Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 16. Chapter 7

Book 16. Chapter 7

The Mahabharata In Sanskrit


Book 16

Chapter 7

1

[वै]

तं शयानं महात्मानं वीरम आनक दुन्दुभिम

पुत्रशॊकाभिसंतप्तं ददर्श कुरुपुंगवः

2

तस्याश्रु परिपूर्णाक्षॊ वयूढॊरस्कॊ महाभुजः

आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत

3

समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः

रुदन पुत्रान समरन सार्वान विललाप सुविह्वलः

भरातॄन पुत्रांश च पौत्रांश च दौहित्रांश च सखीन अपि

4

[वासु]

यैर जिता भूमिपालाश च दैत्याश च शतशॊ ऽरजुन

तान दृष्ट्वा नेह पश्यामि जीवाम्य अर्जुन दुर्मरः

5

यौ ताव अर्जुन शिष्यौ ते परियौ बहुमतौ सदा

तयॊर अपनयात पार्थ वृष्णयॊ निधनं गताः

6

यौ तौ वृष्णिप्रवीराणां दवाव एवातिरथौ मतौ

परद्युम्नॊ युयुधानश च कथयन कत्थसे च यौ

7

नित्यं तवं कुरुशार्दूल कृष्णश च मम पुत्रकः

ताव उभौ वृष्णिनाशस्य मुखम आस्तां धनंजय

8

न तु गर्हामि शैनेयं हार्दिक्यां चाहम अर्जुन

अक्रूरं रौक्मिणेयं च शापॊ हय एवात्र कारणम

9

केशिनं यस तु कंसं च विक्रम्य जगतः परभुः

विदेहाव अकरॊत पार्थ चैद्यं च बल गर्वितम

10

नैषादिम एकलव्यं च चक्रे कालिङ्गमागधान

गान्धारान काशिराजं च मरु भूमौ च पार्थिवान

11

पराच्यांश च दाक्षिणात्यंश च पार्वतीयांस तथा नृपान

सॊ ऽभयुपेक्षितवान एतम अनयं मधुसूदनः

12

ततः पुत्रांश च पौत्रांश च भरातॄन अथ सखीन अपि

शयानान निहतान दृष्ट्वा ततॊ माम अब्रवीद इदम

13

संप्राप्तॊ ऽदयायम अस्यन्तः कुलस्य पुरुषर्षभ

आगमिष्यति बीभत्सुर इमां दवरवतीं पुरीम

14

आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत

स तु शरुत्वा महातेजा यदूनाम अनयं परभॊ

आगन्ता कषिप्रम एवेह न मे ऽतरास्ति विचारणा

15

यॊ ऽहं तम अर्जुनं विद्धि यॊ ऽरजुनः सॊ ऽहम एव तु

यद बरूयात तत तथा कार्यम इति बुध्यस्व माधव

16

स सत्रीषु पराप्तकालं वः पाण्डवॊ बालकेषु च

परतिपत्स्यति बीभत्सुर भवतश चौर्ध्व देहिकम

17

इमां च नगरीं सद्यः परतियाते धनंजये

पराकाराट्टाकलॊपेतां समुद्रः पलावयिष्यति

18

अहं हि देशे कस्मिंश चित पुण्ये नियमम आस्थितः

कालं कर्ता सद्य एव रामेण सह धीमता

19

एवम उक्त्वा हृषीकेशॊ माम अचिन्त्यपराक्रमः

हित्वा मां बालकैः सार्धं दिशं काम अप्य अगात परभुः

20

सॊ ऽहं तौ च महात्मानौ चिन्तयन भरातरौ तव

घॊरं जञातिवधं चैव न भुञ्जे शॊककर्शितः

21

न च भॊक्ष्ये न जीविष्ये दिष्ट्या पराप्तॊ ऽसि पाण्डव

यद उक्तं पार्थ कृष्णेन तत सर्वम अखिलं कुरु

22

एतत ते पार्थ राज्यं च सत्रियॊ रत्नानि चैव ह

इष्टान पराणान अहं हीमांस तयक्ष्यामि रिपुसूदन

1

[vai]

taṃ śayānaṃ mahātmānaṃ vīram ānaka dundubhim

putraśokābhisaṃtaptaṃ dadarśa kurupuṃgava

2

tasyāśru paripūrṇākṣo vyūḍhorasko mahābhujaḥ

ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata

3

samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ

rudan putrān smaran sārvān vilalāpa suvihvalaḥ

bhrātṝn putrāṃś ca pautrāṃś ca dauhitrāṃś ca sakhīn api

4

[vāsu]

yair jitā bhūmipālāś ca daityāś ca śataśo 'rjuna

tān dṛṣṭvā neha paśyāmi jīvāmy arjuna durmara

5

yau tāv arjuna śiṣyau te priyau bahumatau sadā

tayor apanayāt pārtha vṛṣṇayo nidhanaṃ gatāḥ

6

yau tau vṛṣṇipravīrāṇāṃ dvāv evātirathau matau

pradyumno yuyudhānaś ca kathayan katthase ca yau

7

nityaṃ tvaṃ kuruśārdūla kṛṣṇaś ca mama putrakaḥ

tāv ubhau vṛṣṇināśasya mukham āstāṃ dhanaṃjaya

8

na tu garhāmi śaineyaṃ hārdikyāṃ cāham arjuna

akrūraṃ raukmiṇeyaṃ ca śāpo hy evātra kāraṇam

9

keśinaṃ yas tu kaṃsaṃ ca vikramya jagataḥ prabhuḥ

videhāv akarot pārtha caidyaṃ ca bala garvitam

10

naiṣādim ekalavyaṃ ca cakre kāliṅgamāgadhān

gāndhārān kāśirājaṃ ca maru bhūmau ca pārthivān

11

prācyāṃś ca dākṣiṇātyaṃś ca pārvatīyāṃs tathā nṛpān

so 'bhyupekṣitavān etam anayaṃ madhusūdana

12

tataḥ putrāṃś ca pautrāṃś ca bhrātṝn atha sakhīn api

śayānān nihatān dṛṣṭvā tato mām abravīd idam

13

saṃprāpto 'dyāyam asyantaḥ kulasya puruṣarṣabha

āgamiṣyati bībhatsur imāṃ dvaravatīṃ purīm

14

khyeyaṃ tasya yadvṛttaṃ vṛṣṇnāṃ vaiśasaṃ mahat

sa tu śrutvā mahātejā yadūnām anayaṃ prabho

āgantā kṣipram eveha na me 'trāsti vicāraṇā

15

yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu

yad brūyāt tat tathā kāryam iti budhyasva mādhava

16

sa strīṣu prāptakālaṃ vaḥ pāṇḍavo bālakeṣu ca

pratipatsyati bībhatsur bhavataś caurdhva dehikam

17

imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye

prākārāṭṭākalopetāṃ samudraḥ plāvayiṣyati

18

ahaṃ hi deśe kasmiṃś cit puṇye niyamam āsthitaḥ

kālaṃ kartā sadya eva rāmeṇa saha dhīmatā

19

evam uktvā hṛṣīkeśo mām acintyaparākramaḥ

hitvā māṃ bālakaiḥ sārdhaṃ diśaṃ kām apy agāt prabhu

20

so 'haṃ tau ca mahātmānau cintayan bhrātarau tava

ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśita

21

na ca bhokṣye na jīviṣye diṣṭyā prāpto 'si pāṇḍava

yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru

22

etat te pārtha rājyaṃ ca striyo ratnāni caiva ha

iṣṭān prāṇān ahaṃ hīmāṃs tyakṣyāmi ripusūdana
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 16. Chapter 7