Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 44

Book 15. Chapter 44

The Mahabharata In Sanskrit


Book 15

Chapter 44

1

[ज]

दृष्ट्वा पुत्रांस तथा पौत्रान सानुबन्धाञ जनाधिपः

धृतराष्ट्रः किम अकरॊद राजा चैव युधिष्ठिरः

2

[वै]

तद दृष्ट्वा महद आश्चर्यं पुत्राणां दर्शनं पुनः

वीतशॊकः स राजर्षिः पुनर आश्रमम आगमत

3

इतरस तु जनः सर्वस ते चैव परमर्षयः

परतिजग्मुर यथाकामं धृतराष्ट्राभ्यनुज्ञया

4

पाण्डवास तु महात्मानॊ लघु भूयिष्ठ सैनिकाः

अनुजग्मुर महात्मानं सदारं तं महीपतिम

5

तम आश्रमगतं धीमान बरह्मर्षिर लॊकपूजितः

मुनिः सत्यवती पुत्रॊ धृतराष्ट्रम अभाषत

6

धृतराष्ट्र महाबाहॊ शृणु कौरवनन्दन

शरुतं ते जञानवृद्धानाम ऋषीणां पुण्यकर्मणाम

7

ऋद्धाभिजन वृद्धानां वेदवेदाङ्गवेदिनाम

धर्मज्ञानां पुराणानां वदतां विविधाः कथाः

8

मा सम शॊके मनः कार्षीद इष्टेन वयथते बुधः

शरुतं देव रहस्यं ते नारदाद देव दर्शनात

9

गतास ते कषत्रधर्मेण शस्त्रपूतां गतिं शुभाम

यथादृष्टास तवया पुत्रा यथा कामविहारिणः

10

युधिष्ठिरस तव अयं धीमान भवन्तम अनुरुध्यते

सहितॊ भरातृभिः सर्वैः सदारः ससुहृज्जनः

11

विसर्जयैनं यात्व एष सवराज्यम अनुशासताम

मासः समधिकॊ हय एषाम अतीतॊ वसतां वने

12

एतद धि नित्यं यत्नेन पदं रक्ष्यं परंतप

बहु परत्यर्थिकं हय एतद राज्यं नाम नराधिप

13

इत्य उक्तः कौरवॊ राजा वयासेनामित बुद्धिना

युधिष्ठिरम अथाहूय वाग्मी वचनम अब्रवीत

14

अजातशत्रॊ भद्रं ते शृणु मे भरातृभिः सह

तवत्प्रसादान महीपाल शॊकॊ नास्मान परबाधते

15

रमे चाहं तवया पुत्रपुरेव गजसाह्वये

नाथेनानुगतॊ विद्वान परियेषु परिवर्तिना

16

पराप्तं पुत्रफलं तवत्तः परीतिर मे विपुला तवयि

न मे मन्युर महाबाहॊ गम्यतां पुत्र माचिरम

17

भवन्तं चेह संप्रेक्ष्य तपॊ मे परिहीयते

तपॊ युक्तं शरीरं च तवां दृष्ट्वा धारितं पुनः

18

मातरौ ते तथैवेमे शीर्णपर्णकृताशने

मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः

19

दुर्यॊधनप्रभृतयॊ दृष्टा लॊकान्तरं गताः

वयासस्य तपसॊ वीर्याद भवतश च समागमात

20

परयॊजनं चिरं वृत्तं जीवितस्य च मे ऽनघ

उग्रं तपः समास्थास्ये तवम अनुज्ञातुम अर्हसि

21

तवय्य अद्य पिण्डः कीर्तिश च कुलं चेदं परतिष्ठितम

शवॊ वाद्य वा महाबाहॊ गम्यतां पुत्र माचिरम

22

राजनीतिः सुबहुशः शरुता ते भरतर्षभ

संदेष्टव्यं न पश्यामि कृतम एतावता विभॊ

23

इत्य उक्तवचनं तात नृपॊ राजानम अब्रवीत

न माम अर्हसि धर्मज्ञ परित्यक्तुम अनागसम

24

कामं गच्छन्तु मे सर्वे भरातरॊ ऽनुचरास तथा

भवन्तम अहम अन्विष्ये मातरौ च यतव्रते

25

तम उवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे

तवय्य अधीनं कुरु कुलं पिण्डश च शवशुरस्य मे

26

गम्यतां पुत्र पर्याप्तम एतावत पूजिता वयम

राजा यद आह तत कार्यं तवया पुत्र पितुर वचः

27

