāṣṭra mahābāho kac cit te vardhate tapaḥ

kac cin manas te prīṇāni vanavāse narādhipa

3

kaccid dhṛdi na te śoko rājān putra vināśajaḥ

kacc cij jñānāni sarvāṇi prasannāni tavānagha

4

kac cid buddhiṃ dṛḍhāṃ kṛtvā carasyāraṇyakaṃ vidhim

kacc cid vadhūś ca gāndhārī na śokenābhibhūyate

5

mahāprajñā buddhimatī devī dharmārthadarśinī

āgamāpāya tattvajñā kac cid eṣā na śocati

6

kac cit kuntī ca rājaṃs tvāṃ śuśrūṣur anahaṃkṛtā

yā parityajya rājyaṃ svaṃ guruśuśrūṣaṇe ratā

7

kac cid dharmasuto rājā tvayā prītyābhinanditaḥ

bhīmārjunayamāś caiva kac cid ete 'pi sāntvitāḥ

8

kac cin nandasi dṛṣṭvaitān kac cit te nirmalaṃ manaḥ

kac cid viśuddhabhāvo 'si jātajñāno narādhipa

9

etad dhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata

nirvairatā mahārāja satyam adroha eva ca

10

kac cit te nānutāpo 'sti vanavāsena bhārata

svadate vanyam annaṃ vā munivāsāṃsi vā vibho

11

viditaṃ cāpi me rājan vidurasya mahātmanaḥ

gamanaṃ vidhinā yena dharmasya sumahātmana

12

māṇḍavya śāpād dhi sa vai dharmo viduratāṃ gataḥ

mahābuddhir mahāyogī mahātmā sumahāmanāḥ

13

bṛhaspatir vā deveṣu śukro vāpy asureṣu yaḥ

na tathā buddhisaṃpanno yathā sa puruṣarṣabha

14

tapobalavyayaṃ kṛtvā sumahac cirasaṃbhṛtam

māṇḍavyenarṣiṇā dharmo hy abhibhūtaḥ sanātana

15

niyogād brahmaṇaḥ pūrvaṃ mayā svena balena ca

vaicitra vīryake kṣetre jātaḥ sa sumahāmati

16

bhrātā tava mahārāja devadevaḥ sanātanaḥ

dhāraṇāc chreyaso dhyānād yaṃ dharmaṃ kavayo vidu

17

satyena saṃvardhayati damena niyamena ca

ahiṃsayā ca dānena tapasā ca sanātana

18

yena yogabalāj jātaḥ kururājo yudhiṣṭhiraḥ

dharma ity eṣa nṛpate prājñenāmita buddhinā

19

yathā hy agnir yathā vāyur yathāpaḥ pṛthivī yathā

yathākāśaṃ tathā dharma iha cāmutra ca sthita

20

sarvagaś caiva kauravya sarvaṃ vyāpya carācaram

dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣai

21

yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ

sa eṣa rājan vaśyas te pāṇḍavaḥ preṣyavat sthita

22

praviṣṭaḥ sa svam ātmānaṃ bhrātā te buddhisattamaḥ

diṣṭyā mahātmā kaunteyaṃ mahāyogabalānvita

23

tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha

saṃśayac chedanārthaṃ hi prāptaṃ māṃ viddhi putraka

24

na kṛtaṃ yat purā kaiś cit karma loke maharṣibhi

ā
caryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi va

25

kim icchasi mahīpāla mattaḥ prāptum amānuṣam

draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā
myths legends and lore| turtle myths and lore
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 35