Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 40

Book 15. Chapter 40

The Mahabharata In Sanskrit


Book 15

Chapter 40

1

[वै]

ततॊ निशायां पराप्तायां कृतसायाह्निक करियाः

वयासम अभ्यगमन सर्वे ये तत्रासन समागताः

2

धृतराष्ट्रस तु धर्मात्मा पाण्डवैः सहितस तदा

शुचिर एकमनाः सार्धम ऋषिभिस तैर उपाविशत

3

गान्धार्या सह नार्यस तु सहिताः समुपाविशन

पौरजानपदश चापि जनः सार्वॊ यथा वयः

4

ततॊ वयासॊ महातेजाः पुण्यं भागीरथी जलम

अवगाह्याजुहावाथ सर्वाँल लॊकान महामुनिः

5

पाण्डवानां च ये यॊधाः कौरवाणां च सर्वशः

राजानश च महाभागा नानादेशनिवासिनः

6

ततः सुतुमुलः शब्दॊ जनान्तर जनमेजय

परादुरासीद यथापूर्वं कुरुपाण्डवसेनयॊः

7

ततस ते पार्थिवाः सर्वे भीष्मद्रॊणपुरॊगमाः

ससैन्याः सलिलात तस्मात समुत्तस्थुः सहस्रशः

8

विराटद्रुपदौ चॊभौ सपुत्रौ सह सैनिकौ

दरौपदेयाश च सौभद्रॊ राक्षसश च घटॊत्कचः

9

कर्णदुर्यॊधनौ चॊभौ शकुनिश च महारथः

दुःशासनादयश चैव धार्तराष्ट्रा महारथाः

10

जारासंधिर भगदत्तॊ जलसंधश च पार्थिवः

भूरिश्रवाः शलः शल्यॊ वृषसेनश च सानुजः

11

लक्ष्मणॊ राजपुत्रश च धृष्टद्युम्नस्य चात्मजाः

शिखण्डिपुत्राः सर्वे च धृष्टकेतुश च सानुजः

12

अचलॊ वृषकश चैव राक्षसश चाप्य अलायुधः

बाह्लीकः सॊमदत्तश च चेकितानश च पार्थिवः

13

एते चान्ये च बहवॊ बहुत्वाद ये न कीर्तिताः

सर्वे भासुरदेहास ते समुत्तस्थुर जलात ततः

14

यस्य वीरस्य यॊ वेषॊ यॊ धवजॊ यच च वाहनम

तेन तेन वयदृश्यन्त समुपेता नराधिपाः

15

दिव्याम्बर धराः सर्वे सर्वे भराजिष्णु कुण्डलाः

निर्वैरा निरहंकारा विगतक्रॊधमन्यवः

16

गन्धर्वैर उपगीयन्तः सतूयमानाश च बन्दिभिः

दिव्यमाल्याम्बरधरा वृताश चाप्सरसां गणैः

17

धृतराष्ट्रस्य च तदा दिव्यं चक्षुर नराधिप

मुनिः सत्यवती पुत्रः परीतः परादात तपॊबलात

18

दिव्यज्ञानबलॊपेता गान्धारी च यशस्विनी

ददर्श पुत्रांस तान सर्वान ये चान्ये ऽपि रणे हताः

19

तद अद्भुतम अचिन्त्यं च सुमहद रॊमहर्षणम

विस्मितः सजनः सर्वॊ ददर्शानिमिषेक्षणः

20

तद उत्सव मदॊदग्रं हृष्टनारी नराकुलम

ददृशे बलम आयान्तं चित्रं पटगतं यथा

21

धृतराष्ट्रस तु तान सर्व्वान पश्यन दिव्येन चक्षुषा

मुमुदे भरतश्रेष्ठ परसादात तस्य वै मुनेः

1

[vai]

tato niśāyāṃ prāptāyāṃ kṛtasāyāhnika kriyāḥ

vyāsam abhyagaman sarve ye tatrāsan samāgatāḥ

2

dhṛtarāṣṭras tu dharmātmā pāṇḍavaiḥ sahitas tadā

śucir ekamanāḥ sārdham ṛṣibhis tair upāviśat

3

gāndhāryā saha nāryas tu sahitāḥ samupāviśan

paurajānapadaś cāpi janaḥ sārvo yathā vaya

4

tato vyāso mahātejāḥ puṇyaṃ bhāgīrathī jalam

avagāhyājuhāvātha sarvāṁl lokān mahāmuni

5

pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ

rājānaś ca mahābhāgā nānādeśanivāsina

6

tataḥ sutumulaḥ śabdo janāntar janamejaya

prādurāsīd yathāpūrvaṃ kurupāṇḍavasenayo

7

tatas te pārthivāḥ sarve bhīṣmadroṇapurogamāḥ

sasainyāḥ salilāt tasmāt samuttasthuḥ sahasraśa

8

virāṭadrupadau cobhau saputrau saha sainikau

draupadeyāś ca saubhadro rākṣasaś ca ghaṭotkaca

9

karṇaduryodhanau cobhau śakuniś ca mahārathaḥ

duḥśāsanādayaś caiva dhārtarāṣṭrā mahārathāḥ

10

jārāsaṃdhir bhagadatto jalasaṃdhaś ca pārthivaḥ

bhūriśravāḥ śalaḥ śalyo vṛṣasenaś ca sānuja

11

lakṣmaṇo rājaputraś ca dhṛṣṭadyumnasya cātmajāḥ

ikhaṇḍiputrāḥ sarve ca dhṛṣṭaketuś ca sānuja

12

acalo vṛṣakaś caiva rākṣasaś cāpy alāyudhaḥ

bāhlīkaḥ somadattaś ca cekitānaś ca pārthiva

13

ete cānye ca bahavo bahutvād ye na kīrtitāḥ

sarve bhāsuradehās te samuttasthur jalāt tata

14

yasya vīrasya yo veṣo yo dhvajo yac ca vāhanam

tena tena vyadṛśyanta samupetā narādhipāḥ

15

divyāmbara dharāḥ sarve sarve bhrājiṣṇu kuṇḍalāḥ

nirvairā nirahaṃkārā vigatakrodhamanyava

16

gandharvair upagīyantaḥ stūyamānāś ca bandibhiḥ

divyamālyāmbaradharā vṛtāś cāpsarasāṃ gaṇai

17

dhṛtarāṣṭrasya ca tadā divyaṃ cakṣur narādhipa

muniḥ satyavatī putraḥ prītaḥ prādāt tapobalāt

18

divyajñānabalopetā gāndhārī ca yaśasvinī

dadarśa putrāṃs tān sarvān ye cānye 'pi raṇe hatāḥ

19

tad adbhutam acintyaṃ ca sumahad romaharṣaṇam

vismitaḥ sajanaḥ sarvo dadarśānimiṣekṣaṇa

20

tad utsava madodagraṃ hṛṣṭanārī narākulam

dadṛśe balam āyāntaṃ citraṃ paṭagataṃ yathā

21

dhṛtarāṣṭras tu tān sarvvān paśyan divyena cakṣuṣā

mumude bharataśreṣṭha prasādāt tasya vai muneḥ
creation myth sacrifice| alchemy from hermetic illustration museum mysticism
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 40