Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 16. Chapter 5

Book 16. Chapter 5

The Mahabharata In Sanskrit


Book 16

Chapter 5

1

[वै]

ततॊ ययुर दारुकः केशवश च; बभ्रुश च रामस्य पदं पतन्तः

अथापश्यन रामम अनन्तवीर्यं; वृक्षे सथितं चिन्तयानं विविक्ते

2

ततः समासाद्य महानुभावः; कृष्णस तदा दारुकम अन्वशासत

गत्वा कुरूञ शीघ्रम इमं महान्तं; पार्थाय शंसस्व वधं यदूनाम

3

ततॊ ऽरजुनः कषिप्रम इहॊपयातु; शरुत्वा मृतान यादवान बरह्मशापात

इत्य एवम उक्तः सा ययौ रथेन; कुरूंस तदा दारुकॊ नष्टचेताः

4

ततॊ गते दारुके केशवॊ ऽथ; दृष्ट्वान्तिके बभ्रुम उवाच वाक्यम

सत्रियॊ भवान रक्षतु यातु शीघ्रं; नैता हिंस्युर दस्यवॊ वित्तलॊभात

5

सा परस्थितः केशवेनानुशिष्टॊ; मदातुरॊ जञातिवधार्दितश च

तं वै यान्तं संनिधौ केशवस्य; तवरन्तम एकं सहसैव बभ्रुम

बरह्मानुशप्तम अवधीन महद वै; कूटॊन्मुक्तं मुसलं लुब्धकस्य

6

ततॊ दृष्ट्वा निहतं बभ्रुम आह; कृष्णॊ वाक्यं भरातरम अग्रजं तु

इहैव तवं मां परतीक्षस्व राम; यावत सत्रियॊ जञातिवशाः करॊमि

7

ततः पुरीं दवारवतीं परविश्य; जनार्दनः पितरं पराह वाक्यम

सत्रियॊ भवान रक्षतु नः समग्रा; धनंजयस्यागमनं परतीक्षन

रामॊ वनान्ते परतिपालयन माम; आस्ते ऽदयाहं तेन समागमिष्ये

8

दृष्टं मयेदं निधनं यदूनां; राज्ञां च पूर्वं कुरुपुंगवानाम

नाहं विना यदुभिर यादवानां; पुरीम इमां दरष्टुम इहाद्य शक्तः

9

तपश चरिष्यामि निबॊध तन मे; रामेण सार्धं वनम अभ्युपेत्य

इतीदम उक्त्वा शिरसास्य पादौ; संस्पृश्य कृष्णस तवरितॊ जगाम

10

ततॊ महान निनदः परादुरासीत; सस्त्री कुमारस्य पुरस्य तस्य

अथाब्रवीत केशवः संनिवर्त्य; शब्दां शरुत्वा यॊषितां करॊशतीनाम

11

पुरीम इमाम एष्यति साव्य साची; स वॊ दुःखान मॊचयिता नराग्र्यः

ततॊ गत्वा केशवस तं ददर्श; रामं वने सथितम एकं विविक्ते

12

अथापश्यद यॊगयुक्तस्य तस्य; नागं मुखान निःसारन्तं महान्तम

शवेतं ययौ स ततः परेक्ष्यमाणॊ; महार्णवॊ येन महानुभावः

13

सहस्रशीर्षः पर्वताभॊगवर्ष्मा; रक्ताननः सवां तनुं तां विमुच्य

सम्यक च तं सागरः परत्यगृह्णान; नागदिव्याः सरितश चैव पुण्याः

14

कर्कॊटकॊ वसुकिस तक्षकश च; पृथुश्रवा वरुणः कुञ्जरश च

मिश्री शङ्खः कुमुदः पुण्डरीकस; तथा नागॊ धृतराष्ट्रॊ महात्मा

15

हरादः कराथः शितिकण्ठॊ ऽगरतेजास; तथा नागौ चक्रमन्दातिषाण्डौ

नागश्रेष्ठॊ दुर्मुखश चाम्बरीषः; सवयं राजा वरुणश चापि राजन

परत्युद्गम्य सवागतेनाभ्यनन्दंस; ते ऽपूजयंश चार्घ्य पाद्य करियाभिः

16

ततॊ गते भरातरि वासुदेवॊ; जानन सर्वा गतयॊ दिव्यदृष्टिः

वने शून्ये विचरंश चिन्तयानॊ; भूमौ ततः संविवेशाग्र्य तेजाः

17

सर्वं हि तेन पराक तदा वित्तम आसीद; गान्धार्या यद वाक्यम उक्तः स पूर्वम