इत्य उक्तः सा तु गान्धार्या कुन्तीम इदम उवाच ह

सनेहबाष्पाकुले नेत्रे परमृज्य रुदतीं वचः

28

विसर्जयति मां राजा गान्धारी च यशस्विनी

भवत्यां बद्धचित्तस तु कथं यास्यामि दुःखितः

29

न चॊत्सहे तपॊविघ्नं कर्तुं ते धर्मचारिणि

तपसॊ हि परं नास्ति तपसा विन्दते महत

30

ममापि न तथा राज्ञि राज्ये बुद्धिर यथा पुरा

तपस्य एवानुरक्तं मे मनः सार्वात्मना तथा

31

शून्येयं च मही सर्वा न मे परीतिकरी शुभे

बान्धवा नः परिक्षीणा बलं नॊ न यथा पुरा

32

पाञ्चालाः सुभृशं कषीणाः कन्या मात्रावशेषिताः

न तेषां कुर कर्तारं कं चित पश्याम्य अहं शुभे

33

सर्वे हि भस्मसान नीता दरॊणेनैकेन संयुगे

अवशेषास तु निहता दरॊणपुत्रेण वै निशि

34

चेदयश चैव मत्स्याश च दृष्ट पूर्वास तथैव नः

केवलं वृष्णिचक्रं तु वासुदेव परिग्रहात

यं दृष्ट्वा सथातुम इच्छामि धर्मार्थं नान्यहेतुकम

35

शिवेन पश्य नः सर्वान दुर्लभं दर्शनं तव

भविष्यत्य अम्ब राजा हि तीव्रम आरप्स्यते तपः

36

एतच छरुत्वा महाबाहुः सहदेवॊ युधां पतिः

युधिष्ठिरम उवाचेदं बाष्पव्याकुललॊचनः

37

नॊत्सहे ऽहं परित्यक्तुं मातरं पार्थिवर्षभ

परतियातु भवान कषिप्रं तपस तप्स्याम्य अहं वने

38

इहैव शॊषयिष्यामि तपसाहं कलेवरम

पादशुश्रूषणे युक्तॊ राज्ञॊ मात्रॊस तथानयॊः

39

तम उवाच तथा कुन्ती परिष्वज्य महाभुजम

गम्यतां पुत्र मैव तवं वॊचः कुरु वचॊ मम

40

आगमा वः शिवाः सन्तु सवस्था भवत पुत्रकाः

उपरॊधॊ भवेद एवम अस्माकं तपसः कृते

41

तवत सनेहा पाशबद्धा च हीयेयं तपसः परात

तस्मात पुत्रक गच्छ तवं शिष्टम अल्पं हि नः परभॊ

42

एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर मनः

सहदेवस्य राजेन्द्र राज्ञश चैव विशेषतः

43

ते मात्रा समनुज्ञाता राज्ञा च कुरु पुङ्गवाः

अभिवाद्य कुरुश्रेष्ठम आमन्त्रयितुम आरभन

44

राजन परतिगमिष्यामः शिवेन परतिनन्दिताः

अनुज्ञातास तवया राजन गमिष्यामॊ विकल्मषाः

45

एवम उक्तः स राजर्षिर धर्मराज्ञा महात्मना

अनुजज्ञे जयाशीर्भिर अभिनन्द्या युधिष्ठिरम

46

भीमं च बलिनां शरेष्ठं सांत्वयाम आस पार्थिवः

स चास्य सम्यङ मेधावी परत्यपद्यत वीर्यवान

47

अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ

अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च

48

गान्धार्या चाभ्यनुज्ञातः कृतपादाभिवन्दनाः

जनन्या समुपाघ्राताः परिष्वक्तश च ते नृपम

चक्रुः परदक्षिणं सर्वे वत्सा इव निवारणे

49

पुनः पुनर निरीक्षन्तः परजग्मुस ते परदक्षिणम

तथैव दरौपदी साध्वी सर्वाः कौरव यॊषितः

50

नयायतः शवशुरे वृत्तिं परयुज्य परययुस ततः

शवश्रूभ्यां सामनुज्ञाताः परिष्वज्याभिनन्दिताः

संदिष्टाश चेतिकर्तव्यं परययुर भर्तृभिः सह

51

तथ परजज्ञे निनदः सूतानां युज्यताम इति

उष्ट्राणां करॊशतां चैव हयानां हेषताम अपि

52

ततॊ युधिष्ठिरॊ राजा सदारः सहसैनिकः

नगरं हास्तिनपुरं पुनर आयात सबान्धवः

1

[j]

