Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 16. Chapter 2

Book 16. Chapter 2

The Mahabharata In Sanskrit


Book 16

Chapter 2

1

[ज]

कथं विनष्टा भगवन्न अन्धका वृष्णिभिः सह

पश्यतॊ वासुदेवस्य भॊजाश चैव महारथाः

2

[वै]

षट तरिंशे ऽथ ततॊ वर्षे वृष्णीनाम अनयॊ महान

अन्यॊन्यं मुसलैस ते तु निजघ्नुः कालचॊदिताः

3

[ज]

केनानुशप्तास ते वीराः कषयं वृष्ण्यन्धका ययुः

भॊजाश च दविजवर्यत्वं विस्तरेण वदस्व मे

4

[वै]

विश्वामित्रं च कण्वं च नारदं च तपॊधनम

सारण परमुखा वीरा ददृशुर दवारकागतान

5

ते वै साम्बं पुरस्कृत्य भूषयित्वा सत्रियं यथा

अब्रुवन्न उपसंगम्य दैवदण्डनिपीडिताः

6

इयं सत्री पुत्र कामस्य बभ्रॊर अमिततेजसः

ऋषयः साधु जानीत किम इयं जनयिष्यति

7

इत्य उक्तास ते तदा राजन विप्रलम्भ परधर्षिताः

परत्यब्रुवंस तान मुनयॊ यत तच छृणु नराधिप

8

वृष्ण्यन्धकविनाशाय मुसलं घॊरम आयसम

वासुदेवस्य दायादाः साम्बॊ ऽयं जनयिष्यति

9

येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः

उच्छेतारः कुलं कृत्स्नम ऋते राम जनार्दनौ

10

समुद्रं यास्यति शरीमांस तयक्त्वा देहं हलायुधः

जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति

11

इत्य अब्रुवन्त ते राजन परलब्धास तैर दुरात्मभिः

मुनयः करॊधरक्ताक्षाः समीक्ष्याथ परस्परम

12

तथॊक्ता मुनयस ते तु ततः केशवम अभ्ययुः

13

अथाब्रवीत तदा वृष्णीञ शरुत्वैवं मधुसूदनः

अन्तज्ञॊ मतिमांस तस्य भवितव्यं तथेति तान

14

एवम उक्त्वा हृषीकेशः परविवेश पुनर गृहान

कृतान्तम अन्यथा नैच्छत कर्तुं स जगतः परभुः

15

शवॊभूते ऽथ ततः साम्बॊ मुसालं तद असूत वै

वृष्ण्यन्धाक विनाशाय किंकरप्रतिमं महत

16

परसूतं शापजं घॊरं तच च राज्ञे नयवेदयन

विषण्णरूपस तद राजा सूक्ष्मं चूर्णम अकारयत

17

पराक्षिपन सागरे तच च पुरुषा राजशासनात

अघॊषयंश च नगरे वचनाद आहुकस्य च

18

अद्य परभृति सर्वेषु वृष्ण्यन्धकगृहेष्व इह

सुरासवॊ न कर्तव्यः सर्वैर नगरवासिभिः

19

यश च नॊ ऽविदितं कुर्यात पेयं कश चिन नरः कव चित

जीवन स शूलम आरॊहेत सवयं कृत्वा सबान्धवः

20

ततॊ राजभयात सर्वे नियमं चक्रिरे तदा

नराः शासनम आज्ञाय तस्य राज्ञॊ महात्मनः

1

[j]

kathaṃ vinaṣṭā bhagavann andhakā vṛṣṇibhiḥ saha

paśyato vāsudevasya bhojāś caiva mahārathāḥ

2

[vai]

ṣaṭ triṃśe 'tha tato varṣe vṛṣṇnām anayo mahān

anyonyaṃ musalais te tu nijaghnuḥ kālacoditāḥ

3

[j]

kenānuśaptās te vīrāḥ kṣayaṃ vṛṣṇyandhakā yayuḥ

bhojāś ca dvijavaryatvaṃ vistareṇa vadasva me

4

[vai]

viśvāmitraṃ ca kaṇvaṃ ca nāradaṃ ca tapodhanam

sāraṇa pramukhā vīrā dadṛśur dvārakāgatān

5

te vai sāmbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā

abruvann upasaṃgamya daivadaṇḍanipīḍitāḥ

6

iyaṃ strī putra kāmasya babhror amitatejasa

ayaḥ sādhu jānīta kim iyaṃ janayiṣyati

7

ity uktās te tadā rājan vipralambha pradharṣitāḥ

pratyabruvaṃs tān munayo yat tac chṛṇu narādhipa

8

vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam

vāsudevasya dāyādāḥ sāmbo 'yaṃ janayiṣyati

9

yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ

ucchetāraḥ kulaṃ kṛtsnam ṛte rāma janārdanau

10

samudraṃ yāsyati śrīmāṃs tyaktvā dehaṃ halāyudhaḥ

jarā kṛṣṇaṃ mahātmānaṃ śayānaṃ bhuvi bhetsyati

11

ity abruvanta te rājan pralabdhās tair durātmabhiḥ

munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam

12

tathoktā munayas te tu tataḥ keśavam abhyayu

13

athābravīt tadā vṛṣṇīñ rutvaivaṃ madhusūdanaḥ

antajño matimāṃs tasya bhavitavyaṃ tatheti tān

14

evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān

kṛtāntam anyathā naicchat kartuṃ sa jagataḥ prabhu

15

vobhūte 'tha tataḥ sāmbo musālaṃ tad asūta vai

vṛṣṇyandhāka vināśāya kiṃkarapratimaṃ mahat

16

prasūtaṃ śāpajaṃ ghoraṃ tac ca rājñe nyavedayan

viṣaṇṇarūpas tad rājā sūkṣmaṃ cūrṇam akārayat

17

prākṣipan sāgare tac ca puruṣā rājaśāsanāt

aghoṣayaṃś ca nagare vacanād āhukasya ca

18

adya prabhṛti sarveṣu vṛṣṇyandhakagṛheṣv iha

surāsavo na kartavyaḥ sarvair nagaravāsibhi

19

yaś ca no 'viditaṃ kuryāt peyaṃ kaś cin naraḥ kva cit

jīvan sa śūlam ārohet svayaṃ kṛtvā sabāndhava

20

tato rājabhayāt sarve niyamaṃ cakrire tadā

narāḥ śāsanam ājñāya tasya rājño mahātmanaḥ
aitareya aranyaka| aitareya aranyaka
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 16. Chapter 2