दुर्वाससा पायसॊच्छिष्ट लिप्ते; यच चाप्य उक तच च सस्मार कृष्णः

18

स चिन्तयानॊ ऽनधकवृष्णिनाशं; कुरु कषयं चैव महानुभावः

मेने ततः संक्रमणस्य कालं; ततश चकारेन्द्रिय संनिरॊधम

19

स संनिरुद्धेन्द्रिय वान मनास तु; शिश्ये महायॊगम उपेत्य कृष्णः

जराथ तं देशम उपाजगाम; लुब्धस तदानीं मृगलिप्सुर उग्रः

20

स केशवं यॊगयुक्तं शयानं; मृगाशङ्की लुब्धकः सायकेन

जराविध्यत पादतले तवरावांस; तं चाभितस तज जिघृक्षुर जगाम

अथापश्यत पुरुषं यॊगयुक्तं; पीताम्बरं लुब्धकॊ ऽनेकबाहुम

21

मत्वात्मानम अपराधं स तस्य; जग्राह पादौ शिरसा चार्तरूपः

आश्वासयत तं महात्मा तदानीं; गच्छन्न ऊर्ध्वं रॊदसी वयाप्य लक्ष्म्या

22

दिवं पराप्तं वासवॊ ऽथाश्विनौ च; रुद्रादित्या वसवश चाथ विश्वे

परत्युद्ययुर मुनयश चापि सिद्धा; गन्धर्वमुख्याश च सहाप्सरॊभिः

23

ततॊ राजन भगवान उग्रतेजा; नारायणः परभवश चाव्ययश च

यॊगाचार्यॊ रॊदसी वयाप्य लक्ष्म्या; सथानं पराप सवं महात्माप्रमेयम

24

ततॊ देवैर ऋषिभिश चापि कृष्णः; समगतश चारणैश चैव राजन

गन्धर्वाग्र्यैर अप्सरॊभिर वराभिः; सिद्धैः साध्यैश चानतैः पूज्यमानः

25

ते वै देवाः परत्यनन्दन्त राजन; मुनिश्रेष्ठा वाग्भिर आनर्चुर ईशम

गन्धर्वाश चाप्य उपतस्थुः सतुवन्तः; परीत्या चैनं पुरुहूतॊ ऽभयनन्दत

1

[vai]

tato yayur dārukaḥ keśavaś ca; babhruś ca rāmasya padaṃ patantaḥ

athāpaśyan rāmam anantavīryaṃ; vṛkṣe sthitaṃ cintayānaṃ vivikte

2

tataḥ samāsādya mahānubhāvaḥ; kṛṣṇas tadā dārukam anvaśāsat

gatvā kurūñ śīghram imaṃ mahāntaṃ; pārthāya śaṃsasva vadhaṃ yadūnām

3

tato 'rjunaḥ kṣipram ihopayātu; śrutvā mṛtān yādavān brahmaśāpāt

ity evam uktaḥ sā yayau rathena; kurūṃs tadā dāruko naṣṭacetāḥ

4

tato gate dāruke keśavo 'tha; dṛṣṭvāntike babhrum uvāca vākyam

striyo bhavān rakṣatu yātu śīghraṃ; naitā hiṃsyur dasyavo vittalobhāt

5

sā prasthitaḥ keśavenānuśiṣṭo; madāturo jñātivadhārditaś ca

taṃ vai yāntaṃ saṃnidhau keśavasya; tvarantam ekaṃ sahasaiva babhrum

brahmānuśaptam avadhīn mahad vai; kūṭonmuktaṃ musalaṃ lubdhakasya

6

tato dṛṣṭvā nihataṃ babhrum āha; kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu

ihaiva tvaṃ māṃ pratīkṣasva rāma; yāvat striyo jñātivaśāḥ karomi

7

tataḥ purīṃ dvāravatīṃ praviśya; janārdanaḥ pitaraṃ prāha vākyam

striyo bhavān rakṣatu naḥ samagrā; dhanaṃjayasyāgamanaṃ pratīkṣan

rāmo vanānte pratipālayan mām; āste 'dyāhaṃ tena samāgamiṣye

8

dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ; rājñāṃ ca pūrvaṃ kurupuṃgavānām