dṛṣṭvā putrāṃs tathā pautrān sānubandhāñ janādhipaḥ

dhṛtarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhira

2

[vai]

tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ

vītaśokaḥ sa rājarṣiḥ punar āśramam āgamat

3

itaras tu janaḥ sarvas te caiva paramarṣayaḥ

pratijagmur yathākāmaṃ dhṛtarāṣṭrābhyanujñayā

4

pāṇḍavās tu mahātmāno laghu bhūyiṣṭha sainikāḥ

anujagmur mahātmānaṃ sadāraṃ taṃ mahīpatim

5

tam āśramagataṃ dhīmān brahmarṣir lokapūjitaḥ

muniḥ satyavatī putro dhṛtarāṣṭram abhāṣata

6

dhṛtarāṣṭra mahābāho śṛṇu kauravanandana

śrutaṃ te jñānavṛddhānām ṛṣīṇāṃ puṇyakarmaṇām

7

ddhābhijana vṛddhānāṃ vedavedāṅgavedinām

dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ

8

mā sma śoke manaḥ kārṣīd iṣṭena vyathate budhaḥ

śrutaṃ deva rahasyaṃ te nāradād deva darśanāt

9

gatās te kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām

yathādṛṣṭs tvayā putrā yathā kāmavihāriṇa

10

yudhiṣṭhiras tv ayaṃ dhīmān bhavantam anurudhyate

sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjana

11

visarjayainaṃ yātv eṣa svarājyam anuśāsatām

māsaḥ samadhiko hy eṣām atīto vasatāṃ vane

12

etad dhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa

bahu pratyarthikaṃ hy etad rājyaṃ nāma narādhipa

13

ity uktaḥ kauravo rājā vyāsenāmita buddhinā

yudhiṣṭhiram athāhūya vāgmī vacanam abravīt

14

ajātaśatro bhadraṃ te śṛṇu me bhrātṛbhiḥ saha

tvatprasādān mahīpāla śoko nāsmān prabādhate

15

rame cāhaṃ tvayā putrapureva gajasāhvaye

nāthenānugato vidvān priyeṣu parivartinā

16

prāptaṃ putraphalaṃ tvattaḥ prītir me vipulā tvayi

na me manyur mahābāho gamyatāṃ putra māciram

17

bhavantaṃ ceha saṃprekṣya tapo me parihīyate

tapo yuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ puna

18

mātarau te tathaiveme śīrṇaparṇakṛtāśane

mama tulyavrate putra naciraṃ vartayiṣyata

19

duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ

vyāsasya tapaso vīryād bhavataś ca samāgamāt

20

prayojanaṃ ciraṃ vṛttaṃ jīvitasya ca me 'nagha

ugraṃ tapaḥ samāsthāsye tvam anujñātum arhasi

21

tvayy adya piṇḍaḥ kīrtiś ca kulaṃ cedaṃ pratiṣṭhitam

śvo vādya vā mahābāho gamyatāṃ putra māciram

22

rājanītiḥ subahuśaḥ śrutā te bharatarṣabha

saṃdeṣṭavyaṃ na paśyāmi kṛtam etāvatā vibho

23

ity uktavacanaṃ tāta nṛpo rājānam abravīt

na mām arhasi dharmajña parityaktum anāgasam

24

kāmaṃ gacchantu me sarve bhrātaro 'nucarās tathā

bhavantam aham anviṣye mātarau ca yatavrate

25

tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me

tvayy adhīnaṃ kuru kulaṃ piṇḍaś ca śvaśurasya me

26

gamyatāṃ putra paryāptam etāvat pūjitā vayam

rājā yad āha tat kāryaṃ tvayā putra pitur vaca

27

ity uktaḥ sā tu gāndhāryā kuntīm idam uvāca ha

snehabāṣpākule netre pramṛjya rudatīṃ vaca

28

visarjayati māṃ rājā gāndhārī ca yaśasvinī

bhavatyāṃ baddhacittas tu kathaṃ yāsyāmi duḥkhita

29

na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi

tapaso hi paraṃ nāsti tapasā vindate mahat

30

mamāpi na tathā rājñi rājye buddhir yathā purā

tapasy evānuraktaṃ me manaḥ sārvātmanā tathā

31

ś
nyeyaṃ ca mahī sarvā na me prītikarī śubhe

bāndhavā naḥ parikṣīṇā balaṃ no na yathā purā

32

pāñcālāḥ subhṛśaṃ kṣīṇāḥ kanyā mātrāvaśeṣitāḥ

na teṣāṃ kura kartāraṃ kaṃ cit paśyāmy ahaṃ śubhe

33

sarve hi bhasmasān nītā droṇenaikena saṃyuge

avaśeṣās tu nihatā droṇaputreṇa vai niśi

34

cedayaś caiva matsyāś ca dṛṣṭa pūrvās tathaiva naḥ

kevalaṃ vṛṣṇicakraṃ tu vāsudeva parigrahāt

yaṃ dṛṣṭvā sthātum icchāmi dharmārthaṃ nānyahetukam

35

ivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava

bhaviṣyaty amba rājā hi tīvram ārapsyate tapa

36

etac chrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ

yudhiṣṭhiram uvācedaṃ bāṣpavyākulalocana

37

notsahe 'haṃ parityaktuṃ mātaraṃ pārthivarṣabha

pratiyātu bhavān kṣipraṃ tapas tapsyāmy ahaṃ vane

38

ihaiva śoṣayiṣyāmi tapasāhaṃ kalevaram

pādaśuśrūṣaṇe yukto rājño mātros tathānayo

39

tam uvāca tathā kuntī pariṣvajya mahābhujam

gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama

40

gamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ

uparodho bhaved evam asmākaṃ tapasaḥ kṛte

41

tvat snehā pāśabaddhā ca hīyeyaṃ tapasaḥ parāt

tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho

42

evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhair manaḥ

sahadevasya rājendra rājñaś caiva viśeṣata

43

te mātrā samanujñātā rājñā ca kuru puṅgavāḥ

abhivādya kuruśreṣṭham āmantrayitum ārabhan

44

rājan pratigamiṣyāmaḥ śivena pratinanditāḥ

anujñātās tvayā rājan gamiṣyāmo vikalmaṣāḥ

45

evam uktaḥ sa rājarṣir dharmarājñā mahātmanā

anujajñe jayāśīrbhir abhinandyā yudhiṣṭhiram

46

bhīmaṃ ca balināṃ śreṣṭhaṃ sāṃtvayām āsa pārthivaḥ

sa cāsya samyaṅ medhāvī pratyapadyata vīryavān

47

arjunaṃ ca samāśliṣya yamau ca puruṣarṣabhau

anujajñe sa kauravyaḥ pariṣvajyābhinandya ca

48

gāndhāryā cābhyanujñātaḥ kṛtapādābhivandanāḥ

jananyā samupāghrātāḥ pariṣvaktaś ca te nṛpam

cakruḥ pradakṣiṇaṃ sarve vatsā iva nivāraṇe

49

punaḥ punar nirīkṣantaḥ prajagmus te pradakṣiṇam

tathaiva draupadī sādhvī sarvāḥ kaurava yoṣita

50

nyāyataḥ śvaśure vṛttiṃ prayujya prayayus tataḥ

śvaśrūbhyāṃ sāmanujñātāḥ pariṣvajyābhinanditāḥ

saṃdiṣṭāś cetikartavyaṃ prayayur bhartṛbhiḥ saha

51

tatha prajajñe ninadaḥ sūtānāṃ yujyatām iti

uṣṭrāṇāṃ krośatāṃ caiva hayānāṃ heṣatām api

52

tato yudhiṣṭhiro rājā sadāraḥ sahasainikaḥ

nagaraṃ hāstinapuraṃ punar āyāt sabāndhavaḥ
veda sama veda yajur veda| veda sama veda yajur veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 44