nāhaṃ vinā yadubhir yādavānāṃ; purīm imāṃ draṣṭum ihādya śakta

9

tapaś cariṣyāmi nibodha tan me; rāmeṇa sārdhaṃ vanam abhyupetya

itīdam uktvā śirasāsya pādau; saṃspṛśya kṛṣṇas tvarito jagāma

10

tato mahān ninadaḥ prādurāsīt; sastrī kumārasya purasya tasya

athābravīt keśavaḥ saṃnivartya; śabdāṃ śrutvā yoṣitāṃ krośatīnām

11

purīm imām eṣyati sāvya sācī; sa vo duḥkhān mocayitā narāgryaḥ

tato gatvā keśavas taṃ dadarśa; rāmaṃ vane sthitam ekaṃ vivikte

12

athāpaśyad yogayuktasya tasya; nāgaṃ mukhān niḥsārantaṃ mahāntam

śvetaṃ yayau sa tataḥ prekṣyamāṇo; mahārṇavo yena mahānubhāva

13

sahasraśīrṣaḥ parvatābhogavarṣmā; raktānanaḥ svāṃ tanuṃ tāṃ vimucya

samyak ca taṃ sāgaraḥ pratyagṛhṇān; nāgadivyāḥ saritaś caiva puṇyāḥ

14

karkoṭako vasukis takṣakaś ca; pṛthuśravā varuṇaḥ kuñjaraś ca

miśrī śaṅkhaḥ kumudaḥ puṇḍarīkas; tathā nāgo dhṛtarāṣṭro mahātmā

15

hrādaḥ krāthaḥ śitikaṇṭho 'gratejās; tathā nāgau cakramandātiṣāṇau

nāgaśreṣṭho durmukhaś cāmbarīṣaḥ; svayaṃ rājā varuṇaś cāpi rājan

pratyudgamya svāgatenābhyanandaṃs; te 'pūjayaṃś cārghya pādya kriyābhi

16

tato gate bhrātari vāsudevo; jānan sarvā gatayo divyadṛṣṭiḥ

vane śūnye vicaraṃś cintayāno; bhūmau tataḥ saṃviveśāgrya tejāḥ

17

sarvaṃ hi tena prāk tadā vittam āsīd; gāndhāryā yad vākyam uktaḥ sa pūrvam

durvāsasā pāyasocchiṣṭa lipte; yac cāpy uka tac ca sasmāra kṛṣṇa

18

sa cintayāno 'ndhakavṛṣṇināśaṃ; kuru kṣayaṃ caiva mahānubhāvaḥ

mene tataḥ saṃkramaṇasya kālaṃ; tataś cakārendriya saṃnirodham

19

sa saṃniruddhendriya vān manās tu; śiśye mahāyogam upetya kṛṣṇaḥ

jarātha taṃ deśam upājagāma; lubdhas tadānīṃ mṛgalipsur ugra

20

sa keśavaṃ yogayuktaṃ śayānaṃ; mṛgāśaṅkī lubdhakaḥ sāyakena

jarāvidhyat pādatale tvarāvāṃs; taṃ cābhitas taj jighṛkṣur jagāma

athāpaśyat puruṣaṃ yogayuktaṃ; pītāmbaraṃ lubdhako 'nekabāhum

21

matvātmānam aparādhaṃ sa tasya; jagrāha pādau śirasā cārtarūpa

ā
vāsayat taṃ mahātmā tadānīṃ; gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā

22

divaṃ prāptaṃ vāsavo 'thāśvinau ca; rudrādityā vasavaś cātha viśve

pratyudyayur munayaś cāpi siddhā; gandharvamukhyāś ca sahāpsarobhi

23

tato rājan bhagavān ugratejā; nārāyaṇaḥ prabhavaś cāvyayaś ca

yogācāryo rodasī vyāpya lakṣmyā; sthānaṃ prāpa svaṃ mahātmāprameyam

24

tato devair ṛṣibhiś cāpi kṛṣṇaḥ; samagataś cāraṇaiś caiva rājan

gandharvāgryair apsarobhir varābhiḥ; siddhaiḥ sādhyaiś cānataiḥ pūjyamāna

25

te vai devāḥ pratyanandanta rājan; muniśreṣṭhā vāgbhir ānarcur īśam

gandharvāś cāpy upatasthuḥ stuvantaḥ; prītyā cainaṃ puruhūto 'bhyanandat
bukowina gypsy| bukowina gypsy
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 16. Chapter